2 Samuel (sa)

8 Items

945. ख्रीष्टः, इस्राएलस्य सच्चा गोपालकः (2 शमूएल 5:2)

by christorg

स्तोत्रम् 23:1, यशायाह 53:6, मत्ती 2:4-6, योहनः 10:11, 14-15, 1 पत्रुस 2:25 पुरातनकाले नियमः, दाऊदः शाऊलस्य राजानः पश्चात् इस्राएलस्य द्वितीयः राजा इस्राएलस्य गोपालकः च अभवत् । (२ शमूएल ५:२) परमेश्वरः अस्माकं सच्चा गोपालकः अस्ति। (भजनसंहिता २३:१) पुरातननियमग्रन्थे भविष्यद्वाणी कृता आसीत् यत् गोपालकं त्यक्तवन्तः इस्राएलीयानां पापाः आगमिष्यमाणस्य ख्रीष्टस्य उपरि वहन्ति। (यशायाह ५३:६) इस्राएलस्य सच्चा राजा इस्राएलस्य […]

946. इस्राएलस्य शासकः ख्रीष्टः (2 शमूएल 5:2)

by christorg

उत्पत्तिः 49:10, प्रेरितयोः कृत्यम् 2:36, कोलस्सी 1:15-16 पुरातननियमस्य मध्ये परमेश्वरः दाऊदं राजा शाऊलस्य अनन्तरं इस्राएलस्य शासकत्वेन नियुक्तवान्। (२ शमूएल ५:२) पुरातननियमग्रन्थे भविष्यवाणी कृता आसीत् यत् ख्रीष्टः यहूदियादेशस्य वंशजरूपेण आगमिष्यति, सच्चा राजा भविष्यति च। (उत्पत्ति ४:१०) परमेश्वरः येशुं प्रभुं ख्रीष्टं च कृतवान्। (प्रेरितानां कृत्यम् २:३६) येशुः राजानां राजा, प्रभुणां च प्रभुः अस्ति । सर्वाणि वस्तूनि येशुमसीहस्य […]

948. ख्रीष्टः अस्माकं सच्चा आनन्दः अस्ति (2 शमूएल 6:12-15)

by christorg

मरकुस 11:7-11, योहन् 12:13, 1 योहन 1:3-4, लूका 2:10-11 पुरातननियमे, यदा राजा दाऊदः ओबेद-एदोमस्य गृहात् दाऊदस्य नगरं प्रति परमेश्वरस्य सन्दूकं स्थानान्तरितवान्, इस्राएलस्य जनाः आनन्देन पूरिताः अभवन्। (२ शमूएल ६:१२-१५) यदा येशुः गदशायाम् आरुह्य यरुशलेमनगरं गतः तदा बहवः इस्राएलीजनाः आनन्देन पूरिताः अभवन् । (मरकुस ११:७-११, योहन् १२:१३) पुरातननियमग्रन्थे पूर्वसूचितः ख्रीष्टः आगतः। सः ख्रीष्टः येशुः अस्ति। यदा […]

949. ख्रीष्टः, अनन्तराजा, दाऊदस्य वंशजरूपेण आगन्तुं (2 शमूएल 7:12-13)

by christorg

लूका 1:31-33, प्रेरितयोः कृत्यम् 2:29-32, प्रेरितयोः कृत्यम् 13:22-23 पुरातननियमस्य विषये परमेश्वरः उक्तवान् दाऊदस्य वंशजत्वेन अनन्तराजस्य ख्रीष्टस्य आगमनम्। (२ शमूएल ७:१२-१३) यथा पुरातननियमस्य भविष्यवाणी कृता, ख्रीष्टः, अनन्तराजा, दाऊदस्य वंशजरूपेण आगतः। सः ख्रीष्टः येशुः अस्ति। (लूका १:३१-३३, प्रेरितयोः कृत्यम् २:२९-३२, प्रेरितयोः कृत्यम् १३:२२-२३)

950. ख्रीष्टः परमेश्वरश्च मोक्षस्य शृङ्गौ स्तः (2 शमूएल 22:3)

by christorg

लूका 1:69-71 परमेश्वरः अस्मान् उद्धारयितुं सामर्थ्यस्य त्राता अस्ति। (२ शमूएल २२:३) येशुः मसीहः, अस्मान् उद्धारयितुं परमेश्वरस्य सामर्थ्यम्, यस्य कृते परमेश्वरः भविष्यद्वादिनां मुखेन भविष्यवाणीं कृतवान्। (लूका १:६९-७१) २.

951. ख्रीष्टः यः मृत्युवेदनासु आसीत् (2 शमूएल 22:6-7)

by christorg

योना 2:1-2, मत्ती 12:40, प्रेरितयोः कृत्यम् 2:23-24 पुरातननियमस्य दाऊदः, यः मृत्युसंकटेन आसीत् राजा शाऊलस्य तस्य शत्रुणां च धमकीनां कारणात् ईश्वरं प्रति गम्भीरतापूर्वकं प्रार्थितवान्। (२ शमूएल २२:६-७) पुरातननियमग्रन्थे योनाः भविष्यद्वादिः एकेन विशालेन मत्स्येन निगलितः, मत्स्यस्य उदरं परमेश्वरं प्रति गम्भीरतापूर्वकं प्रार्थितवान्। (योना २:१) पुरातननियमग्रन्थे योनाः भविष्यद्वादिः त्रिदिनानि यावत् महान् मत्स्यस्य उदरं भवति इति सूचयति यत् ख्रीष्टः अस्माकं […]

952. ख्रीष्टद्वारा सर्वैः राष्ट्रैः परमेश्वरस्य स्तुतिः (२ शमूएल २२:५०-५१)

by christorg

रोमियो १५:११-१२ पुरातननियमे दाऊदः परमेश्वरस्य स्तुतिं कृतवान् यः तं उद्धारितवान्, राष्ट्रेषु परमेश्वरस्य धन्यवादं च दत्तवान्। (२ शमूएल २२:५०-५१) पुरातननियमग्रन्थे भविष्यद्वाणी कृता आसीत् यत् सर्वाणि राष्ट्राणि ख्रीष्टस्य प्रतीक्षां करिष्यन्ति, यः दाऊदस्य वंशजरूपेण आगमिष्यति, तस्मिन् च आनन्दं प्राप्स्यति। सः ख्रीष्टः येशुः अस्ति। (रोमियो १५:११-१२)

953. दाऊदस्य प्रति परमेश्वरस्य शाश्वतनियमः : ख्रीष्टः (2 शमूएल 23:5)

by christorg

2 शमूएल 7:12-13, यशायाह 55:3-4, प्रेरितयोः कृत्यम् 13:34,38 पुरातननियमस्य मध्ये परमेश्वरः ख्रीष्टं, अनन्तं प्रेषयितुम् प्रतिज्ञातवान् सन्धिः, राजा दाऊदं प्रति। (२ शमूएल २३:५, २ शमूएल ७:१२-१३, यशायाह ५५:३-४) येशुः सः ख्रीष्टः परमेश्वरः अस्ति यः पुरातननियमस्य राजा दाऊदं प्रति प्रतिज्ञातवान्। (प्रेरितानां कृत्यम् १३:३४-३८)