Deuteronomy (sa)

110 of 33 items

870. नियमः ख्रीष्टं व्याख्यायते। (द्वितीयविनियमः १:५)

by christorg

योहनः ५:४६-४७, इब्रानियों ११:२४-२६, प्रेरितयोः कृत्यम् २६:२२-२३, १ पत्रुसः १:१०-११, गलाती ३:२४ पुरातननियमस्य मध्ये मूसा नियमस्य व्याख्यानं कृतवान् इस्राएलदेशस्य जनाः कनानदेशं प्रविष्टुं पूर्वमेव। (द्वितीयविधानम् १:५) मूसा व्यवस्थाग्रन्थाः, उत्पत्तिः, निष्कासनग्रन्थः, लेवीयकुसिटिकसः, गणना, द्वितीयविनियमग्रन्थाः च लिखितवान् । मूसा स्वस्य व्यवस्थाग्रन्थस्य माध्यमेन ख्रीष्टं व्याख्यातवान्। (योहन् ५:४६-४७) यद्यपि मूसा मिस्रदेशस्य राजकुमार्याः पुत्रत्वेन पालितः, तथापि सः ख्रीष्टस्य कृते राजपुत्रपदं त्यक्तवान् […]

871. कनान, यत्र ख्रीष्टः आगमिष्यति (द्वितीयविधानम् 1:8)

by christorg

उत्पत्तिः 12:7, मीका 5:2, मत्ती 2:1, 4-6, लूका 2:4-7, योहनः 7:42 पुरातननियमे , मूसा इस्राएलीयान् कनानदेशं प्रविशतु इति अवदत् यत्र ख्रीष्टः आगमिष्यति। (द्वितीयविधानम् १:८) पुरातननियमे परमेश्वरः अब्राहमस्य प्रतिज्ञां कृतवान् यत् ख्रीष्टः यत्र आगमिष्यति, कनानदेशः। (उत्पत्तिः १२:७) पुरातननियमः भविष्यवाणीं कृतवान् यत् ख्रीष्टस्य जन्म कनानदेशे बेथलेहेमनगरे भविष्यति। (मीका ५:२) पुरातननियमस्य भविष्यद्वाणीनुसारं येशुः ख्रीष्टः कनानदेशे बेथलेहेमनगरे जातः। (मत्ती […]

872. भगवता अस्माकं कृते युध्यति। (द्वितीयविधानम् १:३०)

by christorg

निर्गमनम् १४:१४, निर्गमनम् २३:२२, गणना ३१:४९, यहोशू २३:१०, व्यवस्था ३:२२, रोमियो ८:३१ यदि वयं परमेश्वरे विश्वासं कुर्मः तर्हि परमेश्वरः अस्माकं कृते युद्धं करोति। (द्वितीयविधानम् १:३०, निर्गमनम् १४:१४, निर्गमनम् २३:२२, यहोशू २३:१०, द्वितीयविनियमः ३:२२) यदि वयं येशुं ख्रीष्टरूपेण विश्वसामः तर्हि परमेश्वरः अस्माकं कृते युद्धं करोति। (रोमियो ८:३१) २.

874. परमेश्वरः प्रान्तरे 40 वर्षाणि यावत् इस्राएलीयानां कृते ख्रीष्टं ज्ञातवान्।(द्वितीयविनियम 2:7)

by christorg

व्यवस्था 8:2-4, मत्ती 4:4, योहन् 6:49-51, 58 पुरातननियमे परमेश्वरः रक्षणं कृतवान् मिस्रदेशात् इस्राएलीजनाः तेषां सह ४० वर्षाणि यावत् प्रान्तरे स्थितवन्तः, येन ते आगमिष्यमाणस्य ख्रीष्टस्य विषये अवगताः अभवन्। (द्वितीयविनियमः २:७, द्वितीयविनियमः ८:२-४) ख्रीष्टः इस्राएलीयान् मिस्रदेशात् बहिः नीत्वा ४० वर्षाणि यावत् प्रान्तरे नेतवान् । (१ कोरिन्थियों १०:१-४) यथा वयं प्रतिदिनं रोटिकां खादामः, तथैव प्रतिदिनं ख्रीष्टं ज्ञातव्यम्। (योहन् […]

875. यः येशुं ख्रीष्टरूपेण विश्वसिति सः जीविष्यति (द्वितीयविधानम् 4:1)

by christorg

रोमियो 10:5-13, व्यवस्था 30:11-12, 14, यशायाह 28:16, योएल 2:32 पुरातननियमे परमेश्वरः अवदत् ये नियमपालकाः जीविष्यन्ति इति। (द्वितीयविधानम् ४:१) पुरातननियमः वदति यत् यदि मूसाद्वारा दत्तः नियमः अस्माकं हृदये अस्ति तर्हि वयं तस्य आज्ञापालनं कर्तुं समर्थाः भविष्यामः। (द्वितीयविनियमः ३०:११-१२, द्वितीयनियमः ३०:१४) पुरातननियमः वदति यत् मनुष्यः तदा जीविष्यति यदा सः ख्रीष्टे, परीक्षितशिलायां विश्वासं करोति। (यशायाह २८:१६) पुरातननियमः वदति […]

876. ख्रीष्टः ईश्वरस्य बुद्धिः ज्ञानं च अस्ति। (द्वितीयविनियम ४:५-६)

by christorg

१ कोरिन्थियों १:२४, ३०, १ कोरिन्थियों २:७-९, कोलस्सी २:३, २ तीमुथियुस ३:१५, पुरातननियमः अस्मान् वदति यत् व्यवस्थापालनं अस्माकं बुद्धिः ज्ञानं च अस्ति। (द्वितीयविधानम् ४:५-६) ख्रीष्टः परमेश्वरस्य बुद्धिः ज्ञानं च अस्ति। (१ कोरिन्थियों १:२४, १ कोरिन्थियों १:३०, १ कोरिन्थियों २:७-९, कोलस्सी २:३, २ तीमुथियुस ३:१५)

877. अस्माभिः अस्माकं बालकान् ख्रीष्टं प्रयत्नपूर्वकं शिक्षयितव्यम्।(द्वितीयविधानम् 4:9-10)

by christorg

व्यवस्था 6:7, 20-25, 2 तीमुथियुस 3:14-15, प्रेरितयोः कृत्यम् 5:42 पुरातननियमे परमेश्वरः इस्राएलीजनानाम् आज्ञां दत्तवान् यत्… ईश्वरः यत् कृतवान् तत् तेषां बालकान् शिक्षयन्तु। (द्वितीयविधानम् ४:९-१०, द्वितीयविनियमः ६:७, द्वितीयनियमः ६:२०-२५) अस्माभिः सदैव शिक्षितव्यं प्रचारितव्यं च यत् यीशुः ख्रीष्टः एव पुरातननवनियमयोः माध्यमेन। (२ तीमुथियुस ३:१४-१५, प्रेरितयोः कृत्यम् ५:४२)

878. ख्रीष्टः, यः परमेश्वरस्य प्रतिरूपः अस्ति।(द्वितीयविधानम् 4:12,15)

by christorg

योहनः 5:37-39, योहनः 14:8-9, 2 कोरिन्थीयः 4:4, कोलस्सी 1:15, इब्रानियों 1:3 मध्ये पुरातननियमः, इस्राएलीजनाः परमेश्वरस्य वाणीं श्रुतवन्तः परन्तु परमेश्वरस्य प्रतिबिम्बं न दृष्टवन्तः। (द्वितीयविनियम ४:१२, व्यवस्था ४:१५) ये येशुः ख्रीष्टः इति विश्वासं कुर्वन्ति ते परमेश्वरस्य वाणीं श्रोतुं परमेश्वरस्य प्रतिरूपं च द्रष्टुं शक्नुवन्ति। (योहन् ५:३७-३९) येशुमसीहः परमेश्वरस्य प्रतिरूपः अस्ति। (योहन् १४:८-९, २ कोरिन्थियों ४:४, कोलस्सी १:१५, इब्रानी […]

879. भगवता तव ईश्वरः ईर्ष्यालुः ईश्वरः अस्ति। (द्वितीयविधानम् ४:२४)

by christorg

द्वितीयविनियमः ६:१५, १ कोरिन्थियों १६:२२, गलाती १:८-९ परमेश्वरः ईर्ष्यालुः परमेश्वरः अस्ति। (द्वितीयविधानम् ४:२४, द्वितीयविनियमः ६:१५) ये येशुना प्रेम न कुर्वन्ति ते शापिताः भविष्यन्ति। (१ कोरिन्थियों १६:२२) यः कोऽपि येशुः ख्रीष्टः इति विहाय अन्यत् किमपि सुसमाचारं प्रचारयति, सः शापितः भविष्यति। (गलाती १:८-९)

880. यावत् ख्रीष्टः न आगतः तावत् व्यवस्था ईश्वरेण दत्ता। (द्वितीयविधानम् ५:३१)

by christorg

गलाती ३:१६-१९, २१-२२ परमेश् वरः इस्राएल-जनानाम् एकां नियमं दत्तवान् येन ते एतया नियमेन जीवन्ति स्म। (द्वितीयविधानम् ५:३१) परमेश्वरः इस्राएलस्य जनानां कृते व्यवस्थां दातुं पूर्वं सः आदम-अब्राहमयोः प्रतिज्ञां कृतवान् यत् सः ख्रीष्टं, अनन्त-नियमं प्रेषयिष्यति। परमेश् वरः अब्राहम-मसीहं प्रेषयितुं प्रतिज्ञां कृत्वा ४३० वर्षाणाम् अनन्तरम् मूसा-माध्यमेन दत्तः नियमः केवलं तावत् यावत् ख्रीष्टः न आगतः तावत् यावत् प्रचलति स्म […]