Ecclesiastes (sa)

8 Items

1156. ख्रीष्टः सुसमाचारप्रचारः च एव अस्मिन् जगति व्यर्थं न भवन्ति। (उपदेशक १:२)

by christorg

दानियल १२:३, १ थेस्सलोनिकी २:१९-२०, यशायाह ४०:८, मत्ती २४:३५, मरकुस १३:३१, १ पत्रुस १:२५, प्रकाशितवाक्य १:१७-१८, प्रकाशितवाक्यम् २: ८, प्रकाशितवाक्यम् २२:१२-१३ पुरातननियमस्य मध्ये दाऊदस्य पुत्रः स्वीकृतवान् यत् जगति सर्वाणि वृथानि सन्ति। (उपदेशकः १:२) पुरातननियमग्रन्थे दानियलः अवदत् यत् ये बहवः धर्मं प्रति प्रेषयन्ति ते तारा इव अनन्तकालं यावत् प्रकाशन्ते। (दानियल १२:३) पुरातननियमस्य मध्ये यशायाहः स्वीकृतवान् यत् […]

1157. यदि कश्चित् ख्रीष्टे अस्ति तर्हि सः नूतनः सृष्टिः अस्ति। (उपदेशक १:९-१०)

by christorg

इजकिएल ३६:२६, २ कोरिन्थियों ५:१७, रोमियो ६:४, इफिसियों २:१५ पुरातननियमस्य मध्ये दाऊदस्य पुत्रः स्वीकृतवान् यत् सूर्यस्य अधः किमपि नवीनं नास्ति। (उपदेशकः १:९-१०) पुरातननियमे इजकिएलः भविष्यवाणीं कृतवान् यत् परमेश्वरः अस्मान् नूतनं आत्मानं नूतनं हृदयं च दास्यति। (इजकिएल ३६:२६) यदि भवान् येशुं ख्रीष्टरूपेण विश्वसिति तर्हि भवान् नूतनसृष्टिः भवति। (२ कोरिन्थियों ५:१७) वयं मन्यामहे यत् येशुः ख्रीष्टः अस्ति, […]

1158. शैतानस्य कारणात् जगतः जनाः परमेश्वरस्य महिमासुसमाचारं ख्रीष्टं द्रष्टुं अन्धाः भवन्ति। (उपदेशक ३:११)

by christorg

उत्पत्तिः ३:४-६, रोमियो १:२१-२३, २ कोरिन्थियों ४:४ पुरातननियमे सुसमाचारप्रचारकः स्वीकृतवान् यत् परमेश्वरः मनुष्यस्य अनन्तकालं यावत् आकांक्षितुं हृदयं दत्तवान्। (उपदेशकः ३:११) तथापि शैतानः प्रथमपुरुषौ आदमहव्वा च परमेश्वरस्य वचनस्य अवज्ञां कर्तुं परमेश्वरात् विमुखीभवितुं च प्रेरितवान्। (उत्पत्ति ३:४-६) इदानीमपि शैतानः जनान् अन्धं करोति येन ते येशुः ख्रीष्टः इति विश्वासं कर्तुं न शक्नुवन्ति। (२ कोरिन्थियों ४:४) अतः जनाः सच्चिदानन्दं […]

1159. अस्माकं सर्वोत्तमजीवनं ख्रीष्टे विश्वासः ख्रीष्टस्य प्रचारः च अस्ति।(उपदेशक 6:12)

by christorg

फिलिप्पियों 3:7-14, 2 कोरिन्थियों 11:2, कोलस्सी 4:3, 2 तीमुथियुस 4:5,17, तीतुस 1: ३ पुरातननियमग्रन्थे सुसमाचारप्रचारकः स्वयमेव पृष्टवान् यत् किं जनानां मध्ये कोऽपि जानाति यत् उत्तमजीवनं किम् इति। (उपदेशक ६:१२) अस्माकं सर्वोत्तमजीवनं अस्ति यत् येशुः ख्रीष्टः इति विश्वासः करणीयः, तत् गभीरं ज्ञातुं च। (फिलिप्पी ३:७-१४, २ पत्रुस ३:१८) अस्माकं सर्वोत्तमजीवनं च येशुः ख्रीष्टः इति प्रचारः एव। […]

1160. कठिनदिनानां आगमनात् पूर्वं येशुना मसीहः इति विश्वासं कुरुत। (उपदेशक १२:१-२)

by christorg

यशायाह ४९:८, २ कोरिन्थियों ६:१-२, योहन १७:३, प्रेरितयोः कृत्यम् १६:२९-३४, इब्रानी ३:७-८, इब्रानी ४:७ पुरातननियमस्य… दाऊदराजस्य पुत्रः कठिनदिनानां आगमनात् पूर्वं प्रजापतिं स्मर्तुं अवदत्। (उपदेशकः १२:१-२) पुरातननियमस्य मध्ये यशायाहः भविष्यवाणीं कृतवान् यत् परमेश्वरः अस्मान् अनुग्रहकाले उद्धारयिष्यति, अस्मान् सन्धिजनं च करिष्यति। (यशायाह ४९:८) अधुना अनुग्रहस्य समयः अस्ति। अस्मिन् समये अस्माभिः उद्धारार्थं येशुं मसीहः इति विश्वासः करणीयः। (२ […]

1161. ख्रीष्टः सः गोपालः यः प्रज्ञां ददाति। (उपदेशकः १२:९-११)

by christorg

योहनः १०:११,१४-१५, कोलस्सी २:२-३ पुरातननियमे दाऊदस्य पुत्रः गोपालकात् प्राप्तं बुद्धिवचनं जनान् उपदिशति स्म। (उपदेशक १२:९-११) येशुः सच्चिदानन्दः गोपालकः अस्ति यः अस्मान् उद्धारयितुं स्वप्राणान् समर्पितवान् । (योहन् १०:११, योहनः १०:१४-१५) येशुः ख्रीष्टः, परमेश्वरस्य रहस्यं परमेश्वरस्य बुद्धिः च अस्ति। (कोलोस्सी २:२-३)

1162. मनुष्यस्य सर्वं येशुं ख्रीष्टं इति विश्वासः एव। (उपदेशकः १२:१३)

by christorg

योहनः ५:३९, योहनः ६:२९, योहनः १७:३ पुरातननियमे दाऊदस्य पुत्रः सुसमाचारप्रचारकः अवदत् यत् मनुष्यस्य कर्तव्यं परमेश्वरस्य भयं परमेश्वरस्य वचनं च पालनम् अस्ति। (उपदेशक १२:१३) येशुः प्रकटितवान् यत् पुरातननियमः ख्रीष्टस्य साक्ष्यं ददाति तथा च ख्रीष्टः स्वयमेव अस्ति। (योहन् ५:३९) येशुः ख्रीष्टः, परमेश्वरेण प्रेषितः इति विश्वासः परमेश्वरस्य कार्यं अनन्तजीवनं च अस्ति। (योहन् ६:२९, योहन् १७:३)

1163. ईश्वरः ख्रीष्टः च सर्वेषां शुभाशुभयोः मध्ये न्यायं कुर्वतः। (उपदेशक १२:१४)

by christorg

मत्ती १६:२७, १ कोरिन्थियों ३:८, २ कोरिन्थियों ५:९-१०, २ तीमुथियुस ४:१-८, प्रकाशितवाक्य २:२३, प्रकाशितवाक्य २२:१२ पुरातननियमस्य पुत्रः… दाऊदः सुसमाचारप्रचारकः अवदत् यत् परमेश्वरः सर्वेषां कर्मणां न्यायं करोति। (उपदेशक १२:१४) यदा येशुः परमेश्वरस्य महिमायां पुनः अस्मिन् पृथिव्यां आगमिष्यति तदा सः प्रत्येकं व्यक्तिं तेषां कर्मणानुसारं प्रतिदास्यति। (मत्ती १६:२७, १ कोरिन्थियों ३:८, प्रकाशितवाक्यम् २:२३, प्रकाशितवाक्यम् २२:१२) अतः वयं येशुं […]