2 Thessalonians (sa)

3 Items

482. परमेश् वरस् य धार्मिकन्याये महिमां प्राप्नुवन् प्रमाणम् – संतानां धैर्यं विश् वासः च (२ थेस्सलोनिकी १:४-१०)

by christorg

उत्पीडितानां सन्तानाम् धैर्यं विश्वासश्च प्रमाणम् अस्ति यत् ते परमेश्वरस्य धार्मिकन्याये महिमाम् प्राप्नुयुः। (२ थेस्सलोनिकी १:४-५) यदा येशुः आगमिष्यति तदा ये येशुः ख्रीष्टः इति न विश्वसन्ति तेषां दण्डः भविष्यति, सन्तः च परमेश्वरस्य महिमायां भागं गृह्णन्ति। (२ थेस्सलोनिकी १:६-१०)

४८३.तस्य दिवसस्य कृते भवन्तं कोऽपि कथमपि न वञ्चतु (२ थेस्सलोनिकी २:१-१२)

by christorg

केचन साधुन् वञ्चयन्ति यत् प्रभुः पूर्वमेव प्रत्यागतवान् इति। (२ थेस्सलोनिकी २:१-२) किन्तु ख्रीष्टविरोधिनां प्रकटीकरणानन्तरं प्रभुः आगच्छति। (२ थेस्सलोनिकी २:३) यदा मसीहविरोधी सक्रियः भविष्यति तदा सः जनान् महता सामर्थ्येन प्रलोभयिष्यति यत् ते येशुः ख्रीष्टः इति सुसमाचारं न श्रोतुं शक्नुवन्ति। (२ थेस्सलोनिकी २:४-१०) येशुः आगत्य ख्रीष्टविरोधिनां वधं करिष्यति। (२ थेस्सलोनिकी २:८) ये च येशुं ख्रीष्टरूपेण न विश्वसन्ति […]

484. अतः भ्रातरः, भवद्भ्यः या परम्पराः उपदिष्टाः, वचनेन वा अस्माकं पत्रेण वा, दृढतया स्थित्वा धारयन्तु। (२ थेस्सलोनिकी २:१५)

by christorg

१ कोरिन्थियों १५:३, इफिसियों ३:२-४, प्रेरितयोः कृत्यम् ९:२२, प्रेरितयोः कृत्यम् १७:२-३, प्रेरितयोः कृत्यम् १८:४-५ पौलुसः थेस्सलोनिकीविश्वासिनः अवदत् यत् पौलुसः यत् उपदिष्टवान् तत् शब्दैः एव स्थापयन्तु अक्षराणि च । (२ थेस्सलोनिकी २:१५, १ कोरिन्थियों १५:३, इफिसियों ३:२-४) पौलुसः जनान् साक्ष्यं दत्तवान् यत् येशुः सः ख्रीष्टः अस्ति यः पुरातननियमस्य भविष्यवाणीं कृतवान्, अपि च सः सन्तानाम् एतत् वचनेन […]