v रोमियो 1:2, लूका 1:70-71, प्रेरितयोः कृत्यम् 3:20-21, प्रेरितयोः कृत्यम् 13:32-33, रोमियो 3 :21-22, रोमियो 16:25-26 एतत् सुसमाचारं पुरातननियमस्य भविष्यद्वादिभिः पूर्वमेव भविष्यवाणीं कृतवान् आसीत् यत् परमेश्वरस्य पुत्रः अस्मान् उद्धारयितुं आगमिष्यति। (रोमियो १:२, लूका १:७०, प्रेरितयोः कृत्यम् ३:२०-२१, प्रेरितयोः कृत्यम् १३:३२-३३)

ख्रीष्टः आगतः, सः व्यवस्थायाः भविष्यद्वादिभिः च साक्षी अभवत्। सः ख्रीष्टः येशुः अस्ति। येशुं ख्रीष्टरूपेण विश्वासं कुर्वन्ति तेषां सर्वेषां कृते परमेश्वरस्य धार्मिकता आगच्छति। (रोमियो ३:२१-२२, रोमियो १६:२५-२६)