Hebrews (sa)

110 of 62 items

521. परमेश्वरस्य पुत्रः, मसीहः (इब्रानियों 1:2)

by christorg

मत्ती 16:16, मत्ती 14:33, इब्रानियों 3:6, इब्रानी 4:14, इब्रानी 5:8, इब्रानियों 7:28 येशुः परमेश्वरस्य पुत्रः अस्ति। (मत्ती १४:३३, इब्रानी १:२, इब्रानियों ४:१४) परमेश्वरस्य पुत्रः येशुः ख्रीष्टस्य कार्यं सम्पादयितुं अस्मिन् पृथिव्यां आगतः। अत एव वयं येशुं ख्रीष्टम् इति वदामः। (मत्ती १६:१६, इब्रानियों ३:६) परमेश्वरस्य वचनस्य आज्ञापालनेन येशुः क्रूसे मृतः ख्रीष्टस्य सर्वं कार्यं सम्पन्नवान्। (इब्रानी ५:८, इब्रानी […]

522. ईश्वरः स्वपुत्राय सर्वेषां वस्तूनाम् उत्तराधिकारी नियुक्तवान्। (इब्रानियों १:२)

by christorg

v स्तोत्रम् २:७-९, स्तोत्रम् ८९:२७-२९, मत्ती २८:१८, प्रेरितयोः कृत्यम् २:३६, प्रेरितयोः कृत्यम् १०:३६, इफिसियों १:१०, इफिसियों २:२०-२२, दानियल ७ :13-14, कोलस्सी 1:15-17, कोलस्सी 3:11 पुरातननियमः भविष्यवाणीं कृतवान् यत् परमेश्वरः सर्वं परमेश्वरस्य पुत्राय न्यस्यति। (भजनसंहिता २:७, स्तोत्रम् ८९:२७-२९, दानियल ७:१३-१४) परमेश्वरस्य पुत्रत्वेन येशुना स्वर्गे पृथिव्यां च सर्वाधिकारः आसीत् । येशुः सर्वेषां प्रभुः अस्ति। (मत्ती २८:१८, प्रेरितयोः […]

524. ख्रीष्ट, परमेश्वरस्य सत्तायाः निर्गमनप्रतिनिधित्वं (इब्रानियों 1:3)

by christorg

v (कोलोसियों 1:15, 2 कोरिन्थियों 4:4, योहन 14:9, रोमियों 9:5, 1 योहन् 5:20) येशुः, ख्रीष्टः, ईश्वरस्य समानः अस्ति। अपि च, येशुः शरीरेण आगतः, सः परमेश्वरः अस्ति यः वयं द्रष्टुं शक्नुमः।

525. तस्य पुत्रस्य विषये (इब्रानियों 1:5-13)

by christorg

इब्रानीग्रन्थस्य लेखकः व्याख्यातवान् यत् परमेश्वरस्य पुत्रः स्वर्गदूतानां अपेक्षया कियत् श्रेष्ठः अस्ति। स्वर्गदूतः ईश्वरस्य पुत्रः न भवितुम् अर्हति। किन्तु येशुः परमेश् वरस् य पुत्रः, परमेश् वरः च तस्य पिता। (इब्रानियों १:५, स्तोत्रम् २:७, २ शमूएल ७:१४) सर्वे स्वर्गदूताः परमेश्वरस्य पुत्रं येशुं पूजयन्ति। (इब्रानियों १:६, १ पत्रुस ३:२२) परमेश् वरस् य पुत्रः येशुः स् वर्गदूतस् य सेवकत्वेन […]

526. ईश्वरः अपि साक्ष्यं ददाति यत् येशुः ख्रीष्टः अस्ति। (इब्रानियों २:४)

by christorg

मरकुस १६:१६-१७, योहन १०:३८, प्रेरितयोः कृत्यम् २:२२, प्रेरितयोः कृत्यम् ३:११-१६, प्रेरितयोः कृत्यम् १४:३, प्रेरितयोः कृत्यम् १९:११-१२, रोमियो १५:१८-१९ परमेश्वरः दत्तवान् येशुः ख्रीष्टः इति साक्ष्यं दातुं येशुः चिह्नं चमत्कारं च करोति। (इब्रानियों २:३, योहन १०:३८, प्रेरितयोः कृत्यम् २:२२, मत्ती १६:१६-१७) परमेश्वरः तेषां प्रेरितानां उपरि चमत्कारं कृतवान् ये येशुः ख्रीष्टः इति साक्ष्यं दत्तवन्तः, येशुः ख्रीष्टः इति जनानां […]

527. पवित्र आत्मा येशुः ख्रीष्टः इति साक्ष्यं ददाति। (इब्रानियों २:४)

by christorg

योहनः १४:२६, योहनः १५:२६, प्रेरितयोः कृत्यम् २:३३,३६, प्रेरितयोः कृत्यम् ५:३०-३२, येशुः मसीहः इति विश्वासं कुर्वन्ति तेभ्यः परमेश्वरः पवित्रात्मानं वरदानरूपेण ददाति। (इब्रानियों २:४, प्रेरितयोः कृत्यम् २:३३, प्रेरितयोः कृत्यम् २:३६, प्रेरितयोः कृत्यम् ५:३०-३२) पवित्रात्मा अस्मान् ज्ञापयति यत् येशुः ख्रीष्टः अस्ति। (योहन् १४:२६, योहन् १५:२६, १ कोरिन्थियों १२:३)

528. येशुः, यः स्वर्गदूतानां अपेक्षया किञ्चित् नीचः अभवत्, मृत्युदुःखानां कृते महिमा, सम्मानेन च मुकुटं कृत्वा (इब्रानियों 2:6-10)

by christorg

स्तोत्रम् 8:4-8 यद्यपि येशुः स्वर्गदूतानां अपेक्षया उच्चतरः अस्ति तथापि सः नीचः अभवत् अस्माकं कृते क्रूसे मृत्वा अल्पकालं यावत् स्वर्गदूतानां अपेक्षया। (इब्रानियों २:६-१०, स्तोत्रम् ८:४-८)

529. ख्रीष्टः, यः अस्मान् पवित्रं करोति (इब्रानियों 2:11)

by christorg

निष्कासन 31:13, लेवीय 20:8, लेवीय 21:5, लेवीय 22:9,16,32 परमेश्वरः पुरातननियमस्य प्रतिज्ञां कृतवान् यत् यदि वयं तस्य आज्ञां पालयामः तर्हि सः अस्मान् पवित्रं करिष्यति। (निर्गमन ३१:१३, लेवीय २०:८, लेवीय २२:९, लेवीय २२:३२) परमेश्वरः अस्माकं कृते येशुं बलिदानं कृत्वा अस्मान् पवित्रं कृतवान्। (इब्रानियों २:११) २.