1 Samuel (sa)

7 Items

938. अनन्तपुरोहितरूपेण ख्रीष्टः (1 शमूएल 2:35)

by christorg

इब्रानियों 2:17, इब्रानियों 3:1, इब्रानी 4:14, इब्रानी 5:5, इब्रानी 7:27-28, इब्रानी 10:8-14 पुरातनकाले नियमः, परमेश्वरः शमूएलं इस्राएलस्य जनानां कृते विश्वासपात्रं याजकं नियुक्तवान्। (१ शमूएल २:३५) परमेश् वरः अस् माकं पापं क्षमितुं विश् वासपूर्णं अनन्तं च महायाजकं येशुं प्रेषितवान् । (इब्रानियों २:१७, इब्रानी ३:१, इब्रानियों ४:१४, इब्रानियों ५:५) येशुः एकवारं सर्वदा कृते परमेश्वराय स्वं अर्पितवान्, येन […]

939. ख्रीष्टः, सच्चा भविष्यद्वादिः (१ शमूएल ३:१९-२०)

by christorg

द्वितीयविनियमः १८:१५, योहनः ५:१९, योहनः ६:१४, योहनः १२:४९-५०, योहनः ८:२६, प्रेरितयोः कृत्यम् ३:२०-२४, ९. योहनः १:१४, लूका १३:३३, योहनः १४:६ पुरातननियमस्य मध्ये परमेश्वरः शमूएलस्य भविष्यद्वादित्वेन नियुक्तवान् यथा शमूएलस्य सर्वाणि वचनानि पूर्णानि भवन्ति। (१ शमूएल ३:१९-२०) पुरातननियमे परमेश्वरः प्रतिज्ञातवान् यत् सः मूसा इव भविष्यद्वादिं प्रेषयिष्यति। (द्वितीयविधानम् १८:१५) येशुः ख्रीष्टः, मूसा इव भविष्यद्वादिः, यः परमेश्वरः अस्मान् प्रति […]

940. ख्रीष्टः, सच्चा राजा (1 शमूएल 9:16-17)

by christorg

1 शमूएल 10:1,6-7, 1 शमूएल 12:19,22, 1 योहन 3:8, इब्रानियों 2:14, कोलस्सी 2:15, योहनः १६:३३, योहनः १२:३१, योहनः १६:११, कुलुस्सी १:१३, जकर्याहः ९:९, मत्ती १६:२८, फिलिप्पी २:१०, प्रकाशितवाक्यम् १:५, प्रकाशितवाक्यम् १७:१४ पुरातननियमे परमेश्वरः इस्राएलस्य जनान् शत्रुभ्यः उद्धारयितुं राजान् स्थापयतु। (१ शमूएल ९:१६-१७, १ शमूएल १०:१, १ शमूएल १०:६-७) पुरातननियमे भविष्यद्वाणी आसीत् यत् इस्राएलस्य सच्चा राजा […]

941. होमबलिदानस्य अपेक्षया परमेश्वरस्य ज्ञानम् (१ शमूएल १५:२२)

by christorg

, स्तोत्रम् ५१:१६-१७, यशायाह १:११-१८, होशे ६:६-७, प्रेरितयोः कृत्यम् ५:३१-३२, योहनः १७:३ पुरातननियमग्रन्थे परमेश्वरः शमूएलस्य माध्यमेन राजानं शाऊलं सर्वान् अमालेकीजनानाम् वधं कर्तुं आज्ञापितवान्। किन्तु राजा शौलः अमालेकस्य सत्मेषपशुं च परमेश् वराय दातुं त्यक्तवान् । ततः शमूएलः राजा शौलम् अवदत् यत् परमेश् वरः बलिदानं न कृत्वा परमेश् वरस् य वचनं कर्तुम् इच्छति। (१ शमूएल १५:२२) बलिदानद्वारा […]

942. ख्रीष्टः सच्चः राजा अस्ति यः परमेश्वरस्य इच्छां पूरितवान् (1 शमूएल 16:12-13)

by christorg

1 शमूएल 13:14, प्रेरितयोः कृत्यम् 13:22-23, योहन 19:30 पुरातननियमस्य मध्ये परमेश्वरः दाऊदं इस्राएलस्य राजा इति नियुक्तवान् . (१ शमूएल १६:१२-१३) पुरातननियमे राजा शौलः परमेश्वरस्य इच्छां न पालितवान् अतः राजा शाऊलस्य शासनस्य समाप्तिः अभवत् । (१ शमूएल १३:१४) येशुः सच्चिदानन्दः राजा अस्ति यः परमेश्वरस्य इच्छां पूर्णतया पूरितवान् । (प्रेरितानां कृत्यम् १३:२२-२३) येशुः अस्माकं पापक्षमायाः कृते क्रूसे […]

943. युद्धं प्रभुस्य ख्रीष्टस्य च अस्ति (१ शमूएल १७:४५-४७)

by christorg

२ इतिहास २०:१४-१५, स्तोत्रम् ४४:६-७, होशे १:७, २ कोरिन्थीय १०:३-५ युद्धं परमेश्वरस्य आसीत् . (१ शमूएल १७:४५-४७, २ इतिहास २०:१४-१५) वयं स्वशक्त्या अस्मान् उद्धारयितुं न शक्नुमः। केवलं ईश्वरः एव अस्मान् शत्रुभ्यः उद्धारयति। (भजनसंहिता ४४:६-७, होशे १:७) अस्माभिः प्रत्येकं सिद्धान्तं विचारं च बद्धं कृत्वा ख्रीष्टस्य अधीनं कर्तव्यम्। (२ कोरिन्थियों १०:३-५)

944. विश्रामदिवसस्य प्रभुत्वेन ख्रीष्टः (1 शमूएल 21:5-7)

by christorg

मरकुस 2:23-28, मत्ती 12:1-4, लूका 6:1-5 पुरातननियमस्य मध्ये एकदा दाऊदः शोब्रेड् खादितवान्, यत् आसीत् न भक्ष्यं याजकान् विहाय। (१ शमूएल २१:५-७) यदा फरीसिनः विश्रामदिने येशुना शिष्याः गोधूमस्य कर्णान् छित्त्वा खादितवन्तः इति दृष्टवन्तः तदा ते येशुना आलोचनां कृतवन्तः। तदा येशुः अवदत् यत् दाऊदः अपि याजकान् विहाय न खादितुम् अर्हति इति शोभनरोटिकां अपि खादितवान् । येशुः च […]