Daniel (sa)

110 of 12 items

1313. ख्रीष्टः अस्पृष्टः शिला भूत्वा सर्वान् आधिपत्यं सर्वान् अधिकारं शक्तिं च नाशयन् जगति राज्यं करोति। (दानियल २:३४-३५)

by christorg

दानियल २:४४-४५, मत्ती २१:४४, लूका २०:१७-१८, १ कोरिन्थियों १५:२४, प्रकाशितवाक्यम् ११:१५ पुरातननियमग्रन्थे दानियलः दर्शने दृष्टवान् यत् एकः छिन्नशिला सर्वाणि मूर्तयः नाशयित्वा सर्वं जगत् पूरयिष्यति स्म। (दानियल २:३४-३५, दानियल २:४४-४५) येशुः अपि अवदत् यत् यः शिलाखण्डः निर्मातारः अङ्गीकृतवन्तः सः सर्वान् अधिकारान् भङ्गयिष्यति यथा पुरातननियमस्य अभिलेखः अस्ति। (मत्ती २१:४४, लूका २०:१७-१८) येशुः सः ख्रीष्टः अस्ति यः सर्वान् […]

1314. ख्रीष्टः अस्माभिः सह अस्ति, अस्मान् रक्षति च। (दानियल ३:२३-२९)

by christorg

यशायाह ४३:२, मत्ती २८:२०, मरकुस १६:१८, प्रेरितयोः कृत्यम् २८:५ पुरातननियमस्य मध्ये शद्राकः, मेशकः, अबेदनेगो च अग्निभट्ट्यां क्षिप्ताः आसन्, परन्तु परमेश्वरः तान् रक्षितवान्। (दानियल ३:२३-२९) परमेश्वरः अवदत् यत् सः इस्राएलस्य जनान् जलात् अग्निना च रक्षणं करिष्यति। (यशायाह ४३:२) ये अस्माकं येशुं मसीहः इति विश्वासं कुर्वन्ति, तेषां कृते येशुः सर्वदा अस्माभिः सह अस्ति, अस्मान् रक्षति च। (मत्ती […]

1315. दम्भं मा कुरु । एकमात्रः नेता ख्रीष्टः अस्ति। (दानियल ४:२५,३७)

by christorg

मत्ती २३:१० पुरातननियमस्य गर्वेण कार्यं कुर्वन् राजा नबूकदनेस्सरः ७ वर्षाणि यावत् जनानां कृते निष्कासितः अभवत्, दुःखदं जीवनं च यापितवान्, ततः सः स्वीकृतवान् यत् केवलं परमेश्वरः एव स्तुतियोग्यः अस्ति। (दानियल ४:२५, दानियल ४:३७) जगति एकमात्रः नेता ख्रीष्टः अस्ति। (मत्ती २३:१०) २.

1316. ईश्वरः अस्माकं रक्षणाय मार्गदर्शनाय च स्वर्गदूतान् प्रेषयति। (दानियल ६:१९-२२)

by christorg

इब्रानियों १:१४, प्रेरितयोः कृत्यम् १२:५-११, प्रेरितयोः कृत्यम् २७:२३-२४ पुरातननियमस्य मध्ये परमेश्वरः दानियलस्य रक्षणार्थं स्वर्गदूतं प्रेषितवान्, यः सिंहगुहायां क्षिप्तः आसीत्। (दानियल ६:१९-२२) परमेश्वरः अस्माकं उद्धारं प्राप्तानां रक्षणाय मार्गदर्शनाय च स्वर्गदूतान् प्रेषयति। (इब्रानी १:१४, प्रेरितयोः कृत्यम् १२:५-११, प्रेरितयोः कृत्यम् २७:२३-२४)

1317. ख्रीष्टः पुनः मेघेषु आगत्य शाश्वतं शाश्वतं राज्यं करिष्यति। (दानियल ७:१३-१४)

by christorg

मत्ती २४:३०, मत्ती २६:६४, मरकुस १३:२६, मरकुस १४:६१-६२, लूका २१:२७, प्रकाशितवाक्यम् १:७, प्रकाशितवाक्यम् ११:१५ पुरातननियमस्य दानियलः दर्शने दृष्टवान् यत् परमेश् वरः मेघेन आगतः ख्रीष्टं जगतः उपरि सर्वाधिकारं दत्तवान्। (दानियल ७:१३-१४) ख्रीष्टः मेघानां उपरि सामर्थ्येन महता महिमानेन च अनन्तकालं यावत् राज्यं कर्तुं आगमिष्यति। (मत्ती २४:३०, मत्ती २६:६४, मरकुस १३:२६, मरकुस १४:६१-६२, लूका २१:२७, प्रकाशितवाक्यम् १:७, प्रकाशितवाक्यम् […]

1318. ख्रीष्टः न्यायेन जगतः न्यायं करिष्यति, शैतानस्य सामर्थ्यं नाशयिष्यति, ख्रीष्टे विश्वासं कुर्वन्तः अस्मान् उद्धारयिष्यति, अस्माभिः सह अनन्तकालं यावत् राज्यं करिष्यति। (दानियल ७:२१-२७)

by christorg

प्रकाशितवाक्यम् ११:१५, प्रकाशितवाक्यम् १३:५, प्रकाशितवाक्यम् १७:१४, प्रकाशितवाक्यम् १९:१९-२०, प्रकाशितवाक्यम् २२:५ पुरातननियमस्य मध्ये दानियलः दर्शने दृष्टवान् यत् ख्रीष्टः, यस्य शृङ्गः… ईश्वरः सन्तैः सह शत्रून् पराजय्य जगति ईश्वरस्य जनानां सह सदा राज्यं कृतवान्। (दानियल ७:२१-२७) परमेश्वरस्य मेषशावकः येशुमसीहः सन्तैः सह शत्रुविरुद्धं युद्धं करिष्यति, विजयं च करिष्यति। ख्रीष्टः च सन्तैः सह अनन्तकालं यावत् जगतः शासनं करिष्यति। (प्रकाशितवाक्यम् १७:१४, […]

1319. गेब्रियलदूतः दानियलेलं सूचितवान् यत् ख्रीष्टः कदा राजारूपेण आगमिष्यति, कदा ख्रीष्टः म्रियते इति। (दानियल ९:२४-२६)

by christorg

v १ पत्रुस १:१०-११, नहेमिया २:१,८, मत्ती २६:१७-१८, लूका १९:३८-४०, जकर्याह ९:९, योहनः १९:३१ पुरातननियमः कदा ख्रीष्टः कदा दुःखं प्राप्स्यति, कदा च महिमा प्राप्स्यति इति पूर्वानुमानं कृतवान्। (१ पत्रुस १:१०-११) पुरातननियमः भविष्यद्वाणीं कृतवान् यत् ख्रीष्टः गदशालायाम् आरुह्य यरुशलेमनगरं प्रविशति। (जकराह ९:९) यथा पुरातननियमस्य भविष्यवाणी कृता, येशुः गदया आरुह्य यरुशलेमनगरं प्रविष्टवान्। (लूका १९:३८-४०) पुरातननियमग्रन्थे यस्मिन् दिने […]

1320. ख्रीष्टविरोधी अन्तिमदिनेषु महाक्लेशः च (दानियल ९:२७)

by christorg

दानियल ११:३१, दानियल १२:११, मत्ती २४:१५-२८, २ थेस्सलोनिकी २:१-८ पुरातननियमस्य विषये परमेश्वरः उक्तवान् अन्तिमेषु दिनेषु ये विषयाः भविष्यन्ति। (दानियल ९:२७, दानियल ११:३१, दानियल १२:११) येशुः अवदत् यत् यदा दानियलस्य पुस्तके भविष्यद्वाणीकृतं विनाशस्य घृणितम् पवित्रस्थाने स्थितं दृश्यते, तदा महती क्लेशः भविष्यति, मिथ्या ख्रीष्टाः, मिथ्याभविष्यद्वादिनाश्च करिष्यन्ति उत्थाय निर्वाचितान् वञ्चयतु। (मत्ती २४:१५-२८) अन्तिमेषु दिनेषु वयं मिथ्याभविष्यद्वादिभिः न वञ्चितव्याः, […]

1321. महासंकटकाले अपि ये जीवनग्रन्थे लिखिताः तेषां त्राता भविष्यति। (दानियल १२:१)

by christorg

मत्ती २४:२१, मरकुस १३:१९, प्रकाशितवाक्यम् १३:८, प्रकाशितवाक्यम् २०:१२-१५, प्रकाशितवाक्यम् २१:२७ पुरातननियमस्य मध्ये परमेश्वरः अवदत् यत् महासंकटकाले अपि ये लिखिताः सन्ति जीवनपुस्तके उद्धारः भविष्यति। (दानियल १२:१) अन्तिमेषु दिनेषु महती क्लेशः भविष्यति। (मत्ती २४:२१, मरकुस १३:१९) ये परमेश् वरस् य जीवनग्रन्थे न लिखिताः तेषां न्यायः करणीयः, अग्निसरोवरे च क्षिप्ताः भविष्यन्ति। किन्तु ये मेषस्य जीवनग्रन्थे लिखिताः सन्ति, ते […]

1322. येशुमसीहे विश्वासं कुर्वतां पुनरुत्थानम् (दानियल 12:2)

by christorg

मत्ती 25:46, योहन 5:28-29, योहन् 11:25-27, प्रेरितयोः कृत्यम् 24:14-15, 1 कोरिन्थीय 15:20-22, 20. १ कोरिन्थियों १५:५१-५४, १ थेस्सलोनिकी ४:१४ पुरातननियमग्रन्थे परमेश्वरः अवदत् यत् मृतानां केषाञ्चन अनन्तजीवनं भविष्यति। ईश्वरः अपि अवदत् यत् केचन सन्ति ये सदा लज्जिताः भविष्यन्ति। (दानियल १२:२) पुरातननियमः धार्मिकाणां दुष्टानां च पुनरुत्थानस्य भविष्यवाणीं करोति। (प्रेरितानां कृत्यम् २४:१४-१५) ये येशुं मसीहः इति विश्वासं कुर्वन्ति […]