Deuteronomy (sa)

1120 of 33 items

881. एकमात्रः त्रिएकता परमेश्वरः (द्वितीयविधानम् 6:4)

by christorg

उत्पत्तिः 1:26, उत्पत्तिः 3:22, मत्ती 28:19, मत्ती 3:16,17, लूका 1:35, 1 पत्रुस 1:2,2 कोरिन्थियों 13:14 अस्माकं परमेश्वरः प्रभुः एकः एव प्रभुः अस्ति (द्वितीयविधानम् ६:४) त्रिएकता परमेश्वरः मनुष्यस्य सृष्टिम् अकरोत्। (उत्पत्तिः १:२६) परमेश् वरः पवित्रत्रिमूर्तिः मिलित्वा अस्मान् उद्धारयितुं कार्यं कृतवान् । (मत्ती ३:१६-१७) वयं पवित्रत्रित्वस्य नाम्ना बप्तिस्मां प्राप्तवन्तः। (मत्ती २८:१९) पवित्रत्रित्वस्य कारणेन वयं उद्धारिताः स्मः। (१ […]

882. परमेश्वरं ख्रीष्टं च प्रेम्णा (द्वितीयविधानम् 6:5)

by christorg

मत्ती 22:37-38, मरकुस 12:39-30, मत्ती 10:37-39, 1 कोरिन्थियों 16:22 अस्माभिः परमेश्वरं प्रेम कर्तव्यम्। (द्वितीयविनियम ६:५, मत्ती २२:३७-३८, मरकुस १२:२९-३०) अस्माभिः ख्रीष्टं प्रेम कर्तव्यम्। (मत्ती १०:३७-३९, १ कोरिन्थियों १६:२२)

883. विश्वासी परमेश्वरः, विश्वासी मसीहः (द्वितीयविनियमः ७:९)

by christorg

रोमियो ८:३०, फिलिप्पियों १:६, १ थेस्सलोनिकी ५:२४, १ कोरिन्थियों १:७-९ परमेश्वरः विश्वासी अस्ति। (द्वितीयविनियम ७:९) परमेश्वरः अस्मान् उद्धारयितुं निश्चयं कृतवान्, अस्मान् न्याय्यं करोति, महिमा च करोति। (रोमियो ८:३०) येशुं ख्रीष्टरूपेण विश्वसन्ति, तेषां कृते परमेश्वरः सत्कार्यं करोति, ख्रीष्टे येशुना दिवसपर्यन्तं। (फिलिप्पी १:६, १ थेस्सलोनिकी ५:२४) येशुः ख्रीष्टः अपि अस्मान् ख्रीष्टस्य दिवसपर्यन्तं स्थापयति। (१ कोरिन्थियों १:७-९)

884. ईश्वरः अस्मान् ख्रीष्टस्य समीपं नयति। (द्वितीयविनियमः ८:३)

by christorg

मत्ती ४:४, लूका ४:४, योहनः ६:४९-५१, योहनः ६:५३-५८, योहनः १:१४, प्रकाशितवाक्यम् १९:१३ परमेश्वरः अस्मान् ख्रीष्टस्य, परमेश्वरस्य वचनस्य समीपं नेति। (द्वितीयविधान ८:३) येशुः सः ख्रीष्टः अस्ति यस्य वचनं मांसं भूत्वा अस्माकं समक्षं प्रकटितः। (योहन् १:१४, प्रकाशितवाक्यम् १९:१३) अस्माभिः प्रतिदिनं जीवनस्य रोटिकां ख्रीष्टं ज्ञात्वा जीवितव्यम्। (मत्ती ४:४, लूका ४:४, योहन ६:४९-५१, योहन ६:५३-५८)

885. परमेश्वरः ख्रीष्टश्च इस्राएलीयान् 40 वर्षाणि यावत् प्रान्तरे नेतवन्तौ।(द्वितीयविधानम् 8:14-16)

by christorg

1 कोरिन्थियों 10:1-4, योहन् 6:48-51, कोलस्सी 2:12, रोमियो 6:4 परमेश्वरः नेतृत्वं कृतवान् इस्राएलीजनाः ख्रीष्टद्वारा ४० वर्षाणि यावत् प्रान्तरे। (द्वितीयविधानम् ८:१४-१६, १ कोरिन्थियों १०:१-४) येशुः ख्रीष्टः जीवनस्य सच्चा रोटिका अस्ति। (योहन् ६:४८-५१) बप्तिस्माद्वारा वयं ख्रीष्टेन सह मृताः, ख्रीष्टे च एकत्र पुनरुत्थापिताः। (कोलोस्सी २:१२, रोमियो ६:४)

886. ख्रीष्टे विश्वासेन मोक्षः, न तु अस्माकं न्यायः (द्वितीयविधानम् 9:5)

by christorg

तीतुस 3:5, इफिसियों 2:7-9, हबक्कूक 2:4, रोमियो 1:17 पुरातननियमस्य कारणं इस्राएलीजनाः समर्थाः आसन् कनानदेशं प्राप्तुं तेषां धार्मिकतायाः कारणात् न, अपितु तेषां पूर्वजान् अब्राहम-इसहाक-याकूब-इत्येतयोः प्रति परमेश्वरः शपथं कृतवान्। (द्वितीयनियम ९:५) पुरातननियमग्रन्थे भविष्यद्वाणी कृता अस्ति यत् जनाः ख्रीष्टे विश्वासं कृत्वा धर्मिणः भविष्यन्ति। (हबक्कूक २:४) परमेश्वरस्य अनुग्रहेण वयं येशुं ख्रीष्टः इति विश्वासं कृत्वा उद्धारं प्राप्तवन्तः। (रोमियो १:१७, तीतुस […]

887. ये इस्राएलीजनाः परमेश्वरस्य विरुद्धं विद्रोहं कृतवन्तः ते अन्ते ख्रीष्टं मारितवन्तः। (द्वितीयविनियम ९:६-७)

by christorg

व्यवस्था ९:११-१३, २२-२४, प्रेरितयोः कृत्यम् ७:५१-५२, प्रेरितयोः कृत्यम् ३:१४-१५ पुरातननियमे मिस्रदेशात् निर्गताः इस्राएलीजनाः सर्वदा परमेश्वरस्य विरुद्धं विद्रोहं कुर्वन्ति स्म। (द्वितीयविधानम् ९:६-७, द्वितीयविनियमः ९:११-१३, द्वितीयविनियमः ९:२२-२४) ये इस्राएलीजनाः सर्वदा परमेश्वरस्य विरुद्धं विद्रोहं कुर्वन्ति स्म, ते अन्ततः परमेश्वरेण प्रेषितस्य ख्रीष्टस्य वधं कृतवन्तः। (प्रेरितानां कृत्यम् ७:५१-५२, प्रेरितयोः कृत्यम् ३:१४-१५)

888. ईश्वरः अस्मात् किं अपेक्षते: ख्रीष्टे विश्वासः (द्वितीयविधानम् १०:१२-१३)

by christorg

उपदेशकः १२:१-२, मत्ती २२:३७-३८, योहनः ६:२९, योहनः १७:३, योहनः ३:१६ पुरातनकाले नियमः, परमेश्वरः इस्राएलस्य जनानां कृते यत् अपेक्षते स्म तत् आसीत् यत् ते परमेश्वरात् भयम् आज्ञापितस्य नियमस्य पालनं कुर्वन्तु। (द्वितीयविनियमः १०:१२-१३, उपदेशकः १२:१-२) ईश्वरं प्रेम्णः प्रथमा आज्ञा अस्ति। (मत्ती २२:३७-३८) परमेश्वरः अस्माकं उद्धारार्थं ख्रीष्टस्य कार्यं कर्तुं स्वस्य एकमात्रं पुत्रं येशुं अस्मिन् पृथिव्यां प्रेषितवान्। (योहन् ३:१६) […]

889. ख्रीष्टः यः अस्माकं कृते स्वप्राणान् दत्तवान् (द्वितीयविधानम् 12:23)

by christorg

लेवीय 17:11, इब्रानियों 9:22, 25-26 पुरातननियमस्य मध्ये परमेश्वरः इस्राएलीजनानाम् रक्तभोजनं निषिद्धवान् यतः रक्तं जीवनम् आसीत्। अपि च रक्ते जीवनं भवति इति कारणतः पापस्य प्रायश्चित्तं रक्तेन कृतम्। (द्वितीयविनियम १२:२३, लेवीय १७:११) येशुः ख्रीष्टः अस्माकं पापक्षमायाः कृते परमेश्वराय स्वस्य रक्तं दत्तवान्। (इब्रानियों ९:२२, इब्रानी ९:२५-२६)

890. ख्रीष्टात् परं कोऽपि सुसमाचारः नास्ति। (द्वितीयविनियमः १३:१०)

by christorg

मत्ती २४:२४, मरकुस १३:२२, गलाती १:६-९, प्रेरितयोः कृत्यम् ४:११-१२ पुरातननियमस्य मध्ये ये इस्राएलीयान् परमेश्वरे विश्वासं कर्तुं निरुत्साहयन्ति स्म, ते शिलापातेन मृताः आसन्। (द्वितीयविनियम १३:१०) इदानीमपि मिथ्यामसीहाः मिथ्याभविष्यद्वादिनाश्च परमेश्वरस्य चयनितान् येशुः ख्रीष्टः इति विश्वासं कर्तुं वञ्चयन्ति। (मत्ती २४:२४, मरकुस १३:२२) येशुः ख्रीष्टः इति सुसमाचारस्य अतिरिक्तं अन्यः कोऽपि सुसमाचारः नास्ति। ये अन्यं सुसमाचारं प्रचारयन्ति ते शापिताः भविष्यन्ति। […]