2 Chronicles (sa)

110 of 16 items

990. ख्रीष्टः अनन्तसिंहासनं प्राप्तवान् (2 इतिहास 6:16)

by christorg

स्तोत्रम् 110:1-2, लूका 1:31-33, मत्ती 3:16-17, मत्ती 21:9, इफिसी 1:20-21, फिलिप्पी 2:8 -11 पुरातननियमग्रन्थे सोलोमनः परमेश्वरं प्रार्थितवान् यत् परमेश्वरः राजा दाऊदं प्रति यत् प्रतिज्ञां कृतवान् तत् पूर्णं करोतु यत् तस्य भविष्यत्पुस्तकेषु। (२ इतिहास ६:१६) पुरातननियमस्य मध्ये दाऊदः परमेश्वरं ख्रीष्टं अनन्तराज्यं ददाति इति दृष्टवान्। (भजनसंहिता ११०:१-२) एकः दूतः भविष्यद्वाणीं कृतवान् यत् येशुः जन्म प्राप्स्यति, सः दाऊदस्य […]

991. अन्यजातीयाः येशुं ख्रीष्टं मन्यन्ते, ते च ईश्वरं भयभीताः भवन्ति। (२ इतिहास ६:३२-३३)

by christorg

यशायाह ४९:६, यशायाह ५६:६-७, यशायाह ६०:२-३, प्रेरितयोः कृत्यम् १३:४६-४८, इफिसी २:१२-१३ पुरातननियमे राजा सोलोमनः तत् प्रार्थितवान् अन्यजातीयाः अपि परमेश्वरे विश्वासं करिष्यन्ति स्म। (२ इतिहास ६:३२-३३) पुरातननियमे भविष्यवाणी कृता आसीत् यत् परमेश्वरः न केवलं तान् उद्धारयिष्यति ये इस्राएलदेशे संरक्षिताः सन्ति, अपितु अन्यजातीयान् अपि उद्धारयिष्यति। (यशायाह ४९:६, यशायाह ५६:६-७, यशायाह ६०:२-३) ये सर्वे अन्यजातीयाः ये येशुं मसीहः […]

992. वयं धन्याः स्मः। यतः वयं परमेश्वरस्य ख्रीष्टस्य बुद्धिं शृणोमः। (२ इतिहास ९:७)

by christorg

लूका १०:४१-४२, १ कोरिन्थियों १:२४, कोलस्सी २:२-३ पुरातननियमस्य मध्ये एकः राज्ञी सोलोमनस्य बुद्धिं श्रुतुं सोलोमनस्य समीपं गता। राज्ञी अवदत्, धन्याः ये तस्याः सोलोमनस्य प्रज्ञां शृण्वन्ति। (२ इतिहास ९:७) मरियमः येशुं श्रुत्वा स्वसमयं यापयति स्म, मार्था च येशुना कृते कटोरां सज्जीकर्तुं व्यतीतवती । येशुना वचनं श्रुत्वा अधिकं धन्यं भवति। (लूका १०:४१-४२) ख्रीष्टः परमेश्वरस्य शक्तिः, परमेश्वरस्य बुद्धिः, […]

993. केवलं परमेश्वरं ख्रीष्टं च अन्वेष्यताम् (2 इतिहासः 12:14)

by christorg

स्तोत्रम् 27:14, मत्ती 6:33, 1 कोरिन्थियों 16:22 पुरातननियमस्य मध्ये राजा रहबामः परमेश्वरस्य इच्छां न याचयित्वा दुष्टं कृतवान्। (२ इतिहास १२:१४) पुरातननियमे दाऊदः अस्मान् अवदत् यत् प्रतीक्ष्य परमेश्वरं अन्वेष्टुम्। (भजनसंहिता २७:१४) येशुः अस्मान् अवदत् यत् प्रथमं परमेश्वरस्य राज्यं तस्य धर्मं च अन्वेष्टुम्। (मत्ती ६:३३) अस्माभिः केवलं येशुं प्रति एव द्रष्टव्यम्। (इब्रानियों १२:२) यः कश्चित् येशुना प्रेम […]

994. ये ईश्वरं ख्रीष्टं च विश्वसन्ति ते विजयं प्राप्नुयुः। (२ इतिहासः १३:१८)

by christorg

२ इतिहासः २०:२०, योहनः १६:३३, रोमियो ८:३५-३७, १ योहनः ४:४, १ योहनः ५:४ पुरातननियमस्य दक्षिणे यहूदिया उत्तरे इस्राएलं पराजितवान् . यतः दक्षिणः यहूदिया ईश्वरस्य उपरि आश्रितः आसीत्। (२ इतिहास १३:१८) पुरातननियमग्रन्थे यहोशापातः इस्राएलीयान् अवदत् यत् यदि ते परमेश्वरे विश्वासं कुर्वन्ति तर्हि ते विजयी भविष्यन्ति। (२ इतिहास २०:२०) येशुः जगत् जितवान् । अतः, अस्माकं केवलं येशुना […]

995. किन्तु यूयं बलवन्तः भवन्तु, स्वहस्ताः दुर्बलाः मा भवेयुः (२ इतिहासः १५:७-८)

by christorg

यशायाह ३५:३-४, योहनः १६:३३, १ कोरिन्थीय ९:१८, १ कोरिन्थीय १५:५८, इफिसी ६ :१०, इब्रानियों १०:३५ पुरातननियमस्य मध्ये ओडेड् भविष्यद्वादिः इस्राएलीयान् अवदत् यत् ते परमेश्वरस्य वचनं पालन्तु, निरुत्साहिताः न भवेयुः। (२ इतिहास १५:७-८) पुरातननियमस्य मध्ये यशायाहः इस्राएलीयान् अवदत् यत् ते बलवन्तः भवेयुः, भयम् मा भवेयुः, यतः परमेश्वरः तान् उद्धारयिष्यति। (यशायाह ३५:३-४) येशुः अवदत् यत् अस्माकं क्लेशः […]

996. सम्पूर्णजीवनेन ईश्वरं ख्रीष्टं च अन्वेष्यताम्। (२ इतिहास १५:१२-१५)

by christorg

मत्ती ६:३३, व्यवस्था ६:५, १ कोरिन्थियों १६:२२, इब्रानियों १२:२, फिलिप्पियों ३:८-९ पुरातननियमस्य समये यदा इस्राएलस्य जनाः सर्वैः सह परमेश्वरं अन्विषन्ति स्म तेषां इच्छा, ईश्वरः तान् मिलित्वा शान्तिं दत्तवान्। (२ इतिहास १५:१२-१५) पुरातननियमः अस्मान् वदति यत् परमेश्वरं सर्वहृदयेन प्रेम कर्तव्यम्। (द्वितीयविनियम ६:५) अस्माभिः परमेश् वरस् य राज् यम्, परमेश् वरस् य धार्मिकान् ख्रीष्टान् च अन्वेष्टव्यम्। तदा […]

997. ईश्वरः तान् सशक्तं करोति ये स्वसमीपं गच्छन्ति (2 इतिहास 16:9)

by christorg

2 इतिहास 20:20, स्तोत्र 125:1, योहन 14:6, 1 कोरिन्थीय 1:24 परमेश्वरः तान् शक्तिं ददाति ये सर्वहृदयेन तस्य समीपं गच्छन्ति . (२ इतिहास १६:९, २ इतिहास २०:२०, स्तोत्रम् १२५:१) येशुः ख्रीष्टः परमेश्वरस्य, परमेश्वरस्य सामर्थ्यस्य च साक्षात्कारस्य मार्गः अस्ति। (योहन् १४:६, १ कोरिन्थियों १:२४)

998. अधुना वयं येशुनाम्ना ईश्वरं याचयामः। (२ इतिहासः १७:४-५)

by christorg

१ तीमुथियुस २:५, योहनः १४:६, योहनः १४:१३-१४, इब्रानियों ७:२५ पुरातननियमे राजा यहोशापातः बालान् न पृष्टवान्, किन्तु परमेश्वरस्य आज्ञां कृत्वा पृष्टवान् भगवान। (२ इतिहास १७:४-५) परमेश्वरस्य अस्माकं च मध्ये एकमात्रः मध्यस्थः येशुः ख्रीष्टः अस्ति। (१ तीमुथियुस २:५, योहन १४:६) यदि वयं येशुनाम्ना परमेश्वरं याचयामः तर्हि येशुः अस्मान् प्रदास्यति। (योहन् १४:१३-१४) २.

1000. ईश्वरः ख्रीष्टः च अस्माकं कृते युद्धं कुर्वन्ति। (२ इतिहास २०:१७)

by christorg

निष्कासन १४:१३, योहनः १६:३३, १ योहनः ३:८, रोमियो ८:३६-३७, इफिसी २:१६ (२ इतिहास २०:१७, निष्कासन १४:१३, योहनः १६:३३ ) येशुः ख्रीष्टः अस्माकं शत्रुः शैतानः नाशितवान्। (१ योहन् ३:८, इफिसियों २:१६) परमेश्वरः अस्मान् येशुमसीहे विश्वासं करोति, ते सर्वेषु विषयेषु विजयं प्राप्नुमः। (रोमियो ८:३६-३७) २.