1 Timothy (sa)

110 of 11 items

485. भवान् कतिपयान् जनान् आज्ञापयितुं शक्नोति यत् ते अधिकं मिथ्यासिद्धान्तान् न उपदिशन्तु (1 तीमुथियुस 1:3-7)

by christorg

रोमियो 16:17, 2 कोरिन्थीय 11:4, गलाती 1:6-7, 1 तीमुथियुस 6:3-5 कलीसिया येशुः ख्रीष्टः इति सुसमाचारात् परं किमपि न उपदिशेत्। अनेके जनाः अस्मात् सुसमाचारात् परं सन्तं उपदिशितुं प्रयतन्ते। (१ तीमुथियुस १:३-७, रोमियो १६:१७) सन्ताः अन्यैः सुसमाचारैः सहजतया वञ्चिताः भवन्ति। (२ कोरिन्थियों ११:४, गलाती १:६-७) यदि वयं बाइबिलस्य व्याख्यां येशुः ख्रीष्टः इति न कुर्मः तर्हि वयं सत्यं […]

486. व्यवस्थायाः उद्देश्यं (1 तीमुथियुस 1:8)

by christorg

v (रोमियो 7:7, गलाती 3:24) व्यवस्थायाः उद्देश्यं अस्मान् अस्माकं पापस्य विषये प्रत्यययितुं यथा वयं येशुं मसीहः इति विश्वासं कर्तुं शक्नुमः अस्माकं पापक्षमा।

487. धन्यस्य परमेश्वरस्य गौरवपूर्णं सुसमाचारम् (1 तीमुथियुस 1:11)

by christorg

मरकुस 1:1,योहन् 20:31, यशायाह 61:1-3, 2 कोरिन्थियों 4:4, कोलस्सी 1:26-27 इतः पाठः अस्ति परमेश्वरः यत् व्यवस्था अस्मान् पापस्य विषये दोषी करोति येन वयं येशुना मसीहरूपेण विश्वासेन धर्मं प्राप्नुमः। (१ तीमुथियुस १:११) महिमासुसमाचारः अस्ति यत् येशुः ख्रीष्टः अस्ति तथा च अस्मिन् विश्वासं कृत्वा वयं उद्धारं प्राप्नुमः। (मरकुस १:१, योहनः २०:३१) महिमासुसमाचारः अस्मान् दत्तः परमेश्वरस्य सुसमाचारः अस्ति। […]

488. धन्यस्य परमेश्वरस्य गौरवपूर्णं सुसमाचारं "यत् अस्माकं कृते समर्पितं आसीत्" (1 तीमुथियुस 1:11)

by christorg

1 तीमुथियुस 2:6-7, तीतुस 1:3, रोमियो 15:16, 1 कोरिन्थियों 4:1, 2 कोरिन्थियों 5 :१८-१९, १ कोरिन्थियों ९:१६, १ थेस्सलोनिकी २:४ परमेश्वरः अस्मान् महिमासुसमाचारस्य प्रचारार्थं न्यस्तवान्। (१ तीमुथियुस १:११, १ तीमुथियुस २:६-७, तीतुस १:३, रोमियो १५:१६, १ कोरिन्थियों ४:१, २ कोरिन्थियों ५:१८-१९) यदि वयं ज्ञात्वा अपि एतत् सुसमाचारं न प्रचारयामः तत्, वयं शापिताः भविष्यामः। (१ कोरिन्थियों […]

489. ख्रीष्टः येशुः पापिनां उद्धाराय जगति आगतः। (१ तीमुथियुस १:१५)

by christorg

यशायाह ५३:५-६, यशायाह ६१:१, मत्ती १:१६, २१, मत्ती ९:१३, सर्वेषां निश्छलतया स्वीकारणीयं यत् ख्रीष्टः येशुः तेषां उद्धाराय जगति आगतः। (१ तीमुथियुस १:१५) पुरातननियमः भविष्यवाणीं कृतवान् यत् ख्रीष्टः आगत्य अस्माकं कृते मृतः भविष्यति, अस्मान् यथार्थस्वतन्त्रतां च दास्यति। (यशायाह ५३:५-६, यशायाह ६१:१) सः ख्रीष्टः अस्मिन् पृथिव्यां आगतः। सः येशुः अस्ति। (मत्ती १:१६, मत्ती १:२१) येशुः ख्रीष्टः अस्मान् […]

490. ईश्वरः सर्वेषां मनुष्याणां उद्धारं सत्यस्य ज्ञानं प्राप्तुं इच्छति। (१ तीमुथियुस २:४)

by christorg

योहन ३:१६-१७, इजकिएल १८:२३,३२, तीतुस २:११, २ पत्रुस ३:९, प्रेरितयोः कृत्यम् ४:१२ परमेश्वरः सर्वेषां मनुष्याणां उद्धारं इच्छति। (१ तीमुथियुस २:४, तीतुस २:११, २ पत्रुस ३:९) परमेश्वरः इच्छति यत् दुष्टाः पश्चात्तापं कृत्वा उद्धारं प्राप्नुयुः। (इजकिएल १८:२३, इजकिएल १८:३२) परन्तु परमेश्वरः केवलं ख्रीष्टं मोक्षस्य मार्गरूपेण प्रेषितवान्। जनाः उद्धारं प्राप्तुं येशुं मसीहः इति विश्वासं कर्तुं अर्हन्ति। (योहन् ३:१६-१७, […]

492. गुप्तसत्यं, ख्रीष्टः यः शरीरे प्रकटितः (1 तीमुथियुस 3:16)

by christorg

योहनः 1:14, रोमियो 1:3, 1 योहनः 1:1-2, कोलस्सी 1:23, मरकुस 16:19, प्रेरितयोः कृत्यम् 1 :8-9 ख्रीष्टः निगूढः अभवत्, अस्मान् शरीरे प्रकटितः च। (१ तीमुथियुस ३:१६, योहन १:१४, रोमियो १:३, १ योहन १:१-२) येशुः ख्रीष्टः इति सुसमाचारः सर्वेषु राष्ट्रेषु प्रचारितः अस्ति, भविष्यति च। (कोलोसियों १:२३, प्रेरितयोः कृत्यम् १:८) येशुः ख्रीष्टः स्वर्गं गतः। (मरकुस १६:१९, प्रेरितयोः कृत्यम् […]

493. यावत् अहं न आगमिष्यामि तावत् शास्त्रस्य सार्वजनिकपाठे, उपदेशे, उपदेशे च समर्पयतु। (१ तीमुथियुस ४:१३)

by christorg

लूका ४:१४-१५, प्रेरितयोः कृत्यम् १३:१४-३९, कोलस्सी ४:१६, १ थेस्सलोनिकी ५:२७ पौलुसः मण्डपं पुरातननियमं पौलुसस्य च पत्राणि निरन्तरं पठितुं कृतवान्। पौलुसः अपि कलीसियानेतारः एतैः विषयैः सन्तानाम् उपदेशं निरन्तरं कर्तुं कृतवान् यत् येशुः सः ख्रीष्टः यः पुरातननियमस्य भविष्यवाणीं कृतवान्। (१ तीमुथियुस ४:१३, कोलस्सी ४:१६, १ थेस्सलोनिकी ५:२७) सभागृहे येशुः पुरातननियमं उद्घाट्य यहूदीभ्यः ख्रीष्टस्य विषये उपदिष्टवान्। (लूका ४:१४-१५) […]

494. येशुः ख्रीष्टः इति सुसमाचारं विना अन्यत् किमपि शिक्षितुं चर्चं मा अनुमन्यताम्। (१ तीमुथियुस ६:३-५)

by christorg

१ तीमुथियुस १:३-४, गलाती १:६-९ यदि यूयं येशुः ख्रीष्टः इति सुसमाचारात् परं अन्यत् सुसमाचारं प्रचारयन्ति तर्हि शापं प्राप्नुत। (गलाती १:६-९)