1 Kings (sa)

110 of 14 items

954. ख्रीष्टः सोलोमनस्य माध्यमेन आगतः (1 राजा 1:39)

by christorg

2 शमूएल 7:12-13, 1 इतिहास 22:9-10, मत्ती 1:1,6-7 पुरातननियमस्य मध्ये परमेश्वरः सोलोमनं इस्राएलस्य राजा इति नियुक्तवान् राजा दाऊदस्य अनन्तरं । (१ राजा १:३९) पुरातननियमे परमेश्वरः ख्रीष्टं दाऊदस्य वंशजरूपेण प्रेषयितुं प्रतिज्ञातवान्। (२ शमूएल ७:१२-१३) सुलेमानराजं प्रति परमेश्वरस्य प्रतिज्ञा ख्रीष्टेन सदा पूर्णा अभवत्, यः सोलोमनस्य वंशजरूपेण आगतः। (१ इतिहास २२:९-१०) येशुः ख्रीष्टः सोलोमनस्य वंशजरूपेण आगतः। (मत्ती १:१, […]

955. परमेश्वरस्य सच्चा बुद्धिः, ख्रीष्टः (1 राजा 4:29-30)

by christorg

सुभाषितम् 1:20-23, मत्ती 11:19, मत्ती 12:42, मत्ती 13:54, मरकुस 6:2, मरकुस 12:34, लूका 11 :३१, प्रेरितयोः कृत्यम् २:३८-३९, १ कोरिन्थियों १:२४, १ कोरिन्थियों २:७-८, कोलस्सी २:३ पुरातननियमस्य मध्ये परमेश्वरः राजा सोलोमनं जगति सर्वाधिकं बुद्धिं दत्तवान्। (१ राजा ४:२९-३०) पुरातननियमे सत्या प्रज्ञा आगत्य वीथिषु स्वरं करिष्यति इति भविष्यवाणी कृता आसीत्। (सुभाषितम् १:२०-२३) येशुः वीथिषु स्वर्गराज्यस्य प्रचारं […]

956.यदा सत्या उपासकाः आत्मायां सत्ये च पितुः उपासना करिष्यन्ति: यदा ख्रीष्टः आगच्छति (1 राजा 8:27-28)

by christorg

योहनः 4:21-26, प्रकाशितवाक्यम् 21:22 पुरातननियमस्य मध्ये सोलोमनः जानाति स्म यत् परमेश्वरः अन्तः नास्ति सोलोमनस्य मन्दिरम्। (१ राजा ८:२७-२८) परमेश्वरस्य सच्चा उपासना तदा आरभ्यते यदा वयं जानीमः यत् येशुः ख्रीष्टः अस्ति। (योहन् ४:२१-२६) सच्चिदानन्दमन्दिरं परमेश्वरः, परमेश्वरस्य मेषः ख्रीष्टः येशुः च अस्ति। (प्रकाशितवाक्यम् २१:२२)

957. परमेश्वरः ख्रीष्टद्वारा अन्यजातीयानां सुसमाचारप्रचारार्थं सज्जः अभवत्। (१ राजा ८:४१-४३)

by christorg

यशायाह ११:९-१०, रोमियो ३:२६-२९, रोमियो १०:९-१२ पुरातननियमे सोलोमनः इच्छति स्म यत् अन्यजातीयाः सोलोमनस्य मन्दिरं गत्वा परमेश्वरं प्रार्थयन्तु। (१ राजा ८:४१-४३) पुरातननियमे राष्ट्राणि परमेश्वरस्य समीपं प्रत्यागमिष्यन्ति इति पूर्वानुमानं कृतम् आसीत् । (यशायाह ११:९-१०) ये येशुमसीहे विश्वासं कुर्वन्ति ते सर्वे धार्मिकाः भवन्ति, परमेश्वरस्य सन्तानाः च भवन्ति। (रोमियो ३:२६-२९, रोमियो १०:९-१२)

958. ख्रीष्टस्य माध्यमेन परमेश्वरः पापं कृतवन्तः इस्राएलं क्षमितवान्। (१ राजा ८:४६-५०)

by christorg

प्रेरितयोः कृत्यम् २:३६-४१ पुरातननियमे राजा सोलोमनः परमेश्वरं प्रार्थितवान् यत् पापिनः इस्राएलीजनाः यदा परमेश्वरस्य समीपं प्रत्यागत्य तस्मै प्रार्थयन्ति स्म तदा तेषां क्षमायाः कृते। (१ राजा ८:४६-५०) यः कश्चित् येशुमसीहे विश्वासं करोति सः स्वपापात् क्षमितः भवति, उद्धारितः च भवति। (प्रेरितानां कृत्यम् २:३६-४२)

959. ख्रीष्टस्य माध्यमेन परमेश्वरः मूसां प्रति प्रतिज्ञातं सन्धिं पूरितवान्। (१ राजा ८:५६-६०)

by christorg

मत्ती १:२३, मत्ती २८:२०, रोमियो १०:४, मत्ती ६:३३, योहनः १४:६, प्रेरितयोः कृत्यम् ४:१२ पुरातननियमे राजा सोलोमनः अवदत् यत् सर्वे भद्राः परमेश् वरः मूसां प्रति कृतानि प्रतिज्ञानि पूर्णानि अभवन्। राजा सोलोमनः अपि प्रार्थितवान् यत् परमेश्वरः इस्राएलस्य जनानां सह भवतु। (१ राजा ८:५६-६०) पुरातननियमस्य मध्ये परमेश्वरेण मूसां प्रति ये प्रतिज्ञाः कृताः सर्वे येशुना पूर्णतया अनन्तकालं यावत् पूर्णाः […]

960. ख्रीष्टः यः परमेश्वरस्य पूर्णतया आज्ञाकारी आसीत् (१ राजा ९:४-५)

by christorg

रोमियो १०:४, मत्ती ५:१७-१८, २ कोरिन्थीय ५:२१, योहनः ६:३८, मत्ती २६:३९, योहनः १९:३० , इब्रानियों ५:८-९, रोमियो ५:१९ पुरातननियमस्य मध्ये परमेश्वरः राजा सोलोमनं अवदत् यत् यदि राजा सोलोमनः परमेश्वरस्य पूर्णतया आज्ञापालनं करोति तर्हि सः सदा स्वसिंहासनं स्थापयिष्यति। (१ राजा ९:४-५) येशुः परमेश्वरस्य इच्छायाः पूर्णतया आज्ञापालनेन अस्माकं कृते क्रूसे मृतः। (योहन् ३:१६, २ कोरिन्थियों ५:२१, योहनः […]

961. ख्रीष्टः इस्राएलस्य अनन्तसिंहासनं प्राप्तवान् (1 राजा 9:4-5)

by christorg

यशायाह 9:6-7, दानियल 7:13-14, लूका 1:31-33, प्रेरितयोः कृत्यम् 2:36, इफिसी 1:20-22 , फिलिप्पियों २:८-११ पुरातननियमस्य मध्ये परमेश्वरः राजा सोलोमनं प्रतिज्ञातवान् यत् यदि राजा सोलोमनः परमेश्वरस्य वचनं पालयति तर्हि परमेश्वरः इस्राएलस्य सिंहासनं राजा सोलोमनस्य वंशजानां कृते सदा दास्यति। (१ राजा ९:४-५) पुरातननियमे ख्रीष्टः आगत्य शाश्वतः राजा भविष्यति इति पूर्वानुमानं कृतम् आसीत् । (यशायाह ९:६-७) ` पुरातननियमग्रन्थे […]

962. ईश्वरः ख्रीष्टस्य आगमनस्य रक्षणं कृतवान् (1 राजा 11:11-13)

by christorg

1 राजा 12:20, 1 राजा 11:36, स्तोत्रम् 89:29-37, मत्ती 1:1,6-7 पुरातननियमे राजा सोलोमनः परदेशीयदेवतानां सेवां कृत्वा परमेश्वरस्य वचनस्य अवज्ञां कृतवान्। परमेश् वरः सुलेमान राजानं अवदत् यत् सः इस्राएलराज्यं गृहीत्वा सुलेमानराजस् य पुरुषाणां कृते दास्यति। तथापि परमेश् वरः प्रतिज्ञातवान् यत् एकः गोत्रः यहूदियागोत्रः दाऊदस्य प्रतिज्ञां पालयिष्यति। (१ राजा ११:११-१३, १ राजा १२:२०, १ राजा ११:३६) यद्यपि […]

964. ख्रीष्टः अन्यजातीयान् उद्धारितवान् (१ राजा १७:८-९)

by christorg

लूका ४:२४-२७, २ राजा ५:१४, यशायाह ४३:६-७, मलाकी १:११, मीका ४:२, जकर्याह ८:२०- २३, मत्ती ८:१०-११, रोमियो १०:९-१२ पुरातननियमे एलियाहः इस्राएलदेशे स्वागतं न कृत्वा सिदोनदेशे एकस्याः विधवायाः समीपं गतः। (१ राजा १७:८-९) इस्राएलदेशे भविष्यद्वादिनां स्वागतं न कृत्वा अन्यजातीयदेशेषु गतवन्तः। (लूका ४:२४-२७) पुरातननियमे एलीशा इस्राएलदेशे स्वागतं न प्राप्नोत्, सः नामानः सीरियादेशीयः यः अन्यजातीयदेशे कुष्ठरोगी आसीत्, सः […]