1 Peter (sa)

1120 of 21 items

612. वचनस्य शुद्धं दुग्धं कामयतु (1 पत्रुस 2:2)

by christorg

इब्रानियों 12:2, योहन 5:39, लूका 24:27,44, 1 कोरिन्थियों 1:24, कोलस्सियों 2:2, कोलस्सियों 3:1-3 अस्माभिः गभीरं विश्वासः करणीयः यत् येशुः परमेश्वरस्य वचनस्य माध्यमेन मसीहः अस्ति, यत् आध्यात्मिकं दुग्धम् अस्ति। एतेन विश्वासेन वयं उद्धारं प्राप्नुमः। (१ पत्रुस २:२, इब्रानियों १२:२) अस्माभिः गभीरतया अवगन्तव्यं यत् पुरातननियमस्य भविष्यवाणीं कृतवान् ख्रीष्टः येशुः एव। (योहन् ५:३९, लूका २४:२७, लूका २४:४४) ख्रीष्टः […]

613. ख्रीष्टः, यः जीवशिला अस्ति (1 पत्रुस 2:4-8)

by christorg

यशायाह 28:16, स्तोत्रम् 118:22, यशायाह 8:14 पुरातननियमस्य भविष्यवाणी कृता यत् ये ख्रीष्टे विश्वासं कुर्वन्ति, ते जीवशिला , जीविष्यन्ति, ये न जीवन्ति ते तस्मिन् शिलायां ठोकरं प्राप्नुयुः। (यशायाह २८:१६, स्तोत्रम् ११८:२२, यशायाह ८:१४) येशुः ख्रीष्टः, जीवशिला, पुरातननियमस्य भविष्यवाणी कृता। (१ पत्रुस २:४-८)

614. भवान् चयनितः जनः, राजपुरोहितः, पवित्रः राष्ट्रः, परमेश्वरस्य स्वस्य स्वामित्वस्य जनः,(1 पत्रुस 2:9)

by christorg

निष्कासन 19:5-6, प्रेरितयोः कृत्यम् 1:8, मत्ती 28:18-20, मरकुस १६:१५, यशायाह ५२:७ ये येशुः ख्रीष्टः इति मन्यन्ते ते राजपुरोहिताः भवन्ति। (१ पत्रुस २:९, निष्कासन १९:५-६) अधुना वयं राजपुरोहितरूपेण जगति घोषयामः यत् येशुः ख्रीष्टः अस्ति। (यशायाह ५२:७, प्रेरितयोः कृत्यम् १:८, मत्ती २८:१८-२०, मरकुस १६:१५)

616. ख्रीष्टः, अस्माकं प्राणानां गोपालकः रक्षकः च (1 पत्रुस 2:25)

by christorg

यशायाह 40:10-11, इजकिएल 34:23, योहनः 10:11,14-15 पुरातननियमस्य पूर्वं भविष्यवाणी आसीत् यत् ख्रीष्टः अस्माकं भविष्यति सच्चा गोपालकः अस्मान् नेतुम् च। (यशायाह ४०:१०-११, इजकिएल ३४:२३) येशुः सच्चा गोपालकः ख्रीष्टः अस्ति, यः अस्मान् उद्धारयितुं स्वं समर्पितवान्। (योहन् १०:११, योहनः १०:१४-१५, १ पत्रुसः २:२५)

617. यः भवन्तं भवतः अन्तः यत् आशा अस्ति तस्य लेखानुरूपं दातुं याचते, तस्य सर्वेषां प्रति रक्षणं कर्तुं सर्वदा सज्जः सन्,(1 पत्रुस 3:15)

by christorg

प्रेरितयोः कृत्यम् 28:20, कोलस्सी 1:27, 1 तीमुथियुस 1:1, तीतुस १:२, १ पत्रुस १:३, इफिसियों ६:१९ ख्रीष्टः अस्माकं आशा अस्ति। (प्रेरितानां कृत्यम् २८:२०, कोलस्सी १:२७, १ तीमुथियुस १:१) वयं ये येशुं मसीहः इति विश्वसामः, तेषां अनन्तजीवनस्य आशा वर्तते। (तीतुस १:२, १ पत्रुस १:३) अस्माकं आशां ख्रीष्टं प्रचारयितुं वयं सर्वदा सज्जाः भवेयुः। (१ पत्रुस ३:१५, इफिसी ६:१९)

619. ख्रीष्टः, यः परमेश्वरस्य दक्षिणभागे अस्ति, स्वर्गं गतः (1 पत्रुस 3:22)

by christorg

स्तोत्रम् 110:1, रोमियो 8:34, मरकुस 16:19, कोलस्सी 3:1, इब्रानियों 1:3, मत्ती २८:१८, १ कोरिन्थियों १५:२४, इफिसियों १:२०-२१ ख्रीष्टः स्वर्गं गत्वा परमेश्वरस्य दक्षिणभागे उपविशति। (भजनसंहिता ११०:१, रोमियो ८:३४, मरकुस १६:१९, कोलस्सी ३:१, इब्रानियों १:३) परमेश्वरस्य दक्षिणभागे उपविष्टः ख्रीष्टः सर्वेषु शासनं करोति। (१ पत्रुस ३:२२, मत्ती २८:१८, १ कोरिन्थियों १५:२४, इफिसी १:२०-२१)

622. यथावत् भवन्तः ख्रीष्टस्य दुःखेषु भागं गृह्णन्ति तावत् आनन्दयन्तु (1 पत्रुस 4:13)

by christorg

v यदि भवन्तः येशुः ख्रीष्टः इति विश्वासं कृत्वा प्रचारं कृत्वा दुःखं प्राप्नुवन्ति तर्हि आनन्दयन्तु। ख्रीष्टः अस्मान् सान्त्वयिष्यति, स्वर्गे अस्माकं आनन्दः महती भविष्यति। (मत्ती ५:११, कोलस्सी १:२४, प्रेरितयोः कृत्यम् ५:४१, २ कोरिन्थीय १:५, फिलिप्पी ३:१०-११)