1 John (sa)

1118 of 18 items

645. तस्य आज्ञा अस्ति यत् येशुं ख्रीष्टं इति विश्वासं कुर्वन्तु, तस्य आज्ञारूपेण परस्परं प्रेम कुर्वन्तु। (१ योहन् ३:२३)

by christorg

योहनः २०:३१, योहनः १:१२, योहनः ३:१६, योहनः ६:२९, योहनः १३:३४, योहनः १५:१७ परमेश्वरस्य आज्ञा अस्ति यत् येशुना मसीहः इति विश्वासः करणीयः तथा च… ईश्वरस्य पुत्रः। (१ योहनः ३:२३, योहनः २०:३१, योहनः ६:२९) ये येशुं ख्रीष्टरूपेण विश्वसन्ति ते परमेश्वरस्य सन्तानाः भवन्ति, अनन्तजीवनं च प्राप्नुवन्ति। (योहन् १:१२, योहन ३:१६) अपि च येशुवत् अस्माभिः अपि आत्मानं उद्धारयितुं प्रेम्णः […]

646. अस्माकं प्रति परमेश्वरस्य प्रेम, ख्रीष्टः (1 योहन् 4:9-10)

by christorg

v परमेश्वरः अस्मान् एतावत् प्रेम्णा कृतवान् यत् सः अस्मान् उद्धारयितुं स्वस्य एकमात्रं पुत्रं मृत्यवे प्रेषितवान्। (योहन् ३:१६, रोमियो ५:८)

647. ख्रीष्टः, यः जगतः त्राता अस्ति (१ योहनः ४:१४)

by christorg

योहनः ४:४२, योहनः ३:१७, १ योहनः ४:९, १ योहनः २:२, लूका २:११, प्रेरितयोः कृत्यम् ५:३१, ८. प्रेरितयोः कृत्यम् १३:२३ येशुः जगतः त्रातारूपेण अस्मिन् पृथिव्यां आगतः। (१ योहनः ४:१४, योहनः ४:४२, योहनः ३:१७, १ योहनः ४:९, लूका २:११, प्रेरितयोः कृत्यम् १३:२३) येशुः सः ख्रीष्टः अस्ति यः अस्माकं पापानाम् प्रायश्चित्तः अभवत्, अस्माकं पापं च क्षमितवान्। (१ योहन […]

648. यः कश्चित् येशुः ईश्वरस्य पुत्रः इति स्वीकुर्वति, सः ईश्वरः तस्मिन् तिष्ठति, सः च ईश्वरे एव तिष्ठति। (१ योहन् ४:१५)

by christorg

मत्ती १४:३३, मत्ती १६:१६, १ योहन ५:१, योहन १:१२, १ योहन २:२३, १ योहन ५:१०,१२, रोमियो १०:९ येशुः पुत्रः अस्ति ईश्वरस्य । (१ योहन ४:१५, मत्ती १४:३३, मत्ती १६:१६, १ योहन ५:१०-१२, १ योहन २:२३) येशुः ख्रीष्टस्य कार्यं कर्तुं अस्मिन् पृथिव्यां आगतः। ये येशुः ख्रीष्टः इति मन्यन्ते ते परमेश् वरस् य सन्तानाः भवन्ति। (योहन् ५:१, […]

649. एषः एव विजयः यः जगत् जितवान् अस्माकं विश्वासः। (१ योहन् ५:४-५)

by christorg

योहनः १६:३३, रोमियो ८:३७-३९, १ कोरिन्थी १५:५७, १ योहनः २:१३-१४, १ योहनः ४:४ येशुः जगतः कार्याणि नाशयित्वा जितवान् दस्यु। (योहन् १६:३३) ये मन्यन्ते यत् येशुः परमेश् वरस् य पुत्रः ख्रीष्टः च सः जगत् जिते। (१ योहन् ५:४-५, रोमियो ८:३७-३९, १ कोरिन्थियों १५:५७, १ योहन् २:१३-१४, १ योहन् ४:४)

650. ख्रीष्टः, यः जलेन रक्तेन च आगतः (1 योहन् 5:6-8)

by christorg

मत्ती 3:16-17, योहन 1:33, योहन 19:30, इब्रानियों 9:14 परमेश्वरः पवित्रात्मा च साक्ष्यं ददति यत् येशुः… ख्रीष्टः। (१ योहन ५:६-८, मत्ती ३:१६-१७, योहन १:३३) येशुः अस्माकं पापं क्षमितुं क्रूसे स्वरक्तं प्रक्षिप्य ख्रीष्टस्य कार्यं कृतवान्। (योहन् १९:३०, इब्रानी ९:१४)

651. ईश्वरस्य साक्ष्यं एतत् यत् सः स्वपुत्रस्य विषये साक्ष्यं दत्तवान्। (१ योहन ५:९-१०)

by christorg

मत्ती ३:१६-१७, मत्ती १७:५, योहन् १:३३-३४, योहन १२:२८-३०, योहन ५:३७, योहन ८:१८ परमेश्वरः साक्ष्यं ददाति यत् येशुः… ईश्वरस्य पुत्रः। (१ योहन ५:९-१०, मत्ती ३:१६-१७, मत्ती १७:५, योहन् १:३३-३४, योहन ५:३७, योहन ८:१८) येशुः परमेश्वरस्य पुत्रः ईश्वरस्य महिमाम् अकरोत् यत्… अस्माकं कृते ख्रीष्टस्य कार्यं। (योहन् १२:२८-३०) २.

652. यस्य पुत्रः अस्ति तस्य प्राणः। (१ योहन ५:११-१३)

by christorg

v ये येशुं ख्रीष्टरूपेण विश्वसन्ति ते सच्चिदानन्दजीवनं प्राप्तवन्तः। (१ योहनः ५:२०, योहनः १४:६, योहनः ११:२५, योहनः ३:१५-१६, योहनः २०:३१, योहनः ३:३६, योहनः ५:२४, योहनः ६:४७-४८, योहनः १७:३ , कुलुस्सी ३:४)