1 John (sa)

110 of 18 items

633. ख्रीष्टः, जीवनस्य वचनं यः प्रकटितः (१ योहनः १:१-२)

by christorg

योहनः १:१,१४, प्रकाशितवाक्यम् १९:१३, १ योहनः ४:९ येशुमसीहः एव परमेश्वरस्य वचनस्य प्रकटीकरणः अस्ति मांसे । (१ योहनः १:१-२, योहनः १:१, योहनः १:१४, प्रकाशितवाक्यम् १९:१३) अस्मान् उद्धारयितुं परमेश्वरः मसीहस्य कार्यं कर्तुं येशुं, परमेश्वरस्य वचनं, अस्मिन् पृथिव्यां प्रेषितवान्। (१ योहन ४:९) २.

634. ख्रीष्टः, यः अनन्तजीवनम् अस्ति (१ योहनः १:२)

by christorg

योहनः १४:६, योहनः १:४, १ योहनः ५:२०, योहनः ११:२५, १ योहनः ५:१२ येशुः अस्माकं अनन्तजीवनम् अस्ति। (१ योहनः १:२, योहनः १४:६, योहनः १:४) ये येशुं मसीहः इति विश्वासं कृतवन्तः ते अनन्तजीवनं प्राप्नुवन्ति स्म। (१ योहन् ५:२०, योहन् ११:२५, १ योहन् ५:१२)

636. ख्रीष्टः, यः अधिवक्ता अस्ति (1 योहनः 2:1-2)

by christorg

v येशुमसीहः अस्माकं पापस्य प्रायश्चित्तः अभवत्, परमेश्वरस्य समक्षं अस्माकं अधिवक्ता मध्यस्थः च अभवत्। (१ तिमोथी २:५-६, इब्रानी ७:२८, इब्रानी ८:१, इब्रानी ८:६, इब्रानी ९:१५, इब्रानी १२:२४, अय्यूब १९:२५)

637. त्वं तं जानासि ख्रीष्टं यः आदौ एव आसीत्। (१ योहनः २:१२-१४)

by christorg

योहनः १:१-३,१४, १ योहनः १:१-२ येशुः ख्रीष्टः आरम्भादेव आसीत्। (१ योहन २:१२-१४) येशुः, यः ख्रीष्टः आदौ एव विद्यमानः, सर्वाणि वस्तूनि सृष्टवान् च, सः अस्मिन् पृथिव्यां आगतः। (योहन् १:१-३, १ योहन् १:१-२)

638. भवन्तः दुष्टं जितवन्तः (1 योहन् 2:13-14)

by christorg

योहनः 16:33, लूका 10:17-18, कोलस्सी 2:15, 1 योहन् 3:8 येशुः ख्रीष्टः जगत् जित्वा अस्ति। (योहन् १६:३३, कोलस्सी २:१५, १ योहन् ३:८) अतः वयं ये येशुं ख्रीष्टं इति विश्वसामः, ते जगति विजयं प्राप्नुमः। (१ योहन २:१३-१४, लूका १०:१७-१८)

640. कः मृषावादी ? येशुः ख्रीष्टः इति यः अङ्गीकुर्वति सः एव। (१ योहनः २:२२-२३)

by christorg

१ योहनः ५:१, योहनः १४:६-७, मत्ती १०:३३, योहनः १७:३, १ योहनः ४:१५, लूका १०:१६, २ योहनः १:७, योहनः १५:२३, योहनः ५:२३, योहनः ८:१९ ये येशुः ख्रीष्टः इति अङ्गीकुर्वन्ति ते मृषावादिनः ख्रीष्टविरोधिनो च सन्ति। (१ योहन २:२२-२३, २ योहन १:७) येशुः ख्रीष्टः अस्ति। (१ योहन ५:१) सः येशुना विना परमेश्वरं मिलितुं न शक्नोति। (योहन् १४:६-७, मत्ती […]

641. या प्रतिज्ञा ईश्वरः स्वयमेव अस्मान् प्रति अकरोत् – अनन्तजीवनम्। (१ योहनः २:२५)

by christorg

तीतुसः १:२-३, योहनः १७:२-३, योहनः ३:१४-१६, योहनः ५:२४, योहनः ६:४०,४७,५१,५४, रोमियो ६:२३, १ योहनः १:२, १ योहनः ५:११,१३,२० परमेश्वरः अस्मान् अनन्तजीवनं दास्यति इति प्रतिज्ञां कृतवान्। (१ योहन २:२५, तीतुस १:२-३) ये येशुः ख्रीष्टः इति विश्वासं कुर्वन्ति तेषां अनन्तजीवनं भवति। (योहन् १७:२-३, योहनः ३:१४-१६, योहनः ५:२४, योहनः ६:४०, योहनः ६:४७, योहनः ६:५१, योहनः ६:५४, रोमियो ६:२३, […]

642. भवतः कस्यचित् शिक्षणस्य आवश्यकता नास्ति, किन्तु यथा तस्य अभिषेकः भवन्तं सर्वविषयेषु उपदिशति (1 योहन् 2:27)

by christorg

यिर्मयाह 31:33, योहन् 14:26, योहन् 15:26, योहन् 16:13-14, 27. १ कोरिन्थियों २:१२, इब्रानियों ८:११, १ योहन २:२० पुरातननियमग्रन्थे पूर्वानुमानं कृतम् आसीत् यत् परमेश्वरः अस्माकं हृदयेषु स्वनियमं लिखिष्यति। (यिर्मयाह ३१:३३) यदा पवित्रात्मा, यः परमेश्वरः येशुमसीहश्च प्रेषयिष्यन्ति, सः अस्माकं उपरि आगमिष्यति तदा सः अस्मान् सर्वं शिक्षयिष्यति। विशेषतः पवित्र आत्मा अस्मान् बोधयति यत् येशुः ख्रीष्टः एव। (१ योहनः […]

643. यदा ख्रीष्टः प्रकटितः भविष्यति तदा वयं तस्य सदृशाः भविष्यामः (1 योहन् 3:2)

by christorg

फिलिप्पी 3:21, कोलस्सी 3:4, 2 कोरिन्थियों 3:18, 1 कोरिन्थियों 13:12, प्रकाशितवाक्यम् 22:4 यदा ख्रीष्टः पृथिव्यां पुनः आगमिष्यति, तदा वयं ख्रीष्टस्य महिमामयशरीरस्य उपमारूपेण परिणमयिष्यामः। (१ योहन् ३:२, फिलिप्पियों ३:२१, कोलस्सी ३:४, २ कोरिन्थियों ३:१८) यदा च ख्रीष्टः पुनः आगमिष्यति तदा वयं तं पूर्णतया ज्ञास्यामः। (१ कोरिन्थियों १३:१२, प्रकाशितवाक्यम् २२:४)

644. ख्रीष्टः, यः शैतानस्य कार्याणि नाशयितुं प्रकटितः (1 योहन् 3:8)

by christorg

उत्पत्तिः 3:15, इब्रानियों 2:14, योहनः 16:11 पुरातननियमे पूर्वं कथितं यत् ख्रीष्टः आगत्य शैतानस्य शिरः मर्दयिष्यति . (उत्पत्ति ३:१५) येशुः ख्रीष्टरूपेण अस्मिन् पृथिव्यां आगत्य शैतानस्य कार्याणि नाशितवान् । (१ योहनः ३:८, इब्रानी २:१४, योहनः १६:११)