1 Thessalonians (sa)

9 Items

473. हे भगवन् आगच्छतु ! (१ थेस्सलोनिकी १:१०)

by christorg

तीतुस २:१३, प्रकाशितवाक्यम् ३:११, १ कोरिन्थियों ११:२६, १ कोरिन्थियों १६:२२ थेस्सलोनिकीयसङ्घस्य सदस्याः येशुमसीहस्य आगमनस्य उत्सुकतापूर्वकं प्रतीक्षन्ते स्म। (१ थेस्सलोनिकी १:१०) सुसमाचारस्य प्रचारं कुर्वन्तः अस्माभिः येशुना मसीहस्य आगमनस्य उत्सुकतापूर्वकं प्रतीक्षा कर्तव्या। (१ कोरिन्थियों ११:२६, तीतुस २:१३) येशुः अस्माकं समीपं शीघ्रमेव आगमिष्यामि इति प्रतिज्ञां कृतवान्। (प्रकाशितवाक्यम् ३:११) यदि भवान् प्रभुं न प्रेम्णा तस्य आगमनं प्रतीक्षते तर्हि भवान् […]

474. न तु मनुष्याणां प्रीतिकरत्वेन, अपितु परमेश्वरः यः अस्माकं हृदयं परीक्षते (१ थेस्सलोनिकी २:४-६)

by christorg

गलाती १:१०, प्रेरितयोः कृत्यम् ४:१८-२०, योहनः ५:४१,४४ अस्माभिः जनानां हृदयं प्रसन्नं कर्तुं प्रचारः न कर्तव्यः। अस्माभिः केवलं तत् सुसमाचारं प्रचारितव्यं यत् परमेश्वरं प्रसन्नं करोति अर्थात् येशुः ख्रीष्टः अस्ति। (१ थेस्सलोनिकी २:४-६, गलाती १:१०) यदा वयं सुसमाचारस्य प्रचारं कुर्मः तदा अपि जनाः तत् श्रोतुम् इच्छन्ति चेदपि येशुः ख्रीष्टः इति सम्यक् घोषयितुं अर्हति। (प्रेरितानां कृत्यम् ४:१८-२०) बहवः […]

475. अस्माकं परिश्रमः परिश्रमः च रात्रौ दिवा परिश्रमं कृत्वा यत् वयं युष्माकं कस्यापि भारः न भवेम, वयं युष्मान् ईश्वरस्य सुसमाचारं प्रचारयामः। (१ थेस्सलोनिकी २:९)

by christorg

v (प्रेरितानां कृत्यम् १८:३, प्रेरितयोः कृत्यम् २०:३४, १ कोरिन्थियों ४:१२, २ कोरिन्थियों ११:९, २ थेस्सलोनिकी ३:८-९) पौलुसः सन्तानाम् कृते सुसमाचारस्य प्रचारं कृतवान् यथा कार्यं कुर्वन् न तान् भारं कर्तुं।

476. त्वं अस्माकं महिमा आनन्दः च। (१ थेस्सलोनिकी २:१९-२०)

by christorg

२ कोरिन्थी १:१४, फिलिप्पियों ४:१, फिलिप्पियों २:१६ यदा येशुः आगच्छति तदा ये सन्तः अस्माकं माध्यमेन सुसमाचारं शृण्वन्ति, येशुः ख्रीष्टः इति विश्वासं कुर्वन्ति च, ते अस्माकं आनन्दः, गर्वः च भवन्ति। (१ थेस्सलोनिकी २:१९-२०, २ कोरिन्थियों १:१४, फिलिप्पियों ४:१) यदा येशुः आगमिष्यति तदा अस्माकं किमपि गर्वः भविष्यति वा? (फिलिप्पी २:१६)

477. रात्रौ दिवा च अत्यन्तं प्रार्थयन् यत् वयं भवतः मुखं पश्यामः, भवतः विश्वासे यत् अभावं वर्तते तत् सिद्धं कुर्मः (1 थेस्सलोनिकी 3:10-13)

by christorg

v (1 थेस्सलोनिकी 2:17, रोमियो 1:13) पौलुसः जानाति स्म यत् थेस्सलोनिकी मण्डलीयाः सदस्याः विश्वासस्य अभावः आसीत् । अतः सः शीघ्रं तेषां समीपं गत्वा येशुः ख्रीष्टः इति रहस्यं गभीरं प्रसारयितुम् इच्छति स्म।

478. प्रभुस्य आगमनं मृतानां पुनरुत्थानम् (1 थेस्सलोनिकी 4:13-18)

by christorg

1 कोरिन्थियों 15:51-54, मत्ती 24:30, 2 थेस्सलोनिकी 1:7, 1 कोरिन्थियों 15:21-23, कोलस्सियों 3: ४ पुरातननियमग्रन्थे पूर्वं कथितं यत् परमेश्वरः मृत्युं सदायै नाशयिष्यति। (यशायाह २५:८, होशे १३:१४) येशुः स्वर्गदूतैः सह मेघेषु आगमिष्यति। (मत्ती २४:३०, १ थेस्सलोनिकी १:७) यदा प्रभुः आगमिष्यति तदा प्रथमं मृताः पुनरुत्थापिताः भविष्यन्ति, जीविताः च मेघेषु गृहीताः भविष्यन्ति यत् ते वायुतले भगवन्तं मिलितुं शक्नुवन्ति। […]

479. अतः अन्ये इव न निद्रामः किन्तु प्रबुद्धाः धीराः भवामः। (१ थेस्सलोनिकी ५:२-९)

by christorg

मत्ती २४:१४, मत्ती २४:३६, प्रेरितयोः कृत्यम् १:६-७, २ पत्रुस ३:१०, मत्ती २४:४३, लूका १२:४०, प्रकाशितवाक्यम् ३:३, प्रकाशितवाक्यम् १६: १५, मत्ती २५:१३ सम्पूर्णे जगति सुसमाचारस्य प्रचारस्य अनन्तरं अन्त्यः आगमिष्यति। (मत्ती २४:१४) वयं न जानीमः यत् प्रभुः कदा आगमिष्यति। (मत्ती २४:३६, मत्ती २५:१३, प्रेरितयोः कृत्यम् १:६-७) प्रभुस्य दिवसः चोर इव आगमिष्यति। अस्माभिः धीराः, जागरूकाः च भवेयुः। अन्येषु […]

481. यः भवन्तं आह्वयति सः विश्वासी अस्ति, सः अपि तत् करिष्यति।(1 थेस्सलोनिकी 5:24)

by christorg

फिलिप्पियों 1:6, गणना 23:19, 1 थेस्सलोनिकी 2:12, रोमियो 8:37-39, 1 कोरिन्थियों 1:9 , १ पत्रुस ५:१०, योहनः ६:३९-४०, योहनः १०:२८-२९, यहूदा १:२४-२५ परमेश्वरः विश्वासी अस्ति। (गणना २३:१९, १ कोरिन्थियों १:९) यः परमेश्वरः अस्मान् आहूतवान् सः अस्मान् अवश्यमेव उद्धारयिष्यति। (१ थेस्सलोनिकी ५:२४, फिलिप्पियों १:६, यहूदा १:२४-२५) इदानीमपि परमेश्वरः अस्मान् दृढं करोति, विजयं च ददाति। (१ पत्रुस […]