Ephesians (sa)

110 of 24 items

415. ईश्वरः अस्मान् ख्रीष्टे स्वर्गीयस्थानेषु प्रत्येकं आध्यात्मिकं आशीर्वादं दत्तवान्। (इफिसियों १:३)

by christorg

याकूब १:१७, २ पत्रुस १:३, इफिसियों १:७-९ सर्वे आशीर्वादाः परमेश्वरात् आगच्छन्ति। (याकूब १:१७) परमेश्वरः अस्मान् सर्वान् आध्यात्मिकान् आशीर्वादान् ख्रीष्टे ददाति। (इफिसियों १:३, २ पत्रुस १:२-३, इफिसियों १:७-९)

417. अस्माकं मोक्षस्य परमेश्वरस्य योजनायाः रहस्यं, ख्रीष्टः (इफिसियों 1:9)

by christorg

v (रोमियों 16:25-26, कोलस्सियों 1:26-27, कोलस्सियों 2:2, 1 योहन् 1:1-2) रहस्यं यत्… अस्मान् उद्धारयितुं जगतः सृष्टेः पूर्वं सज्जः परमेश्वरः ख्रीष्टः अस्ति।

418. एकं सर्वं ख्रीष्टे, यत् स्वर्गे पृथिव्यां च अस्ति—तस्मिन्। (इफिसियों १:१०)

by christorg

कोलस्सियों ३:११, १ कोरिन्थियों १५:२७, फिलिप्पियों २:१०-११ परमेश्वरः ख्रीष्टे सर्वं एकीकृतवान्। (इफिसियों १:१०, कोलस्सी ३:११) परमेश्वरः सर्वाणि वस्तूनि ख्रीष्टस्य अधीनं कृतवान्। अपि च, परमेश् वरः प्रत्येकं जिह्वाम् येशुः मसीहः इति स्वीकारं कृतवान्, परमेश् वरस् य महिमाम् अस् ति। (१ कोरिन्थियों १५:२७, फिलिप्पी २:१०-११)

419. ईश्वरः अस्मान् आरम्भादेव चिनोति यत् येशुना मसीहः इति विश्वासं कर्तुं पवित्रात्मनः मुद्रणं कर्तुं च। (इफिसियों १:११-१४)

by christorg

यशायाह ४६:१०, २ थेस्सलोनिकी २:१३-१४, १ पत्रुस २:९, २ तीमुथियुस १:९ परमेश्वरः भविष्यवाणीं करोति यत् सः किं साधयिष्यति। (यशायाह ४६:१०) परमेश्वरः अस्मान् आरम्भादेव चिनोति यत् येशुना मसीहः इति विश्वासं कर्तुं पवित्रात्मनः मुद्रणं कर्तुं च। (इफिसियों १:११-१३, २ थेस्सलोनिकी २:१३-१४, २ तीमुथियुस १:९) वयं परमेश्वरस्य स्तुतिं कर्तुं ख्रीष्टस्य सुसमाचारस्य प्रचारार्थं च पवित्रात्मनः मुद्रिताः स्मः। (इफिसी १:१४, […]

420. यदा वयं येशुः ख्रीष्टः इति सुसमाचारं श्रुतवन्तः तदा वयं विश्वासं कृत्वा पवित्रात्मनः मुद्रां प्राप्तवन्तः। (इफिसियों १:१३)

by christorg

इजकिएल ३६:२७, प्रेरितयोः कृत्यम् ५:३०-३२, २ कोरिन्थियों १:२१-२२ पुरातननियमस्य भविष्यवाणी कृता आसीत् यत् परमेश्वरः अस्मान् परमेश्वरस्य नियमस्य पालनार्थं पवित्रात्मानं दास्यति। (इजकिएल ३६:२७) यदा वयं येशुः ख्रीष्टः इति शृणोमः, तस्य मसीहः इति विश्वासं च कुर्मः तदा पवित्रात्मा अस्माकं उपरि आगच्छति। (प्रेरितानां कृत्यम् ५:३०-३२, इफिसी १:१३, २ कोरिन्थीय १:२०-२२)

421. परमेश्वरः भवद्भ्यः स्वस्य ज्ञाने प्रज्ञायाः प्रकाशनस्य च आत्मानं दातुं शक्नोति (इफिसियों 1:17-19)

by christorg

योहनः 6:28-29, योहनः 14:6, योहनः 6: 39-40, कोलस्सी 1:9 It ईश्वरस्य कार्यं यत् परमेश्वरेण प्रेषितः ख्रीष्टः येशुः अस्ति इति विश्वासयितुं। अपि च, यदा वयं येशुं ख्रीष्टरूपेण विश्वसामः तदा वयं परमेश्वरं ज्ञातुं शक्नुमः। (इफिसियों १:१७, योहन ६:२८-२९, योहन् १४:६) अपि च, परमेश्वरः अस्मान् आहूतवान् इति कारणं येषां उद्धाराय परमेश्वरः अस्मान् प्रति न्यस्तवान्। (इफिसियों १:१८, योहन ६:३९-४०, […]

422. ईश्वरः येशुं मृतात् पुनरुत्थानेन पुरातननियमस्य भविष्यवाणीं कृत्वा येशुः ख्रीष्टः इति पुष्टिं कृतवान्। (इफिसियों १:२०)

by christorg

v (प्रेरितानां कृत्यम् २:२३-३६, रोमियो ४:२४) २ कोरिन्थियों १३:४ वयं ये येशुं मसीहरूपेण विश्वसामः, ते अपि पुनरुत्थापिताः भविष्यामः। (२ कोरिन्थियों १३:४) १.

423. परमेश्वरः सर्वाणि वस्तूनि ख्रीष्टस्य पादयोः अधः स्थापयति (इफिसियों 1:21-22)

by christorg

v यशायाह 9:6-7, लूका 1:31-33, फिलिप्पियों 2:9-10, स्तोत्रम् 8:6, मत्ती 28:18, 1 कोरिन्थियों १५:२७-२८ परमेश्वरः प्रतिज्ञातवान् यत् सः ख्रीष्टं पृथिव्यां शासनं कर्तुं प्रेषयिष्यति। (यशायाह ९:६-७, स्तोत्रम् ८:६) सः ख्रीष्टः येशुः अस्ति। (लूका १:३१-३३) परमेश्वरः सर्वाणि वस्तूनि येशुमसीहस्य सम्मुखं जानुभ्यां न्यस्तवान्। (फिलिप्पी २:९-१०, मत्ती २८:१८, १ कोरिन्थियों १५:२७-२८)

424. ख्रीष्टः, यः कलीसियायाः सर्वेषां विषयेषु प्रमुखः अस्ति (इफिसियों 1:22-23)

by christorg

v (इफिसियों 4:12, इफिसियों 4:15-16, रोमियों 12:5, कोलस्सी 1:18, कोलस्सी 2:19) ख्रीष्टः कलीसियायाः शिरः अस्ति। कलीसियारूपेण अस्माभिः ख्रीष्टस्य अनुसरणं करणीयम्, ख्रीष्टस्य माध्यमेन च वर्धनीया।