1 Corinthians (sa)

110 of 28 items

346. जीविताः सन्तः प्रभुस्य पुनरागमनस्य आशां कुर्वन्तः सन्तः (१ कोरिन्थियों १:७)

by christorg

१ थेस्सलोनिकी १:१०, याकूब ५:८-९, १ पत्रुस ४:७, १ योहन् २:१८, १ कोरिन्थियों ७:२९- ३१, प्रकाशितवाक्यम् २२:२० प्रारम्भिकाः कलीसियासदस्याः जीविताः सन्तः येशुना पुनरागमनं प्रतीक्षन्ते स्म। (१ कोरिन्थियों १:७, १ थेस्सलोनिकी १:१०) प्रेरिताः अपि उक्तवन्तः यत् येशुमसीहस्य आगमनं समीपे अस्ति। (याकूब ५:८-९, १ पत्रुस ४:७, १ योहन २:१८, १ कोरिन्थियों ७:२९-३१) येशुः अपि प्रतिज्ञातवान् यत् सः […]

347. यतः ख्रीष्टः मां मज्जनार्थं न प्रेषितवान्, अपितु सुसमाचारस्य प्रचारार्थं प्रेषितवान् (१ कोरिन्थियों १:१७)

by christorg

रोमियो १:१-४, मत्ती १६:१६, प्रेरितयोः कृत्यम् ५:४२, प्रेरितयोः कृत्यम् ९:२२, प्रेरितयोः कृत्यम् १७:२- ३, प्रेरितयोः कृत्यम् १८:५ वयं परमेश्वरेण चितः अस्मत् यत् येशुः ख्रीष्टः इति सुसमाचारं प्रचारयितुं शक्नुमः। (रोमियो १:१-४) ख्रीष्टः अपि अस्मान् सुसमाचारप्रचारार्थं प्रेषितवान्। (१ कोरिन्थियों १:१७, प्रेरितयोः कृत्यम् ५:४२) सुसमाचारः अस्ति यत् येशुः ख्रीष्टः, परमेश्वरस्य पुत्रः अस्ति। (मत्ती १६:१६) पौलुसः सुसमाचारं प्रचारितवान् यत् […]

348. ख्रीष्टः, यः परमेश्वरस्य शक्तिः परमेश्वरस्य च बुद्धिः अस्ति (१ कोरिन्थियों १:१८-२४)

by christorg

यशायाह २९:१४, रोमियो १:१६, कोलस्सी २:२-३, अय्यूब १२:१३ पुरातननियमे, ईश्वरः अवदत् यत् सः जगतः प्रज्ञातः बुद्धिमान् विषयान् दूरं करिष्यति। (यशायाह २९:१४) ख्रीष्टः परमेश्वरस्य बुद्धिः परमेश्वरस्य सामर्थ्यं च अस्ति। ख्रीष्टः परमेश्वरस्य बुद्धिः अस्ति यत् परमेश्वरः अस्मान् उद्धारयितुम् इच्छति। परमेश् वरः मसीहस् य कार्येण अस्मान् उद्धारितवान्। अपि च, ये येशुं मसीहः इति विश्वासं कुर्वन्ति, तेषां मोक्षार्थं ख्रीष्टः […]

349. विश्वासिनां उद्धाराय प्रचारितस्य सन्देशस्य मूर्खताद्वारा ईश्वरः प्रसन्नः अभवत्। (१ कोरिन्थियों १:२१)

by christorg

१ कोरिन्थियों १:१८, २३-२४, लूका १०:२१, रोमियो १०:९ परमेश्वरः सुसमाचारप्रचारद्वारा विश्वासिनां उद्धारं कृतवान्। सुसमाचारप्रचारः प्रचारयति यत् येशुः ख्रीष्टः अस्ति। (१ कोरिन्थियों १:२१) सुसमाचारप्रचारः प्रचारः अस्ति यत् येशुः क्रूसे ख्रीष्टस्य सर्वं कार्यं सम्पन्नवान्। (१ कोरिन्थियों १:१८, १ कोरिन्थियों १:२३-२४, रोमियो १०:९) परमेश्वरः सुसमाचारप्रचारस्य रहस्यं ज्ञानीभ्यः गोपितवान्। (लूका १०:२१) २.

350. यो गौरवं करोति, सः भगवता विहंसतु। (१ कोरिन्थियों १:२६-३१)

by christorg

यिर्मयाह ९:२३-२४, गलाती ६:१४, फिलिप्पियों ३:३ परमेश्वरस्य पुरतः अस्माकं किमपि गर्वः नास्ति। अस्माभिः केवलं ख्रीष्टे एव गर्वः कर्तव्यः। (१ कोरिन्थियों १:२६-३१, यिर्मयाह ९:२३-२४) ख्रीष्टं विहाय अस्माकं किमपि गर्वः नास्ति। (गलाती ६:१४, फिलिप्पी ३:३)

351. अहं हि युष्माकं मध्ये येशुमसीहं क्रूसे स्थापितं च विना किमपि न ज्ञातुं निश्चितवान्। (१ कोरिन्थियों २:१-५)

by christorg

गलाती ६:१४, १ कोरिन्थियों १:२३-२४ यदा पौलुसः एथेन्सनगरे प्रचारं कर्तुं असफलः अभवत् तदा सः निश्चयं कृतवान् यत् येशुः ख्रीष्टः अस्ति, येशुः सर्वं कार्यं सम्पादयति इति अतिरिक्तं अन्यत् किमपि न प्रचारयिष्यति क्रूसे ख्रीष्टः। (१ कोरिन्थियों २:१-५, गलाती ६:१४) परमेश्वरस्य सामर्थ्यं परमेश्वरस्य बुद्धिः च अस्ति यत् येशुः क्रूसे ख्रीष्टस्य सर्वं कार्यं सम्पादितवान्। (१ कोरिन्थियों १:२३-२४)

352. ईश्वरः ईश्वरस्य, ख्रीष्टस्य, बुद्धिः अस्मान् स्वात्मना प्रकाशितवान्। (१ कोरिन्थियों २:७-१०)

by christorg

रोमियो ११:३२-३३, अय्यूब ११:७, मत्ती १३:३५, कोरिन्थियों १:२६-२७,मत्ती १६:१६-१७, यूहन्ना १४:२६, योहन् १६:१३ परमेश्वरस्य बुद्धिः सर्वान् ख्रीष्टस्य समीपं नेतुम् अस्ति। ईश्वरस्य प्रज्ञा कियत् अद्भुता अस्ति? (रोमियो ११:३२-३३, अय्यूब ११:७) जगतः सृष्टेः पूर्वं यत् परमेश्वरस्य बुद्धिः निगूढा अस्ति, सा ख्रीष्टः अस्ति। (मत्ती १३:३५, कोरिन्थियों १:२६-२७) परमेश्वरः पतरसं पवित्रात्मनः माध्यमेन येशुः ख्रीष्टः इति अवगन्तुं कृतवान्। (मत्ती १६:१६-१७) […]

353. अस्माकं आधारः येशुमसीहः अस्ति। (१ कोरिन्थियों ३:१०-११)

by christorg

यशायाह २८:१६, मत्ती १६:१८, इफिसियों २:२०, प्रेरितयोः कृत्यम् ४:११-१२, २ कोरिन्थियों ११:४ पुरातननियमस्य पूर्वानुमानं कृतम् आसीत् यत् ये ख्रीष्टे विश्वासं कुर्वन्ति, यः स्थिरः आधारशिला अस्ति, सः त्वरया न भविष्यति। (यशायाह २८:१६) अस्माकं विश्वासस्य आधारः अस्ति यत् येशुः ख्रीष्टः अस्ति। अन्यः आधारः नास्ति । (मत्ती १६:१६, मत्ती १६:१८, प्रेरितयोः कृत्यम् ४:११-१२, इफिसियों २:२०) शैतानः अस्मान् वञ्चयति […]

354. वयं ईश्वरस्य मन्दिरम्। (१ कोरिन्थियों ३:१६-१७)

by christorg

१ कोरिन्थियों ६:१९, २ कोरिन्थियों ६:१६, इफिसियों २:२२ यदि वयं येशुं मसीहरूपेण विश्वसामः तर्हि पवित्र आत्मा अस्मासु निवसति। अतः वयं ईश्वरस्य मन्दिरं भवेम। (१ कोरिन्थियों ३:१६-१७, १ कोरिन्थियों ६:१९, २ कोरिन्थियों ६:१६, इफिसी २:२२)

355. वयं ये ख्रीष्टस्य प्रचारं कुर्मः, परमेश्वरस्य रहस्यम् (1 कोरिन्थियों 4:1)

by christorg

कोलस्सियों 1:26-27, कोलस्सियों 2:2, रोमियों 16:25-27 1 कोरिन्थियों 4:1 परमेश्वरस्य रहस्यं ख्रीष्टः अस्ति। ख्रीष्टः प्रकटितः। सः येशुः अस्ति। (कोलोसियों १:२६-२७) अस्माभिः जनान् परमेश्वरस्य रहस्यस्य ख्रीष्टस्य विषये अवगतं कर्तव्यम्। अस्माभिः जनान् अपि अवगन्तुं आवश्यकं यत् येशुः ख्रीष्टः एव। (कोलोसियों २:२) सुसमाचारः, यः जगतः आरम्भात् निगूढः आसीत्, अधुना च प्रकाशितः, सः अस्ति यत् येशुः ख्रीष्टः अस्ति। (रोमियो […]