Hosea (sa)

10 Items

1325. ख्रीष्टः, यः अस्मान् उद्धारितवान्, अस्मान् स्ववधूं च कृतवान् (होशे 2:16)

by christorg

होशे 2:19-20, योहन 3:29, इफिसी 5:25,31-32, 2 कोरिन्थियों 11:2, प्रकाशितवाक्य 19:7 इ पुरातननियमः, परमेश्वरः अवदत् यत् सः अस्मान् स्ववधूं करिष्यति। (होशे २:१६, होशे २:१९) अस्माकं वरस्य येशुना वाणीं श्रुत्वा मज्जनकर्ता योहनः प्रसन्नः अभवत् । (योहन् ३:२९) मण्डपः इति नाम्ना वयं ख्रीष्टस्य वधूः स्मः। (इफिसियों ५:२५) पौलुसः अस्मान् ख्रीष्टेशुना सह मेलयितुम् उत्साहितः आसीत् । (२ कोरिन्थियों […]

1326. ख्रीष्टेन परमेश्वरः अन्यजातीयेषु दयां करोति, तान् स्वजनं च करोति। (होशे २:२३)

by christorg

होशे १:१०, रोमियो ९:२५-२६, १ पत्रुस २:१० पुरातननियमग्रन्थे परमेश्वरः अवदत् यत् सः अन्यजातीयान् स्वजनं करिष्यति। (होशे २:२३, होशे १:१०) यथा पुरातननियमस्य भविष्यवाणी कृता, अन्यजातीयाः अपि येशुं ख्रीष्टं इति विश्वासं कृत्वा परमेश्वरस्य जनाः अभवन्। (रोमियो ९:२५-२६, १ पत्रुस २:१०)

1327. तदनन्तरं इस्राएलस्य सन्तानाः ख्रीष्टं अन्वेषयिष्यन्ति, अन्तिमेषु दिनेषु ख्रीष्टे विश्वासेन ते परमेश्वरस्य अनुग्रहं प्राप्नुयुः। (होशे ३:४-५)

by christorg

यिर्मयाह ३०:९, इजकिएल ३४:२३, यशायाह २:२-३, मीका ४:१-२, प्रेरितयोः कृत्यम् १५:१६-१८ पुरातननियमः अस्मान् वदति यत् इस्राएलस्य जनाः व्ययम् करिष्यन्ति बहुदिनानि राजानं विना याजकरहितं च, ततः परमेश्वरं ख्रीष्टं च अन्विष्य अन्तिमदिनेषु परमेश्वरस्य समीपं प्रत्यागच्छ। (होशे ३:४-५, यिर्मयाह ३०:९, इजकिएल ३४:२३, यशायाह २:२-३, मीका ४:१-२) पुरातननियमस्य भविष्यवाणीनुसारं इस्राएलस्य अवशिष्टाः अन्यजातीयानां च… येशुं ख्रीष्टं इति विश्वासं कृत्वा परमेश्वरस्य […]

1328. ईश्वरस्य ज्ञानम् : ख्रीष्टः (होशे 4:6)

by christorg

योहनः 17:3, 2 कोरिन्थीय 4:6 पुरातननियमे परमेश्वरः अवदत् यत् इस्राएलस्य जनाः ईश्वरं न जानन्ति इति कारणेन नष्टाः अभवन्। (होशे ४:६) ईश्वरं प्रेषितं येशुमसीहं च ज्ञातुं अनन्तजीवनम् अस्ति। (योहन् १७:३) येशुमसीहः परमेश्वरस्य ज्ञानम् अस्ति। (२ कोरिन्थियों ४:६)

1329. ईश्वरः ख्रीष्टस्य मृत्युः पुनरुत्थानस्य च माध्यमेन इस्राएलस्य जनान् पुनः जीवितं करोति। (होशे ६:१-२)

by christorg

मत्ती १६:२१, १ कोरिन्थियों १५:४ पुरातननियमस्य मध्ये होशे भविष्यद्वाणीं कृतवान् यत् परमेश्वरः तृतीये दिने विनष्टं इस्राएलराष्ट्रं पुनरुत्थापयिष्यति। (होशे ६:१-२) यथा पुरातननियमस्य भविष्यवाणी कृता, येशुमसीहः मृतः, ततः त्रयः दिवसाः अनन्तरं पुनरुत्थापितः च। अतः इस्राएलस्य जनाः येशुमसीहे विश्वासं कृत्वा पुनरुत्थानं कर्तुं शक्नुवन्ति। (मत्ती १६:२१, १ कोरिन्थियों १५:४)

1330. ईश्वरं ख्रीष्टं च ज्ञातुं यथाशक्ति प्रयतेम। (होशे ६:३)

by christorg

योहनः १७:३, २ पत्रुसः १:२, २ पत्रुसः ३:१८ पुरातननियमः अस्मान् वदति यत् परमेश्वरं ज्ञातुं प्रयत्नः करणीयः, परमेश्वरः अस्मान् अनुग्रहं दास्यति। (होशे ६:३) सच्चिदानन्दं परमेश् वरं, यम् परमेश् वरः प्रेषितवान्, येशुमसीहः च ज्ञातुं अनन् तजीवनस्य ज्ञानम् अस्ति। (योहन् १७:३) अस्माभिः ख्रीष्टस्य ज्ञाने वर्धनीया। (२ पतरस ३:१८) तदा परमेश्वरस्य अनुग्रहः शान्तिः च अस्मासु प्रचुरा भविष्यति। (२ पत्रुस […]

1331. ईश्वरः इच्छति यत् अस्माभिः बलिदानस्य अपेक्षया ख्रीष्टे विश्वासः करणीयः। (होशे ६:६)

by christorg

मत्ती ९:१३, मत्ती १२:६-८ पुरातननियमे परमेश्वरः इच्छति स्म यत् इस्राएलीजनाः बलिदानं कृत्वा स्वं ज्ञातुम् अर्हन्ति। (होशे ६:६) ईश्वरः इच्छति स्म यत् इस्राएलीजनाः बलिदानद्वारा परमेश्वरं ज्ञातुम् अर्हन्ति। (मत्ती ९:१३) परमेश्वरः इच्छति स्म यत् इस्राएलीजनाः ख्रीष्टे ज्ञात्वा विश्वासं कुर्वन्तु यः सच्चः मन्दिरः अस्ति तथा च मन्दिरस्य बलिदानस्य च माध्यमेन सच्चः बलिदानः। (मत्ती १२:६-८) २.

1332. सच्चा इस्राएलः, ख्रीष्टः (होशे 11:1)

by christorg

मत्ती 2:13-15 पुरातननियमस्य मध्ये परमेश्वरः ख्रीष्टं, सच्चं इस्राएलं, मिस्रदेशात् बहिः आहूतुं वदति स्म। (होशे ११:१) यथा पुरातननियमग्रन्थे भविष्यवाणी कृता, येशुः ख्रीष्टः हेरोदराजस्य धमकी प्राप्य मिस्रदेशं प्रति पलायितवान्, हेरोदराजस्य मृत्योः अनन्तरं मिस्रदेशात् इस्राएलदेशं प्रत्यागतवान्। (मत्ती २:१३-१५) २.

1333. ईश्वरः ख्रीष्टद्वारा अस्मान् प्रति स्वं प्रकटितवान्। (होशे १२:४-५)

by christorg

द्वितीयविनियमः ५:२-३, व्यवस्था २९:१४-१५, योहनः १:१४, योहनः १२:४५, योहनः १४:६,९ पुरातननियमे परमेश्वरः याकूबेन सह मल्लयुद्धं कृत्वा याकूबस्य साक्षात्कारं कृतवान् . (होशे १२:४-५) पुरातननियमे परमेश्वरः इस्राएलीभिः सह यः सन्धिः कृतवान् सः एव सन्धिः अस्माभिः सह कृतः। (द्वितीयविनियमः ५:२, द्वितीयविनियमः २९:१४-१५) येशुः ख्रीष्टः परमेश्वरस्य महिमा पूर्णः परमेश्वरस्य पुत्रः अस्ति। (योहन् १:१४) परमेश्वरः येशुना, ख्रीष्टेन, स्वं प्रकटितवान्। (योहन् […]

1334. ईश्वरः अस्मान् ख्रीष्टद्वारा विजयं ददाति। (होशे १३:१४)

by christorg

१ कोरिन्थियों १५:५१-५७ पुरातननियमे परमेश्वरः अवदत् यत् सः अस्मान् मृत्युशक्तितः मोचयिष्यति, मृत्युशक्तिं च नाशयिष्यति। (होशे १३:१४) यथा पुरातननियमः भविष्यवाणीं कृतवान्, अन्तिमेषु दिनेषु ये येशुमसीहे विश्वासं कुर्वन्ति ते पुनरुत्थानं प्राप्नुयुः, विजयी च भविष्यन्ति। (१ कोरिन्थियों १५:५१-५७)