1 Chronicles (sa)

110 of 11 items

978. वयं ख्रीष्टद्वारा परमेश्वरस्य महिमाम् आनीताः स्मः। (१ इतिहास १३:१०-११)

by christorg

गणना ४:१५,२०, प्रथम शमू ६:१९, २ शमूएल ६:६-७, निर्गमन ३३:२०, रोमियो ३:२३-२४ पुरातननियमे यदा शकटं वहति स्म ईश्वरस्य सन्दूकः कम्पितः, उज्जा परमेश्वरस्य सन्दूकं स्पृष्टवान्। ततः उज्जा तत्रैव मृतः। (१ इतिहास १३:१०-११, २ शमूएल ६:६-७) पुरातननियमग्रन्थे उक्तं यत् यः कोऽपि परमेश्वरस्य पवित्रवस्तूनि स्पृशति सः म्रियते, केवलं येषां परमेश्वरस्य वस्तूनि न्यस्तानि सन्ति। (गणना ४:१५, गणना ४:२०) पुरातननियमस्य […]

979. ख्रीष्टः अस्माकं माध्यमेन परमेश्वरस्य महिमाम् अकरोत् (१ इतिहास १६:८-९)

by christorg

स्तोत्रम् १०५:१-२, मरकुस २:९-१२, लूका २:८-१४,२०, लूका ७:१३-१७, लूका १३:११ -१३, प्रेरितयोः कृत्यम् २:४६-४७ पुरातननियमस्य मध्ये दाऊदः इस्राएलीयान् अवदत् यत् ते परमेश्वरस्य धन्यवादं कुर्वन्तु, सर्वे जनाः परमेश्वरस्य कार्याणि ज्ञापयन्तु, परमेश्वरस्य स्तुतिं कुर्वन्तु। (१ इतिहास १६:८-९, स्तोत्रम् १०५:१-२) येशुः जनानां सम्मुखे लकवाग्रस्तं चिकित्सितवान् येन जनाः परमेश्वरस्य महिमाम् कुर्वन्ति। (मार्क २:९-१२) येशुः ख्रीष्टः अस्मिन् पृथिव्यां जातः । […]

980. सर्वदा ईश्वरं ख्रीष्टं च अन्वेष्यताम्। (१ इतिहास १६:१०-११)

by christorg

रोमियो १:१६, १ कोरिन्थियों १:२४, मत्ती ६:३३, इब्रानियों १२:२ पुरातननियमस्य मध्ये दाऊदः इस्राएलीयान् अवदत् यत् ते परमेश्वरे गर्वं कुर्वन्तु, परमेश्वरं च अन्वेष्टुम्। (१ इतिहास १६:१०-११) ख्रीष्टः परमेश्वरस्य शक्तिः अस्ति यत् ये येशुं मसीहः इति विश्वासं कुर्वन्ति तेषां मोक्षं आनेतुं शक्नोति। (रोमियो १:१६, १ कोरिन्थियों १:२४) अस्माभिः प्रथमं परमेश्वरस्य धार्मिकतां ख्रीष्टं अन्वेष्टव्यं, परमेश्वरस्य राज्यस्य सुसमाचारप्रचारार्थं च […]

981. परमेश्वरस्य अनन्तनियमः, ख्रीष्टः (1 इतिहासः 16:15-18)

by christorg

उत्पत्तिः 22:17-18, उत्पत्तिः 26:4, गलाती 3:16, मत्ती 2:4-6 पुरातननियमस्य मध्ये दाऊदः इस्राएलीयान् स्मर्तुं अवदत् ख्रीष्टः, यः अनन्तः सन्धिः परमेश् वरः अब्राहम-यशाक-याकूब-योः कृते दत्तवान्। (१ इतिहास १६:१५-१८) परमेश्वरः अब्राहमं, इसहाकं, याकूबं च अवदत् यत् सः ख्रीष्टं तेषां वंशजरूपेण प्रेषयिष्यति, तस्य माध्यमेन जगतः सर्वे जनाः धन्याः भविष्यन्ति। (उत्पत्तिः २२:१७-१८, उत्पत्तिः २६:४) पुरातननियमग्रन्थे अब्राहमस्य तस्य वंशजानां च कृते […]

983. ख्रीष्टः सर्वान् राष्ट्रान् शासयति (1 इतिहास 16:31)

by christorg

यशायाह 9:6-7, प्रेरितयोः कृत्यम् 10:36, फिलिप्पी 2:10-11 पुरातननियमस्य मध्ये दाऊदः इस्राएलीयान् अवदत् यत् परमेश्वरः सर्वेषु राष्ट्रेषु शासनं करिष्यति। (१ इतिहास १६:३१) पुरातननियमग्रन्थे पूर्वं कथितं यत् परमेश्वरः ख्रीष्टं शान्तिराजकुमाररूपेण प्रेषयिष्यति। (यशायाह ९:६-७) परमेश्वरः येशुमसीहं सर्वेषां प्रभुं राजानां राजा च कृतवान् । (प्रेरितानां कृत्यम् १०:३६, फिलिप्पी २:१०-११)

984. ख्रीष्टः यः पृथिव्याः न्यायं कर्तुं आगमिष्यति (१ इतिहासः १६:३३)

by christorg

मत्ती १६:२७,मत्ती २५:३१-३३, २ तीमुथियुस ४:१,८, २ थेस्सलोनिकी १:६-९ पुरातननियमस्य दाऊदः पृथिव्याः न्यायार्थं परमेश्वरस्य आगमनस्य विषये वदति। (१ इतिहास १६:३३) येशुः पृथिव्याः न्यायार्थं पितुः परमेश्वरस्य महिमायां पुनः अस्मिन् पृथिव्यां आगमिष्यति। (मत्ती १६:२७, मत्ती २५:३१-३३, २ तीमुथियुस ४:१, २ तीमुथियुस ४:८, २ थेस्सलोनिकी १:६-९)

985. ख्रीष्टः ईश्वरतः शाश्वतं सिंहासनं प्राप्तवान्। (१ इतिहास १७:११-१४)

by christorg

स्तोत्रम् ११०:१-२, लूका १:३१-३३, मत्ती ३:१६-१७, मत्ती २१:९, इफिसियों १:२०-२१, फिलिप्पी २:८-११ मध्ये… पुरातननियमः, परमेश्वरः दाऊदं अवदत् यत् सः दाऊदस्य वंशजरूपेण शाश्वतं राजानं स्थापयिष्यति। (१ इतिहास १७:११-१४) पुरातननियमस्य कालखण्डे दाऊदः दृष्टवान् यत् परमेश्वरः ख्रीष्टं राज्यं ददाति स्म, ख्रीष्टं च स्वशत्रुषु आधिपत्यं ददाति स्म। (भजनसंहिता ११०:१-२) दाऊदस्य वंशजत्वेन ख्रीष्टः राजा आगतः। सः ख्रीष्टः येशुः अस्ति। (लूका […]

986. परमेश्वरः ख्रीष्टश्च सर्वेषां वस्तूनाम् प्रमुखौ स्तः (१ इतिहासः २९:११)

by christorg

इफिसी १:२०-२२, कोलस्सी १:१८, प्रकाशितवाक्यम् १:५ पुरातननियमस्य मध्ये दाऊदः स्वीकृतवान् यत् परमेश्वरः सर्वस्य शिरः अस्ति। (१ इतिहास २९:११) परमेश्वरः येशुं ख्रीष्टं सर्वेभ्यः श्रेष्ठं कृत्वा सर्वेभ्यः शिरः कृतवान् । (इफिसी १:२०-२२, कोलस्सी १:१८, प्रकाशितवाक्यम् १:५)

988. ईश्वरः ख्रीष्टश्च महिमा स्तुतिं च प्राप्तुं (1 इतिहासः 29:13)

by christorg

प्रकाशितवाक्यम् 5:12-13, प्रकाशितवाक्यम् 7:10 पुरातननियमस्य मध्ये दाऊदः परमेश्वरं धन्यवादं दत्तवान् परमेश्वरस्य स्तुतिं च कृतवान्। (१ इतिहास २९:१३) परमेश्वरः ख्रीष्टश्च अनन्तकालं यावत् महिमा, स्तुतिः च योग्यौ स्तः। (प्रकाशितवाक्यम् ५:१२-१३, प्रकाशितवाक्यम् ७:१०)