Habakkuk (sa)

4 Items

1350. यदि भवन्तः येशुं ख्रीष्टरूपेण न विश्वसन्ति तर्हि भवन्तः पुरातनस्य इस्राएलस्य इव विनश्यन्ति। (हबक्कूक १:५-७)

by christorg

प्रेरितयोः कृत्यम् १३:२६-४१ पुरातननियमे परमेश्वरः इस्राएलस्य जनानां नाशस्य विषये उक्तवान् ये परमेश्वरे विश्वासं न कुर्वन्ति स्म। (हबक्कूक १:५-७) येशुः अवदत् यत् पुरातननियमग्रन्थे ख्रीष्टस्य सर्वाणि वचनानि तस्मिन् पूर्णानि अभवन्। अर्थात् येशुः सः ख्रीष्टः अस्ति यः पुरातननियमस्य भविष्यद्वादिभिः आगमिष्यति इति अवदन्। इदानीं यदि भवान् येशुं ख्रीष्टरूपेण न विश्वसिति तर्हि भवान् पुरातनस्य इस्राएलस्य इव नष्टः भविष्यति। (प्रेरितानां कृत्यम् […]

1351. येशुः ख्रीष्टः इति अन्त्यपर्यन्तं विश्वासं कुरुत। (हबक्कूक २:२-४)

by christorg

इब्रानियों १०:३६-३९, २ पत्रुस ३:९-१० पुरातननियमस्य मध्ये परमेश्वरः हबक्कूक भविष्यद्वादिना पाषाणपट्टिकासु परमेश्वरस्य प्रकाशनानि लिखितुं आज्ञापितवान्। परमेश् वरः अवदत् यत् प्रकाशनं साकारं भविष्यति, ये च अन् तिपर्यन्तं तस्मिन् विश् वासं कुर्वन्ति ते जीविष्यन्ति। (हबक्कूक २:२-४) अस्माभिः अन्त्यपर्यन्तं विश्वासः करणीयः यत् येशुः ख्रीष्टः एव अस्ति। येशुः ख्रीष्टः विलम्बं विना आगमिष्यति। (इब्रानियों १०:३५-३९) न तु येशुना द्वितीयागमनं विलम्बितम्, […]

1352. किन्तु धर्मिणः येशुना मसीहरूपेण विश्वासेन जीविष्यन्ति। (हबक्कूक २:४)

by christorg

रोमियो १:१७, गलाती ३:११-१४, इब्रानी १०:३८-३९ पुरातननियमे परमेश्वरः अवदत् यत् धर्मी स्वविश्वासेन जीविष्यति। (हबक्कूक २:४) परमेश्वरेण दत्तसुसमाचारग्रन्थे लिखितम् अस्ति यत् धर्मिणः विश्वासेन जीविष्यन्ति। (रोमियो १:१७) वयं व्यवस्थां पालयित्वा धर्मिणः कर्तुं न शक्नुमः। वयं पवित्रात्मानं प्राप्नुमः, येशुना मसीहरूपेण विश्वासेन धर्मिणः भवेम। (गलाती ३:११-१४) येशुः ख्रीष्टः इति विश्वासं कृत्वा वयं उद्धारं प्राप्नुमः। (इब्रानी १०:३८-३९)

1353. ख्रीष्टः अस्मान् उद्धारयति, अस्मान् बलं च ददाति। (हबक्कूक ३:१७-१९)

by christorg

लूका १:६८-७१, लूका २:२५-३२, २ कोरिन्थीय १२:९-१०, फिलिप्पियों ४:१३ पुरातननियमस्य मध्ये हबक्कूक भविष्यद्वादिः परमेश्वरस्य स्तुतिं कृतवान् यः जनान् उद्धारयिष्यति इजरायलस्य विनाशः अभवत् अपि भविष्ये इजरायल्। (हबक्कूक ३:१७-१९) परमेश्वरः इस्राएलस्य जनानां उद्धाराय दाऊदस्य वंशजरूपेण ख्रीष्टं प्रेषितवान्। (लूका १:६८-७१) यरुशलेमनगरे निवसन् शिमोनः इस्राएलस्य आरामस्य ख्रीष्टस्य प्रतीक्षां कुर्वन् आसीत् । यदा सः शिशुं येशुं दृष्टवान् तदा सः येशुः […]