Ezekiel (sa)

110 of 23 items

1290. प्रभुस्य महिमाया: ख्रीष्टस्य प्रतिबिम्ब: (इजकिएल 1:26-28)

by christorg

प्रकाशितवाक्यम् 1:13-18, कोलस्सी 1:14-15, इब्रानियों 1:2-3 पुरातननियमे यदा इजकिएलः प्रतिमाम् अपश्यत् परमेश् वरस् य महिमाम् अस् ति, सः प्रतिमायाः पुरतः पतित्वा तस्य वाणीं श्रुतवान्। (इजकिएल १:२६-२८) एकस्मिन् दर्शने योहनः पुनरुत्थापितं ख्रीष्टं येशुं दृष्टवान् श्रुतवान् च। (प्रकाशितवाक्यम् १:१३-१८) ख्रीष्टः येशुः परमेश्वरस्य प्रतिरूपः अस्ति। (कोलोसियों १:१४-१५, इब्रानी १:२-३)

1291. सुसमाचारस्य प्रचारं कुरुत यतः ईश्वरः अस्मान् प्रहरणकर्तृत्वेन नियुक्तवान्। (इजकिएल ३:१७-२१)

by christorg

रोमियो १०:१३-१५, १ कोरिन्थियों ९:१६ पुरातननियमस्य मध्ये परमेश्वरः इजकिएलं इस्राएलस्य जनानां कृते सुसमाचारस्य प्रसारार्थं प्रहरीरूपेण नियुक्तवान्। (यहेजकिएल ३:१७-२१) परमेश्वरः अस्मान् प्रहरणकर्तृत्वेन स्थापितवान् ये मोक्षस्य सुसमाचारं प्रचारयन्ति। यदि वयं मोक्षस्य सुसमाचारं न प्रचारयामः तर्हि जनाः मोक्षस्य सुसमाचारं श्रोतुं न शक्नुवन्ति। (रोमियो १०:१३-१५) यदि वयं सुसमाचारं न प्रचारयामः तर्हि अस्माकं धिक्। (१ कोरिन्थीय ९:१६)

1292. ख्रीष्टः तेषां न्यायं करोति ये तस्मिन् न विश्वसन्ति। (यहेजकिएल ६:७-१०)

by christorg

योहनः ३:१६-१७, रोमियो १०:९, २ तीमुथियुस ४:१-२, योहनः ५:२६-२७, प्रेरितयोः कृत्यम् १०:४२-४३, १ कोरिन्थीय ३:११-१५, १५. २ कोरिन्थियों ५:१०, प्रेरितयोः कृत्यम् १७:३०-३१, प्रकाशितवाक्यम् २०:१२-१५ पुरातननियमग्रन्थे परमेश्वरः अवदत् यत् ये तस्मिन् विश्वासं न कुर्वन्ति तेषां न्यायं करोति। तदा एव जनाः जानन्ति यत् ईश्वरः ईश्वरः एव अस्ति। (इजकिएल ६:७-१०) परमेश् वरः परमेश् वरस् य पुत्राय येशुं जगतः […]

1293. वयं येशुं ख्रीष्टरूपेण विश्वसामः पवित्रात्मनः मुद्रिताः च स्मः। (यहेजकिएल ९:४-६)

by christorg

मरकुस १६:१५-१६, प्रेरितयोः कृत्यम् २:३३-३६, प्रेरितयोः कृत्यम् ५:३१-३२, रोमियो ४:११, गलाती ३:१४, इफिसियों १:१३, इफिसियों ४:३०,प्रकाशितवाक्यम् ७:२-३, प्रकाशितवाक्यम् ९:४, प्रकाशितवाक्यम् १४:१ पुरातननियमस्य मध्ये परमेश्वरः तेषां ललाटेषु चिह्नं स्थापयति स्म ये इस्राएलस्य जनानां घृणितकार्याणां शोचं कुर्वन्ति स्म, येषां ललाटेषु चिह्नं भवति स्म, तान् विहाय सर्वान् मारयन्ति स्म . (इजकिएल ९:४-६) ये येशुं ख्रीष्टः इति न विश्वसन्ति […]

1294. इस्राएलस्य अवशिष्टेषु ये येशुना मसीहः इति विश्वासं कृतवन्तः तेषां उपरि परमेश्वरः पवित्रात्मानं प्रक्षिप्तवान्, तान् स्वजनं च कृतवान्। (इजकिएल ११:१७-२०)

by christorg

इब्रानियों ८:१०-१२, प्रेरितयोः कृत्यम् ५:३१-३२ पुरातननियमस्य मध्ये परमेश्वरः इस्राएलस्य अवशिष्टानां हृदयेषु परमेश्वरस्य पवित्रात्मानं दातुं उक्तवान् यत् ते स्वजनाः भवेयुः। (इजकिएल ११:१७-२०) इब्रानीग्रन्थस्य लेखकः पुरातननियमस्य उद्धृत्य अवदत् यत् परमेश्वरः इस्राएलस्य जनानां हृदयेषु परमेश्वरस्य वचनं स्थापितवान् यत् ते परमेश्वरं ज्ञातुं शक्नुवन्ति। (इब्रानियों ८:१०-१२) यथा पुरातननियमग्रन्थे प्रतिज्ञातं, परमेश्वरः पवित्रात्मानं तेषां उपरि प्रक्षिप्तवान् ये येशुं मसीहः इति विश्वासं कुर्वन्ति […]

1295. श्रद्धया तु धर्मिणः जीविष्यन्ति। (इजकिएल १४:१४-२०)

by christorg

इजकिएल १८:२-४, २०, इब्रानियों ११:६-७, रोमियो १:१७ पुरातननियमग्रन्थे परमेश्वरः अवदत् यत् जनाः स्वयमेव तस्मिन् विश्वासं कृत्वा उद्धारं प्राप्नुयुः। अन्येषु शब्देषु, अन्येषां विश्वासेन वयं उद्धारं प्राप्तुं न शक्नुमः। (इजकिएल १४:१४-२०, इजकिएल १८:२-४, इजकिएल १८:२०) ईश्वरं प्रसन्नं कर्तुं अस्माभिः विश्वासः करणीयः यत् परमेश्वरः अस्ति। (इब्रानियों ११:६-७) अन्ततः वयं परमेश्वरस्य धार्मिकपुरुषे ख्रीष्टे येशुना विश्वासं कृत्वा उद्धारं प्राप्नुमः। (रोमियो […]

1296. ये ख्रीष्टे न तिष्ठन्ति ते अग्नौ क्षिप्ताः दह्यन्ते च। (यहेजकिएल १५:२-७)

by christorg

योहनः १५:५-६, प्रकाशितवाक्यम् २०:१५ पुरातननियमस्य मध्ये परमेश्वरः अवदत् यत् ये इस्राएलस्य जनाः परमेश्वरे विश्वासं न कुर्वन्ति ते अग्नौ क्षिप्ताः भविष्यन्ति, दग्धाः च भविष्यन्ति। (इजकिएल १५:२-७) ये ख्रीष्टे येशुना न तिष्ठन्ति ते अग्नौ क्षिप्ताः दग्धाः च भविष्यन्ति। (योहन् १५:५-६) ये येशुं ख्रीष्टरूपेण न विश्वसन्ति ते परमेश्वरस्य जीवनग्रन्थे न लिखिताः भविष्यन्ति, ते च अग्निसरोवरे क्षिप्ताः भविष्यन्ति। (प्रकाशितवाक्यम् […]

1297. इस्राएलीयानां कृते परमेश्वरस्य अनन्तनियमः: ख्रीष्टः (इजकिएल 16:60-63)

by christorg

इब्रानियों 8:6-13, इब्रानियों 13:20, मत्ती 26:28 पुरातननियमस्य मध्ये परमेश्वरः इस्राएलीजनानाम् अनन्तप्रतिज्ञाः दत्तवान्। (इजकिएल १६:६०-६३) परमेश्वरः अस्मान् नूतनं, अनन्तं सन्धिं दत्तवान् यत् पुरातनं न भविष्यति। (इब्रानियों ८:६-१३) परमेश् वरस् य अनन् तसन्धिः अस् माकं दत्तवान् सः ख्रीष्टः येशुः अस्ति, यः अस्मान् उद्धारयितुं स् व रक्तं पातितवान्। (इब्रानी १३:२०, मत्ती २६:२८)

1298. ख्रीष्टः दाऊदस्य वंशजरूपेण आगत्य अस्मान् यथार्थशान्तिं ददाति। (यहेजकिएल १७:२२-२३)

by christorg

लूका १:३१-३३, रोमियो १:३, यशायाह ५३:२, योहन १:४७-५१, मत्ती १३:३१-३२ पुरातननियमे परमेश्वरः अवदत् यत् इस्राएलस्य जनाः देवदारवृक्षस्य शिखरे विश्रामं करोति स्म, यथा दाऊदस्य कुटुम्बात् एकं व्यक्तिं नियुक्त्य। (इजकिएल १७:२२-२३) येशुः सः ख्रीष्टः अस्ति यः दाऊदस्य वंशजत्वेन दाऊदस्य राज्यं सदायै उत्तराधिकारं प्राप्तवान् । (लूका १:३१-३३, रोमियो १:३) येशुः जानाति स्म यत् नथनीलः पिप्पलीवृक्षस्य अधः आगमिष्यमाणस्य ख्रीष्टस्य […]

1299. ईश्वरः इच्छति यत् सर्वेषां उद्धारः भवतु। (इजकिएल १८:२३)

by christorg

इजकिएल १८:३२, लूका १५:७, १ तीमुथियुस २:४, २ पत्रुस ३:९, २ कोरिन्थियों ६:२, प्रेरितयोः कृत्यम् १६:३१ पुरातननियमस्य मध्ये परमेश्वरः इच्छति स्म यत् दुष्टाः परिवर्तयन्तु तथा च… तस्य मार्गाद् विमुखीकृत्य त्राणः भवतु। (इजकिएल १८:२३, इजकिएल १८:३२) परमेश्वरः इच्छति यत् सर्वेषां उद्धारः भवतु। (१ तीमुथियुस २:४, लूका १५:७, २ पत्रुस ३:९) अद्य अनुग्रहस्य दिवसः अस्ति यदा भवान् […]