2 Kings (sa)

9 Items

969. ख्रीष्टः, सच्चः भविष्यद्वादिः यः मृतान् पुनरुत्थापयति (2 राजा 4:32-37)

by christorg

1 राजा 17:22-24, लूका 7:13-16 पुरातननियमस्य एलियाहः भविष्यद्वादिना मृतं बालकं जीवितं कृतवान्। (२ राजा ४:३२-३७, १ राजा १७:२२-२४) येशुः सच्चिदानन्दः भविष्यद्वादिः एकं युवकं मृतात् पुनरुत्थापितवान् । (लूका ७:१३-१६) २.

970. येशुः पञ्चसहस्राणि पञ्च रोटिकानि द्वौ मत्स्यौ च पोषितवान्। (२ राजा ४:४२-४४)

by christorg

मत्ती १४:१६-२१, योहन् ६:९, लूका ९:१३ पुरातननियमे एलीशा भविष्यद्वादिना १०० जनान् २० यवरोटिकाभिः शाकपुटैः च भोजनं दत्तवान्, तत्र अवशिष्टानि च आसन् . (२ राजा ४:४२-४४) येशुः सच्चिदानन्दभविष्यद्वादिः पञ्चसहस्राणि यवरोटिकानि द्वे मत्स्ये च पोषयति स्म । (योहन् ६:९, लूका ९:१३, मत्ती १४:१६-२१)

971. ख्रीष्टः, सच्चः भविष्यद्वादिः यः कुष्ठरोगं चिकित्सितवान् (2 राजा 5:3, 2 राजा 5:14)

by christorg

मत्ती 8:2-3, लूका 17:12-14 पुरातननियमस्य एलीशा भविष्यद्वादिना सेनापतिनामानस्य कुष्ठरोगः चिकित्सितः। (२ राजा ५:३, २ राजा ५:१४) सच्चः भविष्यद्वादिः येशुः कुष्ठरोगिणः चिकित्सां कृतवान् । (मत्ती ८:२-३, लूका १७:१२-१४)

972. ख्रीष्टः यः शत्रुभ्यः अपि प्रेम करोति स्म (2 राजा 6:20-23)

by christorg

रोमियो 12:20-21, मत्ती 5:44, लूका 6:27-28, लूका 23:34 पुरातननियमस्य एलीशा भविष्यद्वादिः न मारितवान् सीरियासेना, परन्तु तान् पोषयित्वा मुक्तवान्। (२ राजा ६:२०-२३) येशुः अस्मान् अवदत् यत् शत्रून् प्रेम्णा तेषां कृते प्रार्थनां कुर्मः। (मत्ती ५:४४, लूका ६:२७-२८) येशुः स्वशत्रून् क्षमितवान् ये तं मारितवन्तः । (लूका २३:३-४) २.

973. धिक् अस्माकं यदि वयं सुसमाचारं न प्रचारयामः। (२ राजा ७:८-९)

by christorg

१ कोरिन्थियों ९:१६, मत्ती २५:२४-३० पुरातननियमे अरामीयानां पलायनस्य अनन्तरं कुष्ठाः अरामीयानां तंबूषु खादितुम्, पिबितुं च स्वसुवर्णरजतनिधिं गोपयितुं च गच्छन्ति स्म . कुष्ठरोगिणः परस्परं अवदन् यत् यदि ते इस्राएलीभ्यः अरामीजनाः पलायिताः इति न वदन्ति तर्हि तेषां उपरि दण्डः भविष्यति। (२ राजा ७:८-९) यदि वयं येशुः ख्रीष्टः इति सुसमाचारं न प्रचारयामः तर्हि अस्माकं धिक्। (१ कोरिन्थियों ९:१६) […]

974. ख्रीष्टः, सच्चः भविष्यद्वादिः यः मृतान् पुनरुत्थापितवान् (2 राजा 13:21)

by christorg

मत्ती 27:50-53 पुरातननियमे यदा जनाः एलीशा यत्र मृतः, दफनः च अभवत् तस्मिन् स्थाने मृतं क्षिप्तवन्तः तदा मृतः पुनः आगतः जीवनं प्रति । (२ राजा १३:२१) यदा येशुः अस्माकं पापानाम् कृते क्रूसे मृतः तदा मृतानां बहवः समाधिस्थानात् पुनरुत्थापिताः। (मत्ती २७:५०-५३) २.

975. ईश्वरस्य सार्वभौमत्वं (2 राजा 19:25)

by christorg

यशायाह 10:5-6, यशायाह 40:21, यशायाह 41:1-4, यशायाह 45:7, आमोस 9:7 ईश्वरः सर्वं स्वेच्छानुसारं करोति। ईश्वरस्य सार्वभौमत्वस्य अधीनं जगत् चलति। (२ राजा १९:२५, यशायाह १०:५-६, यशायाह ४०:२१, यशायाह ४१:१-४, यशायाह ४५:७, आमोस ९:७)

976. सन्धिग्रन्थस्य सर्वाणि वचनानि शिक्षयन्तु (2 राजा 23:2-3)

by christorg

2 राजा 22:13, द्वितीयः 2:4-9, द्वितीयः 8:3, योहन् 6:49-51 पुरातननियमग्रन्थे, राजा योशियाहः इस्राएलदेशस्य सर्वेभ्यः जनान् उपदिष्टवान्, यत् सन्धिपुस्तकं मन्दिरे प्राप्नोत्, तत् पालयितुम् उपदिशति स्म। (२ राजा २३:२-३) इस्राएलस्य जनाः परमेश्वरस्य महत् क्रोधं प्राप्तवन्तः यतः ते परमेश्वरस्य सन्धिपुस्तकस्य वचनं न पालयन्ति स्म। (२ राजा २२:१३) पुरातननियमस्य मध्ये मूसा इस्राएलीयान् परमेश्वरस्य वचनं पालयितुम् उपदिष्टवान्, निर्देशं च दत्तवान्। […]

977. फसहस्य पुनर्स्थापनं यत् ख्रीष्टं व्याख्यायते (2 राजा 23:21-23)

by christorg

योहनः 1:29,36, यशायाह 53:6-8, प्रेरितयोः कृत्यम् 8:31-35, 1 पत्रुस 1:19, प्रकाशितवाक्यम् 5:6 इ पुरातननियमः यहूदियादेशस्य राजा योशियाहः इस्राएलीयान् निस्तारपर्वं सन्धिपुस्तके लिखितवान्। (२ राजा २३:२१-२३) पुरातननियमः भविष्यवाणीं कृतवान् यत् ख्रीष्टः अस्माकं स्थाने दुःखं भोक्तुं मृत्यवे च परमेश्वरस्य मेषशावकरूपेण आगमिष्यति। (यशायाह ५३:६-८) इथियोपियादेशस्य नपुंसकः यशायाहग्रन्थे फसहमेषस्य विषये पठितवान् आसीत्, परन्तु अयं फसहमेषः कस्य विषये उल्लेखं करोति इति […]