Colossians (sa)

110 of 20 items

453. भवतः कृते प्रार्थना (कोलोसियों 1:9-12)

by christorg

योहनः 6:29,39-40, इफिसी 1:17-19, मरकुस 4:8,20, रोमियो 7:4, 2 पत्रुस 1:2, कुलुस्सी 3: १६-१७, २ पत्रुस ३:१८ पौलुसः पवित्रजनाः परमेश्वरस्य इच्छां ज्ञातुं परमेश्वरं च ज्ञातुं प्रार्थितवान्। (कोलोसियों १:९-१२) परमेश्वरस्य इच्छा अस्ति यत् येशुं मसीहः इति विश्वासं कर्तुं, येभ्यः परमेश्वरः अस्मासु न्यस्तवान्, तेषां सर्वेषां उद्धारं कर्तुं च। (योहन् ६:२९, योहन ६:३९-४०) पौलुसः सन्ताः परमेश्वरं ख्रीष्टं च […]

454. सः अस्मान् अन्धकारस्य सामर्थ्यात् मुक्तवान्, स्वप्रेमपुत्रस्य राज्ये च प्रेषितवान्। (कोलोसियों १:१३-१४)

by christorg

उत्पत्ति ३:१५, इफिसियों २:१-७, १ योहन् ३:८, कोलस्सियों २:१५, योहन ५:२४ पुरातननियमस्य पूर्वानुमानं कृतम् आसीत् यत् परमेश्वरः अस्मान् ख्रीष्टद्वारा मोचयिष्यति। (उत्पत्ति ३:१५) वयं पापेषु अपराधेषु च मृताः आसन्, अन्धकारस्य सामर्थ्ये च आसन्। (इफिसियों २:१-३) दयालुः परमेश्वरः अस्मान् प्रेम करोति, यदा वयं अस्माकं अपराधेषु म्रियमाणाः आसन् तदा अस्मान् ख्रीष्टेन सह जीवितं कृतवान्। (इफिसियों २:४-७) परमेश्वरः अस्माकं […]

456. सर्वाणि वस्तूनि ख्रीष्टेन ख्रीष्टस्य कृते च सृष्टानि। (कोलोसियों १:१६-१७)

by christorg

प्रकाशितवाक्यम् ३:१४, योहनः १:३, इब्रानियों १:१-२, १ कोरिन्थियों ८:६, इफिसियों १:१०, फिलिप्पियों २:१० येशुः ख्रीष्टः सर्वाणि वस्तूनि सृष्टवान्। (कोलोसियों १:१६-१७, प्रकाशितवाक्यम् ३:१४, योहन १:३, इब्रानियों १:१-२, १ कोरिन्थियों ८:६) सर्वाणि वस्तूनि ख्रीष्टस्य कृते विद्यन्ते। (इफिसी १:१०, फिलिप्पी २:१०)

457. येशुः, ख्रीष्टः चर्चस्य प्रमुखः अस्ति। (कोलोसियों १:१८)

by christorg

इफिसियों १:२०-२३, इफिसियों ४:१५-१६ परमेश्वरः सर्वाणि वस्तूनि येशुमसीहस्य अधीनतां कृतवान्, येशुं च मण्डपस्य प्रमुखं कृतवान्। (कोलोसियों १:१८, इफिसियों १:२०-२३) वयं ये येशुं ख्रीष्टरूपेण विश्वसामः, ते कलीसिया एव स्मः। ख्रीष्टः अस्मान् मण्डपं वर्धयति। (इफिसियों ४:१५-१६) १.

458. पिता यत् ख्रीष्टे सर्वा पूर्णता निवसति (कोलोसियों 1:19)

by christorg

कोलस्सियों 2:9, इफिसियों 3:18-19, इफिसियों 4:10 परमेश्वरः येशुमसीहस्य समक्षं परमेश्वरस्य सर्वं प्रकटयितुं प्रसन्नः अभवत्। (कोलोस्सी १:१९, कोलस्सी २:९) यदा वयं ख्रीष्टस्य गहनं साक्षात्कारं प्राप्नुमः तदा परमेश्वरस्य सर्वा पूर्णता अस्माकं उपरि आगच्छति। (इफिसियों ३:१८-१९)

459. ईश्वरः क्रूसे ख्रीष्टस्य रक्तेन सर्वं परमेश्वरेण सह शान्तिं कृतवान्। (कोलोसियों १:२०-२३)

by christorg

योहनः १९:३०, रोमियो ५:१, इफिसियों २:१६, २ कोरिन्थियों ५:१८ येशुः क्रूसे मृतः ख्रीष्टस्य सर्वं कार्यं सम्पन्नवान्। (योहन् १९:३०) अधुना वयं येशुना मसीहः इति विश्वासेन धार्मिकाः भवेम, परमेश्वरेण सह शान्तिं च प्राप्नुमः। (कोलोसियों १:२०-२३, रोमियो ५:१, इफिसी २:१६, २ कोरिन्थियों ५:१८)

460. ख्रीष्टः, यः महिमाया: आशा अस्ति (कोलोसियों 1:27)

by christorg

1 तीमुथियुस 1:1, लूका 2:25-32, प्रेरितयोः कृत्यम् 28:20, स्तोत्रम् 39:7, स्तोत्रम् 42:5, स्तोत्रम् 71:5, यिर्मयाह १७:१३, रोमियो १५:१२ परमेश्वरः अस्माकं आशा अस्ति। (भजनसंहिता ३९:७, स्तोत्रम् ७१:५, यिर्मयाह १७:१३) येशुः इस्राएलस्य, ख्रीष्टस्य आशा अस्ति। (लूका २:२५-३२, प्रेरितयोः कृत्यम् २८:२०) येशुः ख्रीष्टः अस्माकं आशा अस्ति। (कोलोसियों १:२७, १ तीमुथियुस १:१)

461. ख्रीष्टः, यः अन्यजातीयानां समक्षं समृद्धतया प्रकटितः भविष्यति (कोलोस्सी 1:27)

by christorg

इफिसी 3:6, यशायाह 42:6, यशायाह 45:22, यशायाह 49:6, यशायाह 52:10, यशायाह 60:1-3, स्तोत्रम् २२:२७, स्तोत्रम् ९८:२-३, प्रेरितयोः कृत्यम् १३:४६-४९ पुरातननियमग्रन्थे भविष्यद्वाणी कृता आसीत् यत् परमेश्वरः अन्यजातीयानां कृते मोक्षं आनयिष्यति। (यशायाह ४५:२२, यशायाह ५२:१०, स्तोत्रम् २२:२७, स्तोत्रम् ९८:२-३) पुरातननियमग्रन्थे पूर्वनिर्धारितं यत् परमेश्वरः ख्रीष्टद्वारा अन्यजातीयानां कृते मोक्षं आनयिष्यति। (यशायाह ४२:६, यशायाह ४९:६, यशायाह ६०:१-३) बहवः अन्यजातीयाः येशुं […]

462. यः परमेश्वरः प्रकटितः तस्य रहस्यं यत् येशुः ख्रीष्टः एव। (कोलोसियों १:२६-२७)

by christorg

१ योहन १:१-२, १ कोरिन्थियों २:७-८, २ तीमुथियुस १:९-१०, रोमियो १६:२५-२६, इफिसियों ३:९-११ यत् रहस्यं परमेश्वरस्य आसीत् जगतः आधारः प्रकाशितः इति पूर्वतः गुप्तः। येशुः ख्रीष्टः इति एव। (कोलोसियों १:२६-२७, १ योहन १:१-२, रोमियो १६:२५-२६) जगतः सृष्टेः पूर्वमपि परमेश्वरः येशुना मसीहेन अस्मान् उद्धारयितुं सज्जः अभवत्। (२ तीमुथियुस १:९-१०, इफिसियों ३:९-११) यदि ते जानन्ति स्म यत् येशुः […]