Amos (sa)

3 Items

1337. ख्रीष्टस्य समीपं पुनः आगच्छतु। तदा त्वं जीविष्यसि (आमोस ५:४-८)

by christorg

होशे ६:१-२, योएल २:१२, यशायाह ५५:६-७, योहनः १५:५-६, प्रेरितयोः कृत्यम् २:३६-३९ पुरातननियमेषु परमेश्वर इस्राएलीयान् अवदत् यत् यदि ते परमेश्वरं अन्वेषयन्ति तर्हि ते जीविष्यन्ति। (आमोस ५:४-८, होशे ६:१-२, योएल २:१२, यशायाह ५५:६-७) येशुः प्रभुः ख्रीष्टः च अस्ति, यः परमेश्वरेण अस्मान् उद्धारयितुं प्रेषितः। अतः यदि भवान् येशुं प्रभुं ख्रीष्टं च इति विश्वसिति तर्हि भवान् उद्धारं प्राप्स्यति। (प्रेरितानां […]

1338. यहूदिनः पवित्रात्मनः विरुद्धं ख्रीष्टं मारितवन्तः, यस्य भविष्यद्वादिभिः भविष्यवाणी कृता। (आमोस ५:२५-२७)

by christorg

प्रेरितयोः कृत्यम् ७:४०-४३,५१-५२ पुरातननियमग्रन्थे परमेश्वरः अवदत् यत् इस्राएलीजनाः प्रान्तरे ४० वर्षेषु परमेश्वराय बलिदानं न कृतवन्तः, अपितु तेषां कृते निर्मितस्य मूर्तिस्य बलिदानं कृतवन्तः तस्मान्। (आमोस ५:२५-२७) यहूदिनः स्वपूर्वजानां इव कार्यं कुर्वन्ति स्म, धार्मिकान् ख्रीष्टान् मारयन्ति स्म, यः यथा तेषां पूर्वजाः धर्मिणः आगमिष्यन्ति इति भविष्यद्वादिनां वधं कृतवन्तः। (प्रेरितानां कृत्यम् ७:४०-४३, प्रेरितयोः कृत्यम् ७:५१-५२)

1339. ख्रीष्टस्य माध्यमेन परमेश्वरः इस्राएलस्य अवशिष्टान् अन्यजातीयान् च उद्धारयति ये परमेश्वरस्य नाम्ना आहूताः सन्ति। (आमोस ९:११-१२)

by christorg

प्रेरितयोः कृत्यम् १५:१५-१८ पुरातननियमग्रन्थे परमेश्वरः अवदत् यत् सः इस्राएलस्य अवशिष्टान् अन्यजातीयान् च उद्धारयिष्यति ये स्वनाम्ना आहूताः आसन्। (आमोस ९:११-१२) पुरातननियमस्य भविष्यद्वाणीनुसारं ये यहूदिनः अन्यजातीयाः च ये येशुं मसीहः इति विश्वासं कुर्वन्ति स्म, तेषां उद्धारः अभवत्। (प्रेरितानां कृत्यम् १५:१५-१८)