Esther (sa)

2 Items

40. एस्थेरे ख्रीष्टः एस्थेरग्रन्थः ख्रीष्टस्य कार्यस्य प्रतिरूपं ददाति। शैतानः परमेश्वरस्य जनान् मारयितुं प्रयतते स्म (एस्थेर ३:६)

by christorg

एस्थे स्वप्राणान् जोखिमे स्थापयितुं इस्राएलस्य जनान् उद्धारयितुं च निश्चयं कृतवती। (एस्थेर ४:१६) ख्रीष्टस्य मृत्युः, पुनरुत्थानस्य, विश्वसुसमाचारप्रचारस्य च निहितार्थाः (एस्थेर ७:३) शैतानः तस्मिन् वृक्षे म्रियते यत्र वयं म्रियमाणाः स्मः (एस्थेर ७:९-१०) ख्रीष्टस्य माध्यमेन वयं सर्वेभ्यः शापेभ्यः मुक्ताः स्मः ये अस्माकं उपरि आगच्छन्ति।(एस्थेर ८:५) अस्माभिः शीघ्रमेव एतत् सुसमाचारं जगति आनेतव्यम्। (एस्थेर ८:९, एस्थेर ८:१४)

1020. क्रूसे स्थापितः ख्रीष्टः अस्मान् आनन्दं दत्तवान्। (एस्थेर ९:२१-२८)

by christorg

पुरातननियमे शत्रवः तस्मिन् एव दिने मृताः यस्मिन् दिने ते इस्राएलस्य जनान् मारयितुं निश्चयं कृतवन्तः। इस्राएलीजनाः एतत् दिवसं पुरीमपर्वरूपेण आचरन्ति स्म, आनन्दं च कुर्वन्ति स्म । (एस्थेर ९:२१-२८) परमेश्वरः अस्माकं दुःखं आनन्दरूपेण परिणमयितवान्। (भजनसंहिता ३०:११-१२, यशायाह ६१:३) ख्रीष्टस्य क्रूसः परमेश्वरस्य सामर्थ्यं परमेश्वरस्य बुद्धिः च अस्ति। (१ कोरिन्थियों १:१८, १ कोरिन्थियों १:२३-२४)