Ezra (sa)

4 Items

1007. ईश्वरः ख्रीष्टस्य प्रेषणस्य सन्धिं पूर्णं कृतवान्। (एज्रा १:१)

by christorg

यिर्मयाह २९:१०, २ इतिहास ३६:२२, मत्ती १:११-१२, यशायाह ४१:२५, यशायाह ४३:१४, यशायाह ४४:२८ पुरातननियमे परमेश्वरः कोरसराजस्य हृदयं चालितवान् यिर्मयाहस्य माध्यमेन उक्तं वचनं पूर्णं कर्तुं फारसदेशस्य। (एज्रा १:१, २ इतिहास ३६:२२) पुरातननियमे परमेश्वरः यिर्मयाहस्य माध्यमेन अवदत् यत् सः इस्राएलस्य जनान् बेबिलोनतः पुनः आनयिष्यति। (यिर्मयाह २९:१०) पुरातननियमे परमेश्वरः अवदत् यत् सः कोरसं राजानं उत्थापयिष्यति, इस्राएलं बन्धनात् मुक्तं […]

1008. ख्रीष्टः सत् मन्दिरम् अस्ति। (एज्रा ३:१०-१३)

by christorg

एज्रा ६:१४-१५, योहनः २:१९-२१, प्रकाशितवाक्यम् २१:२२ पुरातननियमे यदा बन्धनात् प्रत्यागच्छन्तः इस्राएलस्य निर्मातारः मन्दिरस्य आधाराणि स्थापितवन्तः, तदा सर्वे जनाः… इस्राएलः आनन्दितः अभवत्। (एज्रा ३:१०-१३) पुरातननियमे इस्राएलीजनाः परमेश्वरस्य वचनानुसारं मन्दिरस्य निर्माणं समाप्तवन्तः। (एज्रा ६:१४-१५) येशुः ख्रीष्टः सत् मन्दिरम् अस्ति । (योहन् २:१९-२१, प्रकाशितवाक्यम् २१:२२)

1009. येशुः ख्रीष्टः इति शिक्षयतु। (एज्रा ७:६,१०)

by christorg

प्रेरितयोः कृत्यम् ५:४२, प्रेरितयोः कृत्यम् ८:३४-३५, प्रेरितयोः कृत्यम् १७:२-३ पुरातननियमे एज्रा शास्त्री इस्राएलीयान् परमेश्वरस्य नियमं शिक्षयति स्म। (एज्रा ७:६, एज्रा ७:१०) प्रारम्भिकमण्डल्यां ये येशुः ख्रीष्टः इति विश्वासं कुर्वन्ति स्म, ते मन्दिरे वा गृहे वा येशुः ख्रीष्टः इति उपदिष्टवन्तः प्रचारयन्ति च। (प्रेरितानां कृत्यम् ५:४२) फिलिप् इथियोपियादेशस्य नपुंसकं प्रति पुरातननियमस्य व्याख्यानं कृतवान्, येशुः ख्रीष्टः इति च उपदिष्टवान् […]

1010. यदि भवन्तः येशुः ख्रीष्टः इति सुसमाचारात् परं सुसमाचारं प्रचारयन्ति तर्हि भवन्तः शापिताः भविष्यन्ति। (एज्रा ९:१-३, एज्रा १०:३)

by christorg

२ कोरिन्थीय ११:४, गलाती १:६-९ एज्रा रोदिति स्म यदा सः श्रुतवान् यत् इस्राएलस्य जनाः याजकाः च अद्यापि अन्यजातीयकन्यानां विवाहं कुर्वन्ति। (एज्रा ९:१-३) पुरातननियमे इस्राएलस्य जनाः सर्वान् विदेशीयस्त्रीन् बालकान् च निष्कास्य परमेश्वरस्य नियमस्य अनुसरणं कर्तुं निश्चयं कृतवन्तः। (एज्रा १०:३) यदि भवान् येशुः ख्रीष्टः इति सुसमाचारात् परं अन्यत् सुसमाचारं प्रचारयति तर्हि भवान् शापितः भविष्यति। (२ कोरिन्थियों ११:४, […]