Genesis (sa)

110 of 51 items

696. ख्रीष्टः, यः परमेश्वरेण सह स्वर्गं पृथिवीं च सृष्टवान् (उत्पत्तिः 1:1)

by christorg

योहनः 1:1-3, 1 कोरिन्थियों 8:6, कोलस्सी 1:15-16, इब्रानियों 1:2 येशुमसीहः स्वर्गं पृथिवीं च सृष्टवान् आदौ ईश्वरेण सह पृथिवी। (उत्पत्तिः १:१, योहनः १:१-३, १ कोरिन्थियों ८:६) सर्वाणि वस्तूनि ख्रीष्टस्य कृते सृष्टानि आसन्। (कोलोसियों १:१५-१६, इब्रानी १:२)

697. ख्रीष्टः, यः सच्चिदानन्दः प्रकाशः (उत्पत्तिः १:३)

by christorg

२ कोरिन्थियों ४:६, योहनः १:४-५,९-१२, योहनः ३:१९, योहनः ८:१२, योहनः १२:४६ परमेश्वरः अस्मान् दत्तवान् ईश्वरं ज्ञातुं प्रकाशः, येशुमसीहः। (उत्पत्ति १:३, २ कोरिन्थियों ४:६) येशुः जगति आगतः परमेश्वरस्य सच्चा प्रकाशः अस्ति। (योहन् १:४-५, योहनः १:९-१२, योहनः ३:१९, योहनः ८:१२, योहन् १२:४६)

698. ईश्वरः स्वप्रतिरूपेण मनुष्यं सृष्टवान्। (उत्पत्तिः १:२६-२७)

by christorg

२ कोरिन्थी ४:४, कोलस्सी १:१५, कोलस्सी ३:१०, स्तोत्रम् ८२:६, १ कोरिन्थियों ११:७, स्तोत्रम् ८२:६, प्रेरितयोः कृत्यम् १७:२८-२९, लूका ३: 38 ईश्वरः स्वप्रतिरूपेण मनुष्यम् अकरोत्। (उत्पत्तिः १:२६-२७) परमेश्वरस्य यथार्थप्रतिमा ख्रीष्टः अस्ति। अतः वयं ख्रीष्टेन निर्मिताः स्मः।(२ कोरिन्थियों ४:४, कोलस्सी १:१५) परमेश्वरः, यः अस्मान् स्वप्रतिरूपेण निर्मितवान्, सः अस्माकं पिता अस्ति। (लूका ३:३८, स्तोत्रम् ८२:६, प्रेरितयोः कृत्यम् १७:२८-२९) […]

699. परमेश्वरः अस्मान् सुसमाचारद्वारा सर्वान् राष्ट्रान् उद्धारयितुं आज्ञां दत्तवान् (उत्पत्तिः 1:28)

by christorg

मत्ती 28:18-19, मरकुस 16:15, प्रेरितयोः कृत्यम् 1:8 परमेश्वरः प्रथमपुरुषं आदमं पृथिव्यां सर्वं शासनं कर्तुं आज्ञां दत्तवान्। (उत्पत्तिः १:२८) येशुः ख्रीष्टः अस्मान् सर्वेषां मनुष्याणां समीपं गत्वा तेभ्यः कथयितुं आज्ञापितवान् यत् येशुः ख्रीष्टः एव अस्ति। (मत्ती २८:१८-२०, मरकुस १६:१५, प्रेरितयोः कृत्यम् १:८)

700. ख्रीष्टः, यः सच्चा विश्रामः अस्ति (उत्पत्तिः 2:2-3)

by christorg

निर्गमनम् 16:29, व्यवस्था 5:15, इब्रानियों 4:8, मत्ती 11:28, मत्ती 12:8, मरकुस 2:28, लूका 6: 5 ईश्वरः स्वर्गं पृथिवीं च सृष्ट्वा विश्रामं कृतवान्। (उत्पत्ति २:२-३) परमेश्वरः इस्राएलस्य जनानां कृते विश्रामदिनम् अददात्। (निर्गमन १६:२९, व्यवस्था ५:१५) परमेश्वरः अस्मान् यथार्थविश्रामं ख्रीष्टं दत्तवान्। येशुः सत् विश्रामः ख्रीष्टः अस्ति। (इब्रानियों ४:८, मत्ती ११:२८, मत्ती १२:८, मरकुस २:२८, लूका ६:५)

701. ख्रीष्टः, यः अस्माकं जीवनम् अस्ति (उत्पत्तिः 2:7)

by christorg

विलापः 4:20, योहनः 20:22, 1 कोरिन्थियों 15:45, कोलस्सी 3:4 यदा परमेश्वरः अस्मान् सृष्टवान् तदा सः अस्मासु जीवनस्य निःश्वासं निःश्वसति स्म यथा वयं… मानवः भवितुम् अर्हति स्म । (उत्पत्ति २:७) अस्माकं नासिकाच्छिद्राणां यः निःश्वासः अस्मासु आगतः सः ख्रीष्टः अस्ति। अर्थात् वयं ख्रीष्टेन निर्मिताः। (विलापः ४:२०) येशुः ख्रीष्टः अस्मासु पवित्रात्मानं श्वसिति येन वयं नूतनतया जीवितुं शक्नुमः। (योहन् […]

702. अनन्तजीवनस्य मृत्युस्य च प्रतिज्ञा (उत्पत्तिः 2:17)

by christorg

रोमियो 7:10, व्यवस्था 30:19-20, योहनः 1:1,14, प्रकाशितवाक्यम् 19:13, रोमियो 9:33, यशायाह 8:14, यशायाहः 28:16 ईश्वरः आदमम् अवदत् यत् यदि सः निषिद्धफलं खादति तर्हि सः अवश्यमेव म्रियते। (उत्पत्तिः २:१७) परमेश्वरस्य वचनं तेषां कृते जीवनं भवति, ये तत् न पालयन्ति तेषां कृते मृत्युः भवति। (रोमियो ७:१०) परमेश्वरः अवदत् यत् परमेश्वरस्य वचनस्य पालनं जीवनम् अस्ति। (द्वितीयविवरण ३०:१९-२०) येशुः […]

703. ख्रीष्टः, यः अस्मान् स्वसदृशं प्रेम्णा कृतवान् (उत्पत्तिः 2:22-24)

by christorg

रोमियो 5:14, इफिसियों 5:31-32 आदमः ख्रीष्टस्य एकः प्रतिरूपः अस्ति, यः आगन्तुं भविष्यति। (रोमियो ५:१४) मण्डपत्वेन वयं तस्य ख्रीष्टस्य वधूः स्मः। (इफिसियों ५:३१) परमेश्वरः अस्मान् हव्वाम् अकरोत्, यत् ख्रीष्टस्य एकरूपं आदमस्य पृष्ठपार्श्वं गृहीत्वा। अतः ख्रीष्टः अस्मान् स्ववत् प्रेम करोति। (उत्पत्ति २:२२-२४)

704. शैतानस्य प्रलोभनम् (उत्पत्तिः 3:4-5)

by christorg

उत्पत्तिः 2:17, योहनः 8:44, 2 कोरिन्थियों 11:3, यशायाह 14:12-15 परमेश्वरः आदमस्य आज्ञां दत्तवान् यत् सः शुभाशुभफलं न खादतु। परमेश् वरः आदमम् चेतयति स्म यत् यस्मिन् दिने सः निषिद्धफलं खादति तस्मिन् दिने सः अवश्यमेव म्रियते। (उत्पत्ति २:१७) पतितः शैतानः आदमः वञ्चयित्वा निषिद्धफलं खादितवान् । (यशायाह १४:१२-१५, उत्पत्ति ३:४-५) शैतानः, शैतानः, अविश्वासिनः वञ्चयितुं प्रयतते यत् ते येशुः […]

705. आदमहव्वायोः आज्ञापालनं तस्य परिणामश्च (उत्पत्तिः ३:६-८)

by christorg

१ तीमुथियुसः २:१४, होशे ६:७, उत्पत्तिः ३:१७-१९, उत्पत्तिः २:१७, रोमियो ३:२३, रोमियो ६:२३, ८. यशायाह ५९:२, योहनः ८:४४ परमेश्वरः आदमं निषिद्धं फलं न खादितुम् अवदत् तथा च चेतवति स्म यत् यस्मिन् दिने सः तत् खादति तस्मिन् दिने सः अवश्यमेव म्रियते। (उत्पत्ति २:१७) तथापि आदमः शैतानेन वञ्चितः सन् परमेश् वरस् य सन्धिं भङ्गं कृत्वा निषिद्धं फलं […]