होशे 2:20, होशे 6:3, योहन् 17:3,25, फिलिप्पी 3:8, 2 पत्रुसः १:८, २ पत्रुसः २:२०, २ पत्रुसः ३:१८, १ योहनः ५:२०, योहनः १७:२१ पुरातननियमः अस्मान् वदति यत् भगवन्तं ज्ञातुं प्रयत्नः करणीयः। (होशे ६:३)

यदा वयं गभीरं जानीमः यत् येशुः ख्रीष्टः अस्ति तदा वयं परमेश्वरं अधिकं ज्ञातुं शक्नुमः। (योहन् १७:३, योहनः १७:२५, १ योहनः ५:२०, योहनः १७:२१)

वयं यथा यथा परमेश्वरं येशुं च जानीमः तथा तथा अधिकं अनुग्रहं शान्तिं च प्राप्नुमः। (२ पत्रुस १:२)

ख्रीष्टे येशुना ज्ञानं सर्वाधिकं उदात्तम् अस्ति। (फिलिप्पी ३:८)

वयं ख्रीष्टस्य ज्ञाने वर्धनीयाः। (२ पत्रुस ३:१८)