Galatians (sa)

110 of 18 items

396. ख्रीष्टः, यः अस्माकं पापानाम् कृते स्वं समर्पितवान्, यत् सः अस्मान् अस्माकं परमेश्वरस्य पितुः च इच्छानुसारम् अस्मात् वर्तमानदुष्टयुगात् मोचयतु (गलाती 1:4)

by christorg

v (योहन् 3:16, मत्ती 20:28, 1 तीमुथियुसः २:५-६, इब्रानी १०:९-१०)

397. यः भवद्भ्यः अस्माभिः यत् प्रचारितं तस्मात् परं सुसमाचारं प्रचारयति, सः शापितः भवतु। (गलाती १:६-९)

by christorg

प्रेरितयोः कृत्यम् ९:२२, प्रेरितयोः कृत्यम् १७:२-३, प्रेरितयोः कृत्यम् १८:५, २ कोरिन्थियों ११:४, गलाती ५:६-१२, १ कोरिन्थियों १६:२२ पौलुसः यत् सुसमाचारं प्रचारितवान् तत् अस्ति यत् पौलुसः प्रचारितवान् यत्… पुरातननियमस्य भविष्यवाणीं कृतवान् ख्रीष्टः येशुः अस्ति। (प्रेरितानां कृत्यम् ९:२२, प्रेरितयोः कृत्यम् १७:२-३, प्रेरितयोः कृत्यम् १८:५) तथापि सन्ताः अन्येभ्यः सुसमाचारग्रन्थेभ्यः सत्यं सुसमाचारं भेदं कर्तुं न शक्तवन्तः । (२ कोरिन्थियों […]

398. किं मनुष्याणां प्रीतिं कर्तुम् इच्छामि वा ईश्वरं वा ? (गलाती १:१०)

by christorg

१ थेस्सलोनिकी २:४, गलाती ६:१२-१४, योहन ५:४४ अस्माभिः सत्यं सुसमाचारं प्रचारितव्यं यत् येशुः ख्रीष्टः अस्ति। जनानां प्रीतिं कर्तुं अस्माभिः सुसमाचारस्य प्रचारः न कर्तव्यः। (गलाती १:१०, १ थेस्सलोनिकी २:४) यदि वयं मनुष्यस्य महिमाम् अन्विष्यामः तर्हि येशुः ख्रीष्टः इति विश्वासं कर्तुं न शक्नुमः। (योहन् ५:४४) २.

399. पौलुसः यत् सुसमाचारं अन्यजातीयेषु प्रचारितवान् (गलाती 2:2)

by christorg

v (प्रेरितानां कृत्यम् 13:44-49) पौलुसः नगरे समागतानाम् यहूदीनां अन्यजातीयानां च कथितवान् यत् येशुः मसीहः एव यः पुरातननियमे भविष्यवाणीं कृतवान्। अधिकांशः यहूदिनः पौलुसस्य खण्डनं कृतवन्तः। किन्तु अन्यजातीयाः अवगत्य बहवः अन्यजातीयाः येशुं ख्रीष्टः इति विश्वासं कृतवन्तः।

400. येशुं ख्रीष्टं इति विश्वासं कृत्वा मनुष्यः न्याय्यः भवति। (गलाती २:१६)

by christorg

१ योहन ५:१, रोमियो १:१७, हबक्कूक २:४, गलाती ३:२, प्रेरितयोः कृत्यम् ५:३२, रोमियो ३:२३-२६, २८, रोमियो ४:५, रोमियो ५:१ , इफिसी २:८, फिलिप्पी ३:९ गलाती २:१६ पुरातननियमः भविष्यवाणीं कृतवान् यत् धर्मिणः विश्वासेन जीविष्यन्ति। (हबक्कूक २:४) येशुमसीहे विश्वासेन, आरम्भात् अन्त्यपर्यन्तं परमेश्वरात् धर्मः प्राप्तुं शक्यते। (रोमियो १:१७, १ योहन ५:१, रोमियो ३:२३-२६, रोमियो ३:२८, रोमियो ४:५, फिलिप्पी […]

401. इदानीं वयं व्यवस्थां पालनाय न जीवामः, किन्तु येशुना ख्रीष्टरूपेण विश्वासेन जीवामः। (गलाती २:१९-२०)

by christorg

रोमियो ८:१-२, रोमियो ६:१४, रोमियो ६:४,६-७, १४ , रोमियो ८:३-४, १०, रोमियो १४:७-९, २ कोरिन्थीय ५ :15 वयं येशुमसीहे पवित्रात्मनः पापस्य नियमात् मुक्ताः अस्मत्। इदानीं वयं व्यवस्थायाः अनुसरणं न कुर्मः, किन्तु व्यवस्थायाः पूर्तये आत्मानं अनुसरामः। (रोमियो ८:१-४) इदानीं वयं व्यवस्थां पालनाय न जीवामः, किन्तु येशुना मसीहरूपेण विश्वासेन जीवामः। (गलाती २:२०, रोमियो ६:४, रोमियो ६:६-७, रोमियो […]

403. किं भवन्तः व्यवस्थायाः कार्येण आत्मानं प्राप्तवन्तः, विश्वासस्य श्रवणेन वा? (गलाती ३:२-९)

by christorg

गलाती ३:१४, प्रेरितयोः कृत्यम् ५:३०-३२, प्रेरितयोः कृत्यम् ११:१७, गलाती २:१६, इफिसी १:१३ वयं येशुः ख्रीष्टः इति विश्वासं कृत्वा पवित्रात्मानं प्राप्तवन्तः। (गलाती ३:२-५, गलाती ३:१४, प्रेरितयोः कृत्यम् ५:३०-३२, प्रेरितयोः कृत्यम् ११:१६-१७, इफिसियों १:१३) मनुष्यः केवलं येशुं ख्रीष्टः इति विश्वासं कृत्वा एव न्याय्यः भवति। (गलाती २:१६) ये येशुः ख्रीष्टः इति मन्यन्ते ते अब्राहमस्य आशीर्वादं प्राप्नुवन्ति। (गलाती ३:६-९)

404. ख्रीष्टः, अब्राहमस्य प्रति परमेश्वरस्य प्रतिज्ञा (गलाती 3:16)

by christorg

उत्पत्तिः 22:18, उत्पत्तिः 26:4, मत्ती 1:1,16 पुरातननियमस्य मध्ये परमेश्वरः अब्राहमस्य प्रतिज्ञां कृतवान् यत् अब्राहमस्य वंशस्य माध्यमेन सर्वाणि राष्ट्राणि आशीर्वादं प्राप्नुयुः। (उत्पत्तिः २२:१८, उत्पत्तिः २६:४) सः बीजः ख्रीष्टः अस्ति। ख्रीष्टः अस्मिन् पृथिव्यां आगतः। ख्रीष्टः येशुः अस्ति। (गलाती ३:१६, मत्ती १:१, मत्ती १:१६)

405. चतुःशतत्रिंशत् वर्षाणाम् अनन्तरं यः नियमः आसीत्, सः तस्य सन्धिं निरस्तं कर्तुं न शक्नोति यत् पूर्वं परमेश्वरेण ख्रीष्टे पुष्टिः कृता आसीत्। (गलाती ३:१६-१७)

by christorg

गलाती ३:१८-२६ परमेश्वरः अब्राहमं प्रतिज्ञातवान् यत् सः ख्रीष्टं प्रेषयिष्यति। ४०० वर्षाणाम् अनन्तरं परमेश्वरः इस्राएलस्य जनानां कृते व्यवस्थां दत्तवान्। (गलाती ३:१६-१८) यथा इस्राएलीजनाः पापं कुर्वन्ति स्म, तथैव परमेश्वरः तेभ्यः स्वपापानां विषये अवगतं कर्तुं नियमं दत्तवान् । अन्ततः, व्यवस्था अस्मान् अस्माकं पापानां विषये प्रत्यययति, अस्मान् ख्रीष्टस्य समीपं च नयति, यः अस्माकं पापानाम् समाधानं कृतवान्। (गलाती ३:१९-२५)

406. यूयं सर्वे ख्रीष्टे येशुना एकाः सन्ति। (गलाती ३:२८-२९)

by christorg

योहनः १७:११, रोमियो ३:२२, रोमियो १०:१२, कोलस्सी ३:१०-११, १ कोरिन्थीय १२:१३ मसीहे वयं भिन्नाः जनाः अपि एकाः स्मः। (गलाती ३:२८, योहनः १७:११, १ कोरिन्थियों १२:१३) यदि भवान् येशुं मसीहरूपेण विश्वसिति तर्हि भवान् परमेश्वरात् भेदभावं विना धर्मं प्राप्स्यति। (रोमियो ३:२२, रोमियो १०:१२, कोलस्सी ३:१०-११) अपि च, ख्रीष्टे वयं अब्राहमस्य वंशजाः परमेश्वरस्य पुत्राः च स्मः ये अब्राहमस्य […]