1 Peter (sa)

110 of 21 items

601. त्रिएकता परमेश्वरस्य कार्याणि (1 पत्रुस 1:2)

by christorg

1 पत्रुस 1:20, उत्पत्ति 3:15, योहन 3:16, प्रेरितयोः कृत्यम् 2:17, प्रेरितयोः कृत्यम् 5:32, इब्रानियों 10:19-20, इब्रानियों 9 :26, 28 पिता परमेश्वरः अस्मान् उद्धारयितुं जगतः सृष्टेः पूर्वं ख्रीष्टं प्रेषयितुम् प्रतिज्ञातवान्। (१ पतरस १:२०, उत्पत्ति ३:१५) पिता परमेश्वरः तम् ख्रीष्टम् अस्मिन् पृथिव्यां प्रेषितवान्। (योहन् ३:१६) पवित्रात्मनः अस्मान् येशुः ख्रीष्टः इति अवगन्तुं विश्वासं च कृतवान्। (योहन् १४:२६, योहनः […]

602. ईश्वरः यः येशुमसीहं मृतात् पुनरुत्थापितवान् (1 पत्रुस 1:3)

by christorg

v परमेश्वरः अस्मान् दर्शितवान् यत् येशुः मसीहः एव मृतात् पुनरुत्थापयित्वा। (प्रेरितानां कृत्यम् २:३२, प्रेरितयोः कृत्यम् ३:१५, प्रेरितयोः कृत्यम् ४:१०, प्रेरितयोः कृत्यम् ५:३०, प्रेरितयोः कृत्यम् १०:४०, प्रेरितयोः कृत्यम् १३:३०, प्रेरितयोः कृत्यम् १३:३४-३८)

603. ख्रीष्टः, यः जीवितः आशा अस्ति (1 पत्रुस 1:3)

by christorg

v परमेश्वरः अस्मान् दर्शितवान् यत् येशुः मसीहः अस्ति इति येशुं पुनरुत्थानं कृत्वा। ये येशुं ख्रीष्टरूपेण विश्वसन्ति ते येशुवत् पुनरुत्थानं प्राप्नुयुः। (१ कोरिन्थियों १५:२०-२३, तीतुस ३:६-७)

604. यद्यपि भवन्तः तं न दृष्टवन्तः तथापि भवन्तः तं प्रेम्णा पश्यन्ति, यद्यपि भवन्तः तं इदानीं न पश्यन्ति, किन्तु विश्वासं कुर्वन्ति (1 पत्रुस 1:8)

by christorg

2 तीमुथियुस 4:8, इब्रानियों 11:24-27, योहनः 8:56, इफिसी ६:२४, १ कोरिन्थियों १६:२२ विश्वासस्य पूर्वजाः अपि ख्रीष्टं न दृष्टवन्तः, किन्तु तम् प्रेम्णा पश्यन्ति स्म। (इब्रानियों ११:२४-२७, योहन ८:५६) येशुः ख्रीष्टः इति विश्वासं कुर्वन्तः अपि वयं तं इदानीं द्रष्टुं न शक्नुमः, किन्तु वयं तं प्रेम्णामः। (१ पत्रुस १:८, इफिसियों ६:२४) येशुः ख्रीष्टः इति न विश्वसन्ति, तस्य प्रेम […]

605. भवतः श्रद्धायाः परिणामरूपेण प्राप्य भवतः प्राणानां मोक्षम्। (१ पतरस १:९)

by christorg

v यदि वयं येशुं ख्रीष्टरूपेण विश्वसामः तर्हि अन्ते वयं उद्धारं प्राप्नुमः। (१ योहन ५:१, रोमियो ६:२२, स्तोत्रम् ६२:१, इब्रानी १०:३९)

606. ख्रीष्टः, यस्य भविष्यद्वादिभिः भविष्यद्वाणी कृता, अन्वेषणं च पृष्टं च, (१ पत्रुस १:१०-११)

by christorg

लूका २४:२५-२७, ४४-४५, मत्ती २६:२४, प्रेरितयोः कृत्यम् ३:१८, प्रेरितयोः कृत्यम् २६:२२-२३, १६. प्रेरितयोः कृत्यम् २८:२३ पुरातननियमस्य भविष्यद्वादिभिः प्रयत्नपूर्वकम् अध्ययनं कृतम् यत् मसीहः कदा दुःखं प्राप्स्यति, अस्मान् उद्धारयितुं पुनरुत्थानं च प्राप्स्यति। (१ पत्रुस १:१०-११) पुरातननियमः ख्रीष्टस्य विषये व्याख्यायते भविष्यद्वाणी च करोति। सः ख्रीष्टः येशुः अस्ति। (लूका २४:२५-२७, लूका २४:४४-४५, मत्ती २६:२४, प्रेरितयोः कृत्यम् ३:१८) पौलुसः पुरातननियमस्य […]

608. ये शास्त्राणि पवित्रात्मना भविष्यद्वादिभिः लिखितानि (1 पत्रुस 1:12)

by christorg

2 तीमुथियुस 3:16, 2 पत्रुस 1:21, 2 शमूएल 23:2, 2 तीमुथियुस 3:15, योहन् 20:31 द पुरातननियमस्य भविष्यद्वादिभिः पवित्रात्मनः साहाय्येन अस्माकं कृते बाइबिलम् लिखितम्। (१ पतरस १:१२, २ तीमुथियुस ३:१६, २ पत्रुस १:२१, २ शमूएल २३:२) बाइबिले व्याख्यायते यत् जनाः येशुं ख्रीष्टः इति विश्वासं कृत्वा उद्धारं प्राप्नुवन्ति। (२ तीमुथियुस ३:१५, योहन २०:३१)

610. यतः सः जगतः सृष्टेः पूर्वं पूर्वं ज्ञातः आसीत्, किन्तु युष्माकं कृते एतेषु अन्तिमेषु कालेषु प्रकटितः (1 पत्रुस 1:20)

by christorg

1 योहन् 1:1-2, प्रेरितयोः कृत्यम् 2:23, रोमियो 16:25- २६, २ तीमुथियुस १:९, गलाती ४:४-५ ख्रीष्टः जगतः सृष्टेः पूर्वादेव पूर्वसूचितः आसीत्, अस्मिन् अन्तिमेषु दिनेषु अस्माकं कृते प्रकटितः च। (१ पत्रुस १:२०, १ योहन १:१-२, रोमियो १६:२५-२६, गलाती ४:४-५) ख्रीष्टः अस्माकं कृते परमेश्वरस्य योजनानुसारं क्रूसे मृतः। (प्रेरितानां कृत्यम् २:२३, २ तीमुथियुस १:९)

611. एतत् वचनं यत् सुसमाचारेन भवद्भ्यः प्रचारितम्। (१ पत्रुस १:२३-२५)

by christorg

मत्ती १६:१६, प्रेरितयोः कृत्यम् २:३६, प्रेरितयोः कृत्यम् ३:१८,२०, प्रेरितयोः कृत्यम् ४:१२, प्रेरितयोः कृत्यम् ५:२९-३२ पत्रुसः वदति यत् पुरातनकाले परमेश्वरस्य अनन्तवचनस्य विषये उक्तम् नियमः सः सुसमाचारः अस्ति यः सः प्रचारितवान्। (१ पत्रुस १:२३-२५) पतरसः प्रथमः सुसमाचारं अवगच्छत् यत् येशुः ख्रीष्टः अस्ति। (मत्ती १६:१६) पतरसः येशुः ख्रीष्टः इति विश्वासं कृत्वा केवलं सुसमाचारं प्रचारितवान् यत् येशुः ख्रीष्टः अस्ति। […]