2 Corinthians (sa)

110 of 20 items

375. ख्रीष्टस्य अवशिष्टं दुःखम् : सुसमाचारप्रचारस्य कार्यं (2 कोरिन्थियों 1:5-10)

by christorg

2 कोरिन्थियों 4:10-11, फिलिप्पी 3:10, कोलस्सी 1:24, 1 पत्रुस 4:13, 1 कोरिन्थियों 4:9, 11 -13 पौलुसः सुसमाचारप्रचारं कुर्वन् अनेकानि कष्टानि प्राप्नोत्। सः मृत्यवे अपि दुःखं प्राप्नोत् । किन्तु तानि सर्वाणि दुःखानि ख्रीष्टस्य अवशिष्टानि दुःखानि आसन्। (२ कोरिन्थियों १:५-१०, २ कोरिन्थियों ४:१०-११, १ कोरिन्थियों ४:९, १ कोरिन्थियों ४:११-१३) पौलुसः सुसमाचारप्रचारकाले यत् दुःखं प्राप्नोत् तस्मिन् आनन्दितः अभवत्, […]

376. वयं भवतः गर्वं कुर्मः ये येशुं ख्रीष्टरूपेण यथार्थतया विश्वसन्ति। (२ कोरिन्थियों १:१४)

by christorg

v (फिलिप्पी २:१६, १ थेस्सलोनिकी २:१९) येभ्यः वयं सुसमाचारप्रचारं कृतवन्तः ते भगवतः येशुना दिवसे अस्माकं गौरवं भवन्ति

377. ईश्वरस्य प्रतिज्ञाः ख्रीष्टे पूर्णाः भवन्ति। (२ कोरिन्थियों १:१९-२०)

by christorg

रोमियो १:२, गलाती ३:१६, रोमियो १०:४, रोमियो १५:८-१२ परमेश्वरः पुरातननियमस्य भविष्यद्वादिनां माध्यमेन स्वपुत्रस्य विषये प्रतिज्ञां कृतवान्। (रोमियो १:२) ईश्वरः अब्राहमस्य तस्य वंशजस्य च प्रतिज्ञां ख्रीष्टं एव कृतवान् । (गलाती ३:१६) परमेश्वरेण दत्तः नियमः ख्रीष्टे अपि पूर्णः अभवत् । (रोमियो १०:४) ख्रीष्टे एव परमेश्वरः इस्राएलीयान् अन्यजातीयान् च आहूतवान्। (रोमियो १५:८-१२) परमेश्वरस्य सर्वाणि प्रतिज्ञानि ख्रीष्टे पूर्णानि अभवन्। […]

379. यतः अद्यपर्यन्तं पुरातननियमस्य पठने मूसाया: पर्दा अउत्थापितः अस्ति (2 कोरिन्थियों 3:12-18)

by christorg

यशायाह 6:10, यशायाह 29:10, रोमियो 11:7-8, 2 कोरिन्थियों 4:4, रोमियों १०:४, गलाती ३:२३-२५, लूका २४:२५-२७, ४४-४५ पुरातननियमः भविष्यवाणीं कृतवान् यत् इस्राएलस्य जनाः स्वहृदयेषु जडाः भविष्यन्ति, परमेश्वरस्य वचनं न अवगमिष्यन्ति। (यशायाह ६:१०, यशायाह २९:१०) मूसा मसीहस्य प्रतिनिधित्वार्थं पञ्चतन्त्रं लिखितवान् । तथापि यहूदीजनाः अद्यापि पुरातननियमं पठन्ते सति मूसां अन्विषन्ति। (२ कोरिन्थियों ३:१२-१८, रोमियो ११:७-८) मोशेन लिखितः नियमः […]

380. ख्रीष्टः, यः परमेश्वरस्य प्रतिरूपः अस्ति (2 कोरिन्थियों 4:4)

by christorg

v (फिलिप्पी 2:6, कोलस्सी 1:15, इब्रानियों 1:3) ख्रीष्टः परमेश्वरस्य प्रतिरूपः अस्ति। अन्येषु शब्देषु, ख्रीष्टः परमेश्वरस्य सदृशः अस्ति। अर्थात् ख्रीष्टः परमेश्वरस्य एकमात्रः पुत्रः अस्ति।

381. परमेश्वरः, यः अस्माकं हृदयेषु प्रकाशितवान् यत् येशुमसीहस्य सम्मुखे परमेश्वरस्य महिमाज्ञानस्य प्रकाशं दातुं शक्नोति (२ कोरिन्थियों ४:६)

by christorg

उत्पत्तिः १:३, योहनः १:४,९, लूका १: ७८-७९ – ईश्वरः द्यावापृथिव्याः सृष्टौ प्रकाशं दत्तवान्। (उत्पत्तिः १:३) परमेश्वरः अस्मान् ख्रीष्टं दत्तवान् यः सच्चिदानन्दप्रकाशः अस्ति, येन वयं परमेश्वरं ज्ञातुं शक्नुमः। (२ कोरिन्थियों ४:६, योहन १:४, योहन १:९) ख्रीष्टस्य प्रकाशः अस्माकं उपरि अन्धकारे मृत्युछायायां च प्रकाशितः। (लूका १:७८-७९) २.

382. ख्रीष्टः, यः अस्माकं निधिः अस्ति (2 कोरिन्थियों 4:7)

by christorg

1 पत्रुस 2:6, मत्ती 13:44-46 अस्माकं निधिः अस्ति, ख्रीष्टः। परमेश्वरस्य सर्वा महती शक्तिः ख्रीष्टे अस्ति। (२ कोरिन्थियों ४:७, १ पत्रुस २:६) ख्रीष्टः अस्माकं सर्वं विक्रीय क्रेतव्यः निधिः अस्ति। (मत्ती १३:४४-४६) २.

383. येशुना जीवनं अस्माकं मर्त्यशरीरे प्रकटितुं (2 कोरिन्थियों 4:8-11)

by christorg

2 कोरिन्थियों 1:8-9, 2 कोरिन्थियों 7:5, फिलिप्पी 3:10-11, रोमियों 8:17-18 , ३५-३६, २ कोरिन्थियों ४:१६-१८ पौलुसः सुसमाचारप्रचारं कुर्वन् मृत्युपर्यन्तं पर्याप्तं दुःखं प्राप्नोत्। (२ कोरिन्थियों १:८-९, २ कोरिन्थियों ७:५) किन्तु पौलुसः ख्रीष्टस्य दुःखेषु भागं गृहीत्वा आनन्दितः अभवत्। (फिलिप्पी ३:१०-११) यदि वयं सुसमाचारस्य कृते म्रियमाणाः भवामः चेदपि वयं ख्रीष्टवत् पुनरुत्थानं प्राप्नुमः। (२ कोरिन्थियों ४:८-११) ख्रीष्टस्य प्रेम्णः अस्मान् […]