Galatians (sa)

1118 of 18 items

407. यस्मात् कारणात् परमेश्वरः स्वपुत्रं प्रेषितवान्, यः स्त्रियाः जातः, व्यवस्थायाः अधीनः जातः (गलाती 4:4-5)

by christorg

निर्गमन 21:23-25, फिलिप्पी 2:6-8, गलाती 3:13, रोमियो 8:3 , उत्पत्तिः ३:१५, मत्ती १:२५, योहनः २०:३१,१ योहनः ५:१, गलाती ३:२६, मत्ती २०:२८, १ योहनः ४:९-१० पुरातननियमे तदेव आवश्यकम् आसीत् यथा… दुष्कृतस्य मूल्यम् । (निर्गमन २१:२३-२५) पुरातननियमग्रन्थे ख्रीष्टस्य भविष्यद्वाणीनुसारं येशुः पुरुषरूपेण जातः, स्त्रियाः वंशजः। (उत्पत्ति ३:१५, मत्ती १:२५) यद्यपि येशुः परमेश्वरः अस्ति तथापि येशुः मनुष्यत्वेन अस्मिन् पृथिव्यां […]

408. ईश्वरः भवतः हृदयेषु स्वपुत्रस्य आत्मानं प्रेषितवान् यत् “अब्बा, पिता!” (गलाती ४:६-७)

by christorg

v (१ योहन ५:१, योहन १:१२, रोमियो ८:१५-१६) येशुः मसीहः इति विश्वासं कृत्वा पवित्रात्मा अस्माकं हृदयेषु आगतः। अतः वयं ईश्वरं स्वपितरं वदामः। येशुः ख्रीष्टः इति विश्वासं कृत्वा पवित्रात्मा अस्माकं हृदयेषु आगतः। अतः वयं ईश्वरं स्वपितरं वदामः। ईश्वरतः अपि वयं उत्तराधिकारं प्राप्नुमः।

409. अहं पुनः जन्मनि परिश्रमं करोमि यावत् ख्रीष्टः युष्मासु न निर्मितः (गलाती 4:19)

by christorg

योहनः 6:39, 2 कोरिन्थीय 11:2, 2 पत्रुस 3:18, कोलस्सी 1:28, रोमियो 8:29, मत्ती 28:18 -20 पौलुसः पुनः जन्मनि परिश्रमं कृतवान् यावत् ख्रीष्टः अस्मासु न निर्मितः। (गलाती ४:१९) अस्माभिः ख्रीष्टस्य ज्ञाने वर्धनीया। (२ पत्रुस ३:१८, कोलस्सी १:२८) ख्रीष्टस्य यथार्थप्रतिमा येशुः, एकमात्रः पुत्रः अस्ति। येशुः ये कश्चित् परमेश् वरस् य समक्षं न्यस्तवान्, तेषु कश्चित् अपि न त्यक्तवान्। […]

410. वयं व्यवस्थायाः बालकाः न स्मः किन्तु प्रतिज्ञायाः बालकाः। (गलाती ४:२१-३१)

by christorg

रोमियो ९:७-८, गलाती ३:२३-२५, २९ व्यवस्थायाः सन्तानाः अब्राहमस्य सन्तानाः न सन्ति, किन्तु प्रतिज्ञायाः सन्तानाः अब्राहमस्य सन्तानाः सन्ति। ये येशुं ख्रीष्टं मन्यन्ते ते प्रतिज्ञायाः सन्तानाः सन्ति, ते अब्राहमस्य उत्तराधिकारिणः भविष्यन्ति। (गलाती ४:२१-३१, रोमियो ९:७-८, गलाती ३:२९) व्यवस्था एव अध्यापकः यः अस्मान् ख्रीष्टस्य समीपं नेति। ख्रीष्टः अस्माकं समीपम् आगतः, वयं पुनः व्यवस्थायाः अधीनाः न स्मः। (गलाती ३:२३-२५)

411. यूयं ये नियमेन न्याय्यतां प्राप्तुं प्रयतन्ते, ते ख्रीष्टस्य अनुग्रहात् पतिताः। (गलाती ५:४)

by christorg

रोमियो ३:२०, रोमियो ९:३१-३२, रोमियो १०:३-४, गलाती २:२१ व्यवस्थायाः कार्येण कोऽपि न्याय्यः न भवितुम् अर्हति। (रोमियो ३:२०) ये इस्राएलः व्यवस्थां पालितवान्, सः व्यवस्थायाः समीपं न आगतः, किन्तु प्रहारार्थं शिलायां ठोकरं खादितवान्। (रोमियो ९:३१-३२) किन्तु ते परमेश्वरस्य धार्मिकतां न आज्ञापयन्ति स्म । परमेश् वरस् य धार्मिकता येशुं मसीहस् य रूपेण विश् वासः करणीयः। एतेन परमेश्वरः अस्माकं […]

412. आत्मायां चरन्तु (गलाती 5:16)

by christorg

गलाती 5:22-23, 25, प्रेरितयोः कृत्यम् 1:8, योहनः 14:26, योहन् 16:13-14 आत्मायां चरन्तु। तदा त्वं आत्मायाः फलं दास्यसि। (गलाती ५:१६, गलाती ५:२२-२५) अपि च, पवित्र आत्मा अस्मान् गभीरं ज्ञापयिष्यति यत् येशुः ख्रीष्टः अस्ति, तथा च अस्मान् जगति वक्तुं अनुमन्यते यत् येशुः ख्रीष्टः अस्ति। (योहन् १४:२६, योहन् १६:१३-१४, प्रेरितयोः कृत्यम् १:८)

413. अस्माकं प्रभुना येशुमसीहस्य क्रूसे विहाय मया गर्वः कर्तव्यः। (गलाती ६:१४)

by christorg

गलाती ५:२४, १ कोरिन्थीय १:१८, फिलिप्पी ३:३, १ योहन २:१५-१७, गलाती २:२०, कोलस्सी २:२० येशुना क्रूसम् विहाय अस्माकं किमपि गर्वः नास्ति . अतः अस्माकं लौकिककामानां क्रूसे स्थापनीयम्। (गलाती ६:१४, फिलिप्पी ३:३) ख्रीष्टस्य क्रूसः परमेश्वरस्य सामर्थ्यम् अस्ति। (१ कोरिन्थियों १:१८) जगतः कामाः परमेश्वरस्य न सन्ति, ते गच्छन्ति। किन्तु सन्ति ये ईश्वरस्य इच्छां सदा कुर्वन्ति। (१ योहन […]

414. इतः परं मां कोऽपि न कष्टं करोतु, यतः अहं मम शरीरे भगवतः येशुना चिह्नानि धारयामि। (गलाती ६:१७)

by christorg

२ कोरिन्थीय ४:१०, फिलिप्पी ३:१०-१४ पौलुसः दुःखं प्राप्नोत् यतः सन्ताः ख्रीष्टस्य सुसमाचारात् परेण सुसमाचारेन वञ्चिताः अभवन्। पौलुसः सन्तानाम् आग्रहं करोति यत् ते तं न पीडयन्तु यतः सः केवलं सुसमाचारं प्रचारयितुम् इच्छति यत् येशुः ख्रीष्टः एव। (गलाती ६:१७) पौलुसः मृत्युदुःखानां माध्यमेन अपि ख्रीष्टस्य सुसमाचारं प्रचारितवान्, सः ख्रीष्टवत् पुनरुत्थानं प्राप्स्यति इति विश्वासं कृतवान् । (२ कोरिन्थियों ४:१०, […]