Exodus (sa)

110 of 54 items

754. ईश्वरः, यः ख्रीष्टस्य आगमनस्य रक्षणं कृतवान् (निर्गमनम् 1:15-22)

by christorg

मत्ती 2:13-16 मिस्रदेशस्य राजा फारो इजरायलस्य जनानां समृद्धिः भविष्यति इति भयम् अनुभवति स्म, अतः सः आदेशं दत्तवान् यत् यदि इजरायलीया महिला बालकं जनयति , बालस्य वधः करणीयः । किन्तु परमेश्वरः ख्रीष्टस्य आगमनस्य रक्षणं कृतवान्। (निर्गमन १:१५-२२) यदा राजा हेरोदः ज्ञातवान् यत् ख्रीष्टस्य जन्म अभवत् तदा सः ख्रीष्टस्य वधार्थं ये बालकाः जाताः आसन् तान् मारितवान् । […]

756. पुनरुत्थानस्य परमेश्वरः (निर्गमनम् 3:6)

by christorg

मत्ती 22:32, मरकुस 12:26, लूका 20:37-38 परमेश्वरः मूसां प्रति प्रकटितः भूत्वा प्रकटितवान् यत् सः अब्राहमस्य परमेश्वरः, इसहाकस्य परमेश्वरः, तस्य परमेश्वरः च अस्ति याकूब। अस्य अर्थः अस्ति यत् मृताः अब्राहमः, इसहाकः, याकूबः च पुनरुत्थापिताः भविष्यन्ति। (निर्गमन ३:६, मत्ती २२:३२, मरकुस १२:२६, लूका २०:३७-३८)

757. सन्धिस्य परमेश्वरः (निर्गमः ३:६)

by christorg

उत्पत्तिः ३:१५, २२:१७-१८, २६:४, २८:१३-१४, गलाती ३:१६ परमेश्वरः सन्धिस्य परमेश्वरः अस्ति यः अब्राहमेन सह सन्धिं कृतवान्, इसहाकः, याकूबः च। (निर्गमन ३:६) परमेश्वरः प्रथमपुरुषस्य आदमस्य समीपं ख्रीष्टं प्रेषयिष्यामि इति प्रतिज्ञां कृतवान् । (उत्पत्ति ३:१५) परमेश् वरः अब्राहम- इसहाक-याकूब-योः प्रतिज्ञां कृतवान् यत् सः ख्रीष्टं तेषां वंशजं प्रेषयिष्यति इति। (उत्पत्तिः २२:१७-१८, उत्पत्तिः २६:४, उत्पत्तिः २८:१३-१४) येशुः सः ख्रीष्टः […]

758. ईश्वरः यः इस्राएलीजनानाम् मिस्रदेशात् बहिः कनानदेशं प्रति नेष्यति, यत्र ख्रीष्टः आगमिष्यति (उत्पत्तिः 3:8-10)

by christorg

उत्पत्तिः 15:16-21, 46:4, 50:24, निर्गमनम् 6:5-8, १२:५१, १३:५, यिर्मयाह ११:५ आदमहव्वा च परमेश्वरस्य विरुद्धं पापं कृत्वा भयजीवनं यापितवन्तौ। (उत्पत्तिः ३:८-१०) भयेन शापेन च पीडितानां मानवजातीनां कृते परमेश्वरः ख्रीष्टं प्रेषयितुं प्रतिज्ञां कृतवान्। (उत्पत्ति ३:१५) परमेश् वरः अब्राहमम् प्रतिज्ञातवान् यत् सः तं भूमिं प्रति नेष्यति यत्र ख्रीष्टः आगमिष् यति। (उत्पत्ति १५:१६-२१) परमेश्वरः याकूबस्य वंशजं कनानदेशं प्रति नेष्यति […]

759. परमेश्वरः अहं अस्मि, ख्रीष्टः अहम् अस्मि (निर्गमनम् ३:१३-१४)

by christorg

प्रकाशितवाक्यम् १:४,८, ४:८, योहनः ८:५८, इब्रानियों १३:८, प्रकाशितवाक्यम् २२:१३ परमेश्वरः अहं अस्मि। (निर्गमन ३:१३-१४) येशुमसीहः अहं अस्मि। स च आदिः अन्तश्च। (प्रकाशितवाक्यम् १:४, प्रकाशितवाक्यम् १:८, प्रकाशितवाक्यम् ४:८, योहनः ८:५८, इब्रानी १३:८, प्रकाशितवाक्यम् २२:१३)

760. ख्रीष्टः यहोवा परमेश्वरस्य बलिदानरूपेण (निर्गमनम् 3:18)

by christorg

निष्कासन 5:3, 7:16, 8:20, 27, 9:13, योहनः 1:29,36, प्रेरितयोः कृत्यम् 8:32, 2 कोरिन्थियों 5: 21 मूसा फारों प्रार्थितवान् यत् सः इस्राएलीयान् प्रान्तरे प्रेषयितुं परमेश्वराय बलिदानं करोतु। प्रान्तरे अर्पितव्यः बलिदानः ख्रीष्टस्य प्रतिरूपं भवति, यः मेषशावकः अस्माकं कृते म्रियते। (निर्गमन ३:१८, निष्कासन ५:३, निष्कासन ७:१६, निष्कासन ८:२०, निष्कासन ८:२७, निर्गमन ९:१३) पुरातननियमे पूर्वं कथितं यत् ख्रीष्टः मेषशावकः […]

761. परमेश्वरः यः मूसा, ख्रीष्टः इव भविष्यद्वादिं उत्थापयिष्यति, अस्मान् शैतानस्य हस्तात् उद्धारयिष्यति (निर्गमनम् 6:13)

by christorg

प्रेरितयोः कृत्यम् 3:22, व्यवस्था 18:15, 18, प्रेरितयोः कृत्यम् 7:35-37, 52, 1योहन् 3:8 परमेश् वरः मूसाद्वारा इस्राएलीयान् मिस्रदेशात् बहिः आनयत्। (निर्गमन ६:१३) भविष्यद्वाणी अस्ति यत् परमेश्वरः अस्मान् उद्धारयितुं मूसासदृशं भविष्यद्वादिं ख्रीष्टं उत्थापयिष्यति। (द्वितीयविनियमः १८:१५, द्वितीयविनियमः १८:१८, प्रेरितयोः कृत्यम् ३:२२) येशुः ख्रीष्टः अस्ति, यः मूसा इव भविष्यद्वादिः पुरातननियमस्य भविष्यवाणीं कृतवान्। (प्रेरितानां कृत्यम् ७:३५-३७, प्रेरितयोः कृत्यम् ७:५२) येशुः […]

762. परमेश्वरः यः निष्कासनस्य माध्यमेन जगति ख्रीष्टस्य घोषणां कर्तुम् इच्छति (निर्गमनम् 9:16)

by christorg

रोमियो 9:17, यहोशू 2:8-11, 9:9, 1 शमूएल 4:8 निष्कासनस्य माध्यमेन परमेश्वरः स्वनाम प्रसारितवान् सम्पूर्णे जगति। (निर्गमन ९:१६, रोमियो ९:१७) राहाबः अपि तस्य परमेश्वरस्य विषये श्रुतवान् यः इस्राएलं मिस्रदेशात् बहिः आनयत्, इस्राएलस्य गुप्तचरस्वप्नद्वयं च गोपितवान् । (यहोशू २:८-११) एकः जनः अपि इस्राएलीयान् मिस्रदेशात् बहिः आनयन्तं परमेश्वरं श्रुत्वा जीवितुं यहोशूवं वञ्चितवान् । (यहोशू ९:९) यदा अन्यजातीयाः मिस्रदेशात् […]

763. ईश्वरः यः ज्ञापितवान् यत् परमेश्वरः केवलं ख्रीष्टद्वारा एव अन्तिमविपत्त्याः माध्यमेन ज्ञातुं शक्यते (निर्गमन 7:5)

by christorg

निष्कासन 9:12,30 11:1,5, 12:12-13, योहन् 14:6 मिस्रदेशिनः न कृतवन्तः इस्राएलस्य परमेश् वरं सत् परमेश् वरः इति परिचिनोतु यावत् इस्राएलस् य जनाः मेषशावकस्य रक्तेन मिस्रदेशं त्यक्तवन्तः। (निर्गमन ९:१२, निर्गमन ९:३०) परमेश्वरः मेषस्य रक्तेन इस्राएलीयान् मिस्रदेशात् बहिः आनेतुं प्रतिज्ञातवान्। (निर्गमन ११:१, निष्कासन ११:५, निष्कासन १२:१२-१३) इस्राएलस्य परमेश्वरः सच्चिदानन्दः परमेश्वरः इति मिस्रदेशिनः ज्ञातवन्तः यदा इस्राएलीजनाः मेषस्य रक्तेन मिस्रदेशात् […]

764. निर्गमनस्य एकमात्रः मार्गः: ख्रीष्टस्य रक्तं, निस्तारस्य मेषस्य (निर्गमनम् 12:3-7)

by christorg

निर्गमनम् 12:13, 1 कोरिन्थियों 5:7, रोमियो 8:1-2, 1 पत्रुस 1:18-19, 7. इब्रानियों 9:14 मिस्रदेशस्य सर्वेषां प्रथमजातानां मृत्योः यावत् फारो इस्राएलीयान् न त्यक्तवान् यतः मिस्रदेशिनः फसहस्य मेषस्य रक्तं न प्रयोजयन्ति स्म। निस्तारपर्वस्य मेषस्य रक्तं स्वद्वारस्तम्भेषु प्रयोजयित्वा इस्राएलिनः मिस्रदेशे अन्तिमविपत्त्याः, प्रथमजातस्य मृत्युतः, मुक्ताः अभवन् । (निर्गमन १२:३-७, निष्कासन १२:१३) निर्गमनसमये फसहमेषः ख्रीष्टस्य संकेतं करोति। ख्रीष्टः अस्मान् सर्वेभ्यः […]