2 Timothy (sa)

110 of 17 items

496. पवित्रशास्त्रं, यत् भवन्तं मोक्षार्थं बुद्धिमान् कर्तुं समर्थं भवति यत् विश्वासः ख्रीष्टे येशुना अस्ति (2 तीमुथियुस 3:15)

by christorg

लूका 24:27,44-45, योहन 5:39, प्रेरितयोः कृत्यम् 28:23 पुरातननियमः भविष्यवाणीं करोति यत् ख्रीष्टेन मोक्षः प्राप्तुं शक्यते। सः ख्रीष्टः येशुः अस्ति। (२ तीमुथियुस ३:१५) पुरातननियमः ख्रीष्टस्य भविष्यवाणी अस्ति। येशुः शिष्यान् व्याख्यातवान् यत् ख्रीष्टस्य विषये भविष्यद्वाणी तस्मिन् पूर्णा अभवत्। (योहन् ५:३९, लूका २४:२७, लूका २४:४४-४५) पौलुसः अपि साक्ष्यं दत्तवान् यत् पुरातननियमग्रन्थे वर्णितः ख्रीष्टः येशुः एव आसीत्।(प्रेरितानां कृत्यम् २८:२३)

497. अस्माकं प्रभुस्य साक्ष्येण लज्जा मा कुरु, अपितु परमेश्वरस्य सामर्थ्यानुसारं सुसमाचारस्य कृते दुःखेषु मया सह भागं गृह्णाति (2 तीमुथियुस 1:8)

by christorg

2 तीमुथियुस 1:11-12, मरकुस 8:38, लूका ९:२६, रोमियो १:१६, रोमियो ८:१७, २ तीमुथियुस २:३,९, २ तीमुथियुस ४:५ यः कश्चित् येशुना तस्य वचनेन च लज्जितः भविष्यति, सः लज्जितः भविष्यति, यदा मनुष्यपुत्रः आगमिष्यति। (मार्क ८:३८, लूका ९:२६) यतः पौलुसः येशुः ख्रीष्टः इति सुसमाचारं प्रचारितवान्, तस्मात् सः दुःखं प्राप्नोत्, कारागारे च गतः । तेषु दिनेषु यदा सन्ताः जनान् […]

४९८ परमेश्वरस्य स्वकीयः उद्देश्यः अनुग्रहः च यः अस्मान् ख्रीष्टे येशुना कालस्य आरम्भात् पूर्वं दत्तः (२ तीमुथियुस १:९-१०)

by christorg

इफिसियों २:८, इफिसियों १:९-१४, रोमियो १६:२६, १ पत्रुस १:१८-२० अनन्तकालात् परमेश् वरः मसीहद्वारा अस्मान् उद्धारयितुं निश्चयं कृतवान्। (२ तीमुथियुस १:९-१०) येशुना मसीहरूपेण विश्वासेन वयं परमेश्वरस्य अनुग्रहेण उद्धारिताः स्मः। (इफिसियों २:८) परमेश्वरः पूर्वमेव निर्धारितवान् यत् वयं ख्रीष्टे परमेश्वरस्य महिमाम् कुर्मः। (इफिसियों १:९-१४) ख्रीष्टः प्रकटितः, यः भविष्यद्वादिभिः परमेश्वरस्य आज्ञानुसारं लिखितः। येशुः ख्रीष्टः अस्ति। (रोमियो १६:२६, १ पत्रुस […]

499. यानि भवद्भिः मम बहुषु साक्षिषु श्रुतानि, तानि एतानि विश्वासिनां कृते समर्पयन्तु ये अन्येषां अपि उपदिशितुं शक्नुवन्ति। (२ तीमुथियुस २:१-२)

by christorg

प्रेरितयोः कृत्यम् ११:२६, प्रेरितयोः कृत्यम् १५:३५, प्रेरितयोः कृत्यम् १८:११, प्रेरितयोः कृत्यम् २८:३१, १ कोरिन्थियों ४:१७, कोलस्सी १:२८, १ तीमुथियुस ४:१३,१६, २ तीमुथियुसः ४:२ पौलुसः गभीरतया उपदिशति स्म यत् येशुः सः ख्रीष्टः अस्ति यः पुरातननियमस्य भविष्यवाणीं कृतवान् प्रत्येकस्मिन् कलीसियायां यत्र च सः आसीत्। (प्रेरितानां कृत्यम् ११:२६, प्रेरितयोः कृत्यम् १५:३५, प्रेरितयोः कृत्यम् १८:११, प्रेरितयोः कृत्यम् २८:३१) पौलुसः […]

500. अतः भवता येशुमसीहस्य सत्सैनिकत्वेन कष्टानि सहनीयाः। (२ तीमुथियुस २:३-६)

by christorg

२ तीमुथियुस १:८, २ तीमुथियुस ४:५, १ कोरिन्थियों ९:७, १ कोरिन्थियों ९:९-१०,२३-२५ तस्मिन् काले यदा सन्ताः प्रचारं कुर्वन्ति स्म यत् येशुः… ख्रीष्टः, ते यहूदीभिः पीडिताः आसन्। पौलुसः तिमुथियुसः अवदत् यत् सः दुःखस्य मध्ये अपि सुसमाचारस्य प्रचारं निरन्तरं करोतु। (२ तीमुथियुस २:३-५, २ तीमुथियुस ४:५) ये सुसमाचारप्रचारं कुर्वन्ति तेषां आवश्यकताः परमेश्वरः पूरयति। (२ तीमुथियुस २:६, १ […]

501. स्मर्यतां यत् दाऊदस्य वंशस्य येशुमसीहः मम सुसमाचारस्य अनुसारं मृतात् पुनरुत्थापितः, (2 तीमुथियुस 2:8)

by christorg

इब्रानियों 12:2, गलाती 3:13-14, प्रेरितयोः कृत्यम् 2:36, रोमियो 1: ४, फिलिप्पी २:५-११ येशुः अस्माकं कृते क्रूसे मृतः। (गलाती ३:१३-१४) येशुः ख्रीष्टः इति प्रमाणरूपेण परमेश्वरः येशुं मृतात् पुनरुत्थापितवान् । (प्रेरितानां कृत्यम् २:३६, रोमियो १:४) अधुना वयं येशुं ख्रीष्टं गभीरं पश्यामः। (२ तीमुथियुस २:८, इब्रानियों १२:२) आवाम् अपि परमेश्वरस्य वचनस्य आज्ञापालनं कुर्मः, सुसमाचारस्य प्रचारं च कुर्मः, येन […]

502. यस्य कृते अहं दुष्टत्वेन शृङ्खलापर्यन्तं क्लेशं प्राप्नोमि, किन्तु ईश्वरस्य वचनं न शृङ्खलाबद्धम्। (२ तीमुथियुस २:९)

by christorg

यशायाह ४०:८, यशायाह ५५:११, १ पत्रुस १:२४-२५, प्रेरितयोः कृत्यम् २८:३०-३१ येशुः ख्रीष्टः इति सुसमाचारः कदापि बद्धः नास्ति। (१ पत्रुस १:२४-२५, यशायाह ४०:८, यशायाह ५५:११) पौलुसः कारागारे अस्ति चेदपि येशुः ख्रीष्टः इति सुसमाचारः न स्थगयति। (२ तीमुथियुस २:९, प्रेरितयोः कृत्यम् २८:३०-३१)

504. यदि हि तेन सह मृताः, तेन सह जीविष्यामः अपि। (२ तीमुथियुस २:११)

by christorg

v (रोमियो ६:२-८, गलाती २:२०) वयं पूर्वमेव ख्रीष्टेन सह क्रूसे मृताः। ख्रीष्टः एव अधुना अस्मासु निवसति। अपि च वयं ख्रीष्टस्य दिने ख्रीष्टेन सह पुनरुत्थापिताः भविष्यामः।

505. यदि सहेम तेन सह राज्यं करिष्यामः । यदि वयं तं नकारयामः तर्हि सः अपि अस्मान् अङ्गीकुर्यात्। (२ तीमुथियुस २:१२)

by christorg

रोमियो ८:१७, १ पत्रुस ४:१३, मत्ती १०:२२, प्रकाशितवाक्यम् ५:१०, प्रकाशितवाक्यम् २०:४-६, प्रकाशितवाक्यम् २२:५ मत्ती १०:३३, लूका ९:२६, २ पत्रुस २:१-३, यहूदा १:४ प्रारम्भिकाः कलीसियासदस्याः यहूदीभिः उत्पीडिताः अभवन् यतः ते येशुं मसीहः इति विश्वासं कृत्वा प्रचारं कृतवन्तः। यतो हि वयं परमेश्वरस्य सन्तानाः स्मः, अतः वयं अवश्यमेव उत्पीडिताः भविष्यामः यत् येशुः ख्रीष्टः अस्ति इति वदामः। अस्माभिः एतत् […]