Haggai (sa)

3 Items

1355. अकम्प्यमानं राज्यं प्राप्तं प्रसादं प्राप्नुमः । (हग्गी २:६-७)

by christorg

इब्रानियों १२:२६-२८ पुरातननियमग्रन्थे परमेश्वरः अवदत् यत् सः जगति सर्वं कम्पयिष्यति। (हग्गी २:६-७) परमेश्वरः सर्वं कम्पयिष्यति, केवलं तानि वस्तूनि त्यक्ष्यति ये न कम्पन्ते। यतो हि अस्माकं कृते देशः दत्तः यः न कम्पनीयः, अतः वयं प्रसादं प्राप्नुमः। (इब्रानी १२:२६-२८)

1356. ख्रीष्टः, यः अस्मान् सच्चिदानन्दमन्दिररूपेण शान्तिं ददाति (हग्गी 2:9)

by christorg

योहनः 2:19-21, योहनः 14:27 पुरातननियमे परमेश्वरः अवदत् यत् सः अस्मान् सुन्दरमन्दिरस्य अपेक्षया अधिकं सुन्दरं मन्दिरं दास्यति अतीतं च सः अस्मान् शान्तिं दास्यति इति। (हग्गी २:९) येशुः सच्चिदानन्दः मन्दिरः अस्ति यः पुरातननियमस्य मन्दिरात् अधिकं सुन्दरः अस्ति। येशुः अवदत् यत् सः सच्चिदानन्दमन्दिरं तृतीयदिने हतः पुनरुत्थानं च प्राप्स्यति। (योहन् २:१९-२१) येशुः अस्मान् यथार्थशान्तिं ददाति। (योहन् १४:२७) २.

1357. ईश्वरः दाऊदस्य राज्यं, परमेश्वरस्य राज्यं, ख्रीष्टस्य माध्यमेन दृढतया स्थापयति, यस्य प्रतिरूपं जरुब्बाबेलः अस्ति। (हग्गी २:२३)

by christorg

यशायाह ४२:१, यशायाह ४९:५-६, यशायाह ५२:१३, यशायाह ५३:११, इजकिएल ३४:२३-२४, इजकिएल ३७:२४-२५, मत्ती १२:१८ पुरातननियमे , परमेश् वरः विनष्टान् इस्राएलीयान् अवदत् यत् जरुब्बाबेलः राजारूपेण नियुक्तः भविष्यति। (हग्गी २:२३) पुरातननियमग्रन्थे परमेश्वरः याकूबदियायाः गोत्राणां उत्थापनस्य, मसीहद्वारा अन्यजातीयानां उद्धारस्य च विषये उक्तवान्, यम् सः प्रेषयिष्यति। (यशायाह ४२:१, यशायाह ४९:५-६) पुरातननियमस्य मध्ये परमेश्वरः अवदत् यत् सच्चः दाऊदः, यः परमेश्वरः […]