2 Peter (sa)

9 Items

624. अस्माकं परमेश्वरस्य त्राता च येशुमसीहस्य धर्मः (2 पत्रुस 1:1)

by christorg

मत्ती 3:15, योहन 1:29, रोमियो 1:17, रोमियो 3:21-22,25-26, रोमियो 5:1 प्रकाशनम् परमेश् वरस् य धार्मिकतायाः विषये पुरातननियमे पूर्वानुमानं कृतम् आसीत्। (रोमियो १:१७, रोमियो ३:२१) येशुः सः ख्रीष्टः अस्ति यः जगतः पापं स्वीकृत्य परमेश्वरस्य धार्मिकतां साधितवान्। (मत्ती ३:१५, योहन १:२९) ये येशुं मसीहः इति विश्वासं कुर्वन्ति तेषां कृते परमेश्वरस्य धार्मिकता पूर्णा अभवत्। (रोमियो ३:२२, रोमियो ३:२५-२६, […]

625. ईश्वरस्य अस्माकं प्रभुस्य च येशुना ज्ञाने भवतः कृते अनुग्रहः शान्तिः च बहुविधा भवतु, (2 पत्रुस 1:2)

by christorg

होशे 2:20, होशे 6:3, योहन् 17:3,25, फिलिप्पी 3:8, 2 पत्रुसः १:८, २ पत्रुसः २:२०, २ पत्रुसः ३:१८, १ योहनः ५:२०, योहनः १७:२१ पुरातननियमः अस्मान् वदति यत् भगवन्तं ज्ञातुं प्रयत्नः करणीयः। (होशे ६:३) यदा वयं गभीरं जानीमः यत् येशुः ख्रीष्टः अस्ति तदा वयं परमेश्वरं अधिकं ज्ञातुं शक्नुमः। (योहन् १७:३, योहनः १७:२५, १ योहनः ५:२०, योहनः १७:२१) […]

626. अस्माकं प्रभुना येशुमसीहस्य आगमनं (2 पत्रुस 1:16)

by christorg

v प्रभुः येशुमसीहः पुनः सामर्थ्येन महता वैभवेन च आगच्छति। (प्रेरितानां कृत्यम् १:११, मत्ती २४:३०, मरकुस १४:६२, १ थेस्सलोनिकी ४:१६-१७, प्रकाशितवाक्यम् १:७)

627. ख्रीष्टः, यः पितुः परमेश्वरात् सम्मानं महिमा च प्राप्तवान् (2 पत्रुस 1:17)

by christorg

मत्ती 3:16-17, मत्ती 17:5, स्तोत्रम् 2:7-9, स्तोत्रम् 8:5, इब्रानियों 2:9-10 , इफिसियों १:२०-२२ पुरातननियमग्रन्थे पूर्वं कथितं यत् परमेश्वरः स्वपुत्रं ख्रीष्टस्य सेवकार्यं प्रति प्रेषयिष्यति। (भजनसंहिता २:७-९) पुरातननियमग्रन्थे पूर्वानुमानं कृतम् आसीत् यत् परमेश्वरः अस्माकं कृते ख्रीष्टस्य मृत्युं करिष्यति, तस्मै महिमाम्, सम्मानं च दास्यति। (भजनसंहिता ८:५) परमेश् वरस् य पुत्रत्वेन येशुः परमेश् वरस् य मेषशावकः अभवत्, परमेश् वरस् […]

628. पवित्रभविष्यद्वादिभिः प्रेरितैः च पूर्वं ये वचनानि उक्ताः (2 पत्रुस 3:2)

by christorg

v रोमियो 1:2, लूका 1:70-71, प्रेरितयोः कृत्यम् 3:20-21, प्रेरितयोः कृत्यम् 13:32-33, रोमियो 3 :21-22, रोमियो 16:25-26 एतत् सुसमाचारं पुरातननियमस्य भविष्यद्वादिभिः पूर्वमेव भविष्यवाणीं कृतवान् आसीत् यत् परमेश्वरस्य पुत्रः अस्मान् उद्धारयितुं आगमिष्यति। (रोमियो १:२, लूका १:७०, प्रेरितयोः कृत्यम् ३:२०-२१, प्रेरितयोः कृत्यम् १३:३२-३३) ख्रीष्टः आगतः, सः व्यवस्थायाः भविष्यद्वादिभिः च साक्षी अभवत्। सः ख्रीष्टः येशुः अस्ति। येशुं ख्रीष्टरूपेण विश्वासं […]

630. प्रभुस्य दिवसः चोर इव आगमिष्यति, (2 पत्रुस 3:10)

by christorg

मत्ती 24:42, 1 थेस्सलोनिकी 5:2, प्रकाशितवाक्य 3:3, प्रकाशितवाक्य 16:15 जगतः अन्तः तदा आगमिष्यति यदा सुसमाचारः विश्वे सर्वत्र प्रचार्यते। (मत्ती २४:१४) तथापि विश्वसुसमाचारप्रचारः कदा भविष्यति इति वयं सम्यक् न जानीमः। अतः भगवतः दिवसः चोर इव आगमिष्यति। अस्माभिः सर्वदा जागरणं कर्तव्यं भविष्यति। (२ पत्रुस ३:१०, मत्ती २४:४२, १ थेस्सलोनिकी ५:२, प्रकाशितवाक्यम् ३:३, प्रकाशितवाक्यम् १६:१५)

६३२, अस्माकं प्रभुस्य अनुग्रहे ज्ञाने च वर्धयन्तु (२ पत्रुस ३:१८)

by christorg

२ पत्रुसः १:२, फिलिप्पी ३:८, योहनः १७:३, योहनः २०:३१, १ कोरिन्थीय १:२४, इफिसी १:१०, इफिसियों ३:८, कोलस्सियों १:२७, कोलस्सियों २:२ अस्माभिः ख्रीष्टस्य ज्ञाने वर्धनीयम्। वयं यथा यथा ख्रीष्टं ज्ञातुं शक्नुमः तथा तथा अस्माकं अनुग्रहः शान्तिः च अधिका भवति। (२ पत्रुस ३:१८, २ पत्रुस १:२) येशुमसीहं ज्ञातुं अनन्तजीवनं सर्वोच्चज्ञानं च। ख्रीष्टः परमेश्वरस्य शक्तिः, बुद्धिः, रहस्यं च […]