Acts (sa)

110 of 39 items

259. परमेश्वरस्य राज्यम् : येशुः मसीहः इति घोषणा (प्रेरितानां कृत्यम् 1:3)

by christorg

यशायाह 9:1-3,6-7, यशायाह 35:5-10, दानियल 2:44-45, मत्ती 12:28, लूका 24 :४५-४७) पुरातननियमः भविष्यवाणीं कृतवान् यत् यदा ख्रीष्टः अस्मिन् पृथिव्यां आगमिष्यति तदा परमेश्वरस्य राज्यं स्थापितं भविष्यति। (यशायाह ९:१-३, यशायाह ९:६-७, यशायाह ३५:५-१०, दानियल २:४४-४५) ईश्वरस्य राज्यमेव यत् मनुष्यैः घोषितं स्वीकृतं च यत् येशुः ख्रीष्टः अस्ति। येशुः पुरातननियमस्य व्याख्यां कृत्वा परमेश्वरस्य राज्यं उपदिशति स्म। (प्रेरितानां कृत्यम् १:३, […]

260. अस्माकं चिन्ता: समयः ऋतुः च न अपितु जगतः सुसमाचारप्रचारः (प्रेरितानां कृत्यम् 1:6-8)

by christorg

मत्ती 24:14, 1 थेस्सलोनिकी 5:1-2, 2 पत्रुस 3:10 येशुः स्वर्गारोहणात् पूर्वं तस्य शिष्याः पृष्टवन्तः येशुः यदा इस्राएलस्य पुनर्स्थापनं भविष्यति। परन्तु येशुः वदति यत् केवलं परमेश्वरः एव तस्मिन् समये जानाति तथा च भवन्तं विश्वसुसमाचारप्रचारं कर्तुं आज्ञापयति। (प्रेरितानां कृत्यम् १:६-८) वयं न जानीमः यत् कदा जगतः अन्त्यः, अन्येषु शब्देषु वा येशुना द्वितीयः आगमनः। तथापि स्पष्टं यत् अन्त्यः […]

261. येशुः, यः तथैव आगमिष्यति यथा भवन्तः तं स्वर्गं गच्छन्तं दृष्टवन्तः (प्रेरितानां कृत्यम् 1:9-11)

by christorg

मत्ती 24:30, मरकुस 13:26, 2 थेस्सलोनिकी 1:10, प्रकाशितवाक्यम् 1:7 येशुः पुनः आगमिष्यति मेघेषु सामर्थ्येन महता वैभवेन च। (प्रेरितानां कृत्यम् १:९-११, मत्ती २४:३०, मरकुस १३:२६, २ थेस्सलोनिकी १:१०, प्रकाशितवाक्यम् १:७)

263. येशुं ख्रीष्टरूपेण साक्षीभूतुं पत्रुसस्य प्रथमः प्रचारः (प्रेरितानां कृत्यम् 2:14-36)

by christorg

पुरातननियमस्य उद्धृत्य पत्रुसः साक्ष्यं दत्तवान् यत् पुरातननियमस्य भविष्यवाणीं कृतवान् ख्रीष्टः येशुः एव।

264. पवित्र आत्मा यः येशुं मसीहरूपेण विश्वसन्ति तेषां समीपं आगमिष्यति (प्रेरितानां कृत्यम् 2:33, प्रेरितयोः कृत्यम् 2:38-39)

by christorg

प्रेरितयोः कृत्यम् 5:32, योहनः 14:26,16, योएलः 2:28 पुरातननियमे , परमेश्वरः प्रतिज्ञातवान् यत् ये तस्य आज्ञापालकाः पवित्रात्मानं प्रक्षिपन्ति। (योएल २:२८) पवित्र आत्मा तेषु यहूदिनेषु न आगतः ये व्यवस्थापालकाः आसन्, अपितु ये येशुं मसीहः इति विश्वासं कृतवन्तः तेषां उपरि आगतः। अन्येषु शब्देषु, येशुं ख्रीष्टरूपेण विश्वासयितुं परमेश्वरस्य आज्ञापालनं भवति। (प्रेरितानां कृत्यम् ५:३०-३२, प्रेरितयोः कृत्यम् २:३३, प्रेरितयोः कृत्यम् २:३८-३९) […]

266. येशुं ख्रीष्टरूपेण साक्षीभूतुं पत्रुसस्य द्वितीयः प्रचारः (प्रेरितानां कृत्यम् 3:11-26)

by christorg

पत्रुसः साक्ष्यं ददाति यत् येशुः सः ख्रीष्टः अस्ति यः पुरातननियमस्य भविष्यद्वादिभिः माध्यमेन भविष्यवाणीं कृतवान्।

267. तस्य सेवकः येशुः, यः परमेश्वरेण महिमामण्डितः (प्रेरितानां कृत्यम् 3:13)

by christorg

यशायाह 42:1, यशायाह 49:6, यशायाह 53:2-3, यशायाह 53:4-12, प्रेरितयोः कृत्यम् 3:15 पुरातननियमे, परमेश् वरः परमेश् वरस् य सेवकस्य ख्रीष्टे पवित्रात्मानं प्रक्षिपति, ख्रीष्टः अन्यजातीयानां न्यायं आनयिष्यति इति भविष्यवाणी कृता आसीत्। (यशायाह ४२:१) पुरातननियमे भविष्यवाणी कृता आसीत् यत् परमेश्वरस्य सेवकः ख्रीष्टः इस्राएलीयानाम् अन्यजातीयानां च कृते मोक्षं आनयिष्यति। (यशायाह ४९:६) पुरातननियमग्रन्थे पूर्वं कथितं यत् परमेश्वरस्य सेवकः ख्रीष्टः अस्माकं […]

268. ख्रीष्टः, यः परमेश्वरः भवतः कृते नियुक्तः प्रेषितः च (प्रेरितानां कृत्यम् 3:20-26)

by christorg

उत्पत्तिः 3:15, 2 शमूएल 7:12-17, प्रेरितयोः कृत्यम् 13:22-23,34-38) ईश्वरः चिरकालात् उक्तवान् आसीत् भविष्यद्वादिनां मुखेन सः ख्रीष्टं प्रेषयिष्यति इति। (उत्पत्तिः ३:१५, २ शमूएल ७:१२-१७) पुरातननियमस्य भविष्यद्वाणीनुसारं यः ख्रीष्टः आगतः सः येशुः अस्ति। (प्रेरितानां कृत्यम् ३:२०-२६, प्रेरितयोः कृत्यम् १३:२२-२३) अपि च, येशुः ख्रीष्टः इति प्रमाणरूपेण, परमेश् वरः पुरातननियमे ख्रीष्टस्य पुनरुत् थानस्य भविष्यवाणीनुसारं येशुं पुनरुत् थापितवान्। (प्रेरितानां कृत्यम् […]

269. न च येशुमसीहं विहाय अन्यस्मिन् मोक्षः नास्ति (प्रेरितानां कृत्यम् 4:10-12)

by christorg

योहनः 14:6, प्रेरितयोः कृत्यम् 10:43, 1 तीमुथियुस 2:5 पुरातननियमः भविष्यवाणीं कृतवान् यत् ये ख्रीष्टे विश्वासं कुर्वन्ति तेषां पापाः भविष्यन्ति क्षमितम् । येशुः ख्रीष्टः अस्ति। (प्रेरितानां कृत्यम् १०:४२-४३) ख्रीष्टेशुं विहाय कोऽपि मोक्षः नास्ति। (प्रेरितानां कृत्यम् ४:१०-१२, योहनः १४:६) केवलं ख्रीष्टः येशुः एव परमेश्वरस्य मनुष्यस्य च मध्यस्थः अस्ति। (१ तीमुथियुस २:५)