Isaiah (sa)

110 of 97 items

1168. यहूदिनः येशुं अङ्गीकृतवन्तः यतः ते न जानन्ति स्म यत् सः ख्रीष्टः अस्ति। (यशायाह १:२-३)

by christorg

योहनः १:९-११, मत्ती २३:३७-३८, लूका ११:४९, रोमियो १०:२१ पुरातननियमग्रन्थे यशायाहः अवदत् यत् परमेश्वरः परमेश्वरस्य सन्तानान्, इस्राएलस्य जनान्, उत्थापितवान् , किन्तु इस्राएलस्य जनाः तत् न अवगच्छन्ति स्म। (यशायाह १:२-३) सः अवदत् यत् ख्रीष्टः स्वजनस्य समीपम् आगतः, किन्तु तस्य स्वजनाः ख्रीष्टं न स्वीकृतवन्तः। (योहन् १:९-११) जनाः, परन्तु ते न इच्छन्ति स्म, सुसमाचारप्रचारकान् च पीडयन्ति स्म । (मत्ती […]

1169. इस्राएलीषु केवलं इस्राएलस्य अवशिष्टाः एव येशुं ख्रीष्टरूपेण विश्वसन्ति।(यशायाह 1:9)

by christorg

यशायाह 10:20-22, यशायाह 37:31-32, जकर्याह 13:8-9, रोमियो 9:27- 29 पुरातननियमग्रन्थे यशायाहः अवदत् यत् परमेश्वरः तान् सर्वान् इस्राएलराष्ट्रस्य कृते न नाशितवान्, किन्तु तेषु केचन त्यक्तवान्। परमेश् वरः अवदत् यत् अवशिष्टाः परमेश् वरस् य समीपं प्रत्यागमिष्यन्ति। (यशायाह १:९, यशायाह १०:२०-२२, यशायाह ३७:३१-२, जकर्याह १३:८-९) येशुना मसीहः इति विश्वासं कृत्वा केवलं इस्राएलस्य अवशिष्टाः एव उद्धारं प्राप्नुयुः। (रोमियो ९:२७-२९)

1170. ईश्वरः अस्मान् बलिदानं कर्तुं न इच्छति, परन्तु सः इच्छति यत् अस्माभिः ख्रीष्टं ज्ञातव्यम्, यः तस्य मिलनस्य मार्गः अस्ति। (यशायाह १:११-१५)

by christorg

पुरातननियमे यशायाहः अवदत् यत् परमेश्वरः बलिदानं बलिदानं च न इच्छति। (यशायाह १:११-१५) पुरातननियमग्रन्थे होशेयः अवदत् यत् परमेश्वरः बलिदानं न इच्छति, अपितु होमबलिदानस्य अपेक्षया परमेश्वरस्य ज्ञानं इच्छति। (होशे ६:६) परमेश्वरः बलिदानस्य अपेक्षया परमेश्वरस्य वचनस्य आज्ञापालनं इच्छति। (१ शमूएल १५:२२) येशुः अस्मान् उद्धारयितुं परमेश्वरस्य इच्छां पूर्णं कर्तुं स्वशरीरं एकवारं सर्वदा अर्पयित्वा अस्मान् पवित्रं कृतवान्। (इब्रानियों १०:४-१०) अनन्तजीवनं […]

1171. ईश्वरः अस्माकं पापं ख्रीष्टस्य रक्तेन शुद्धं कृतवान्। (यशायाह १:१८)

by christorg

इफिसियों १:७, इब्रानियों ९:१४, इब्रानियों १३:१२, प्रकाशितवाक्य ७:१४ पुरातननियमस्य मध्ये यशायाहः अवदत् यत् परमेश्वरः अस्मान् अस्माकं पापात् शुद्धं करिष्यति। (यशायाह १:१८) परमेश्वरः अस्मान् ख्रीष्टस्य रक्तेन शुद्धं कृतवान्। (इब्रानी ९:१४, इब्रानी १३:१२, इफिसी १:७, प्रकाशितवाक्यम् ७:१४)

1172. सर्वाणि राष्ट्राणि ख्रीष्टस्य वचनस्य समीपं समागमिष्यन्ति। (यशायाह २:२)

by christorg

प्रेरितयोः कृत्यम् २:४-१२ पुरातननियमे यशायाहः भविष्यद्वाणीं कृतवान् यत् अन्तिमेषु दिनेषु परमेश्वरस्य मन्दिरयुक्तः पर्वतः प्रत्येकस्य पर्वतस्य उपरि तिष्ठति, सर्वाणि राष्ट्राणि च तस्य समीपं समागमिष्यन्ति। (यशायाह २:२) यदा यरुशलेमनगरे विश्वस्य सर्वेभ्यः यहूदिनः समागताः तदा ते श्रुतवन्तः यत् येशुः ख्रीष्टः अस्ति। (प्रेरितानां कृत्यम् २:४-१२)

1173. सुसमाचारः यरुशलेमनगरे आरभ्य सर्वेषु राष्ट्रेषु प्रचारितः भविष्यति। (यशायाह २:३)

by christorg

लूका २४:४७, प्रेरितयोः कृत्यम् १:८ पुरातननियमे यशायाहः भविष्यवाणीं कृतवान् यत् यरुशलेमनगरे परमेश्वरस्य वचनं प्रचारितं बहवः जनाः श्रोष्यन्ति। (यशायाह २:३) येशुः ख्रीष्टः इति सुसमाचारः यरुशलेमतः आरभ्य सर्वेषु राष्ट्रेषु प्रचारितः भविष्यति। (लूका २४:४७, प्रेरितयोः कृत्यम् १:८)

1174. ख्रीष्टः अस्मान् यथार्थशान्तिं ददाति। (यशायाह २:४)

by christorg

यशायाह ११:६-९, यशायाह ६०:१७-१८, होशे २:१८, मीका ४:३, योहनः १६:८-११, प्रेरितयोः कृत्यम् १७:३१, प्रकाशितवाक्यम् १९:११, प्रकाशितवाक्यम् ७: १७, प्रकाशितवाक्यम् २१:४ पुरातननियमस्य मध्ये यशायाहः भविष्यवाणीं कृतवान् यत् परमेश्वरः जगतः न्यायं करिष्यति, अस्मान् यथार्थशान्तिं च दास्यति। (यशायाह २:४, यशायाह ११:६-९, यशायाह ६०:१७-१८, होशे २:१८, मीका ४:३) सान्त्वनादाता पवित्र आत्मा आगत्य जनान् वदति यत् येशुः ख्रीष्टः इति न […]

1175. ईश्वरः तान् दण्डयति ये येशुं ख्रीष्टं न विश्वसन्ति। (यशायाह २:८-१०)

by christorg

यशायाह २:१८-२१, २ थेस्सलोनिकी १:८-९, प्रकाशितवाक्यम् ६:१४-१७ पुरातननियमस्य मध्ये यशायाहः परमेश्वरं याचितवान् यत् ये परमेश्वरे विश्वासं न कुर्वन्ति, मूर्तिपूजकाः च न क्षमन्तु . (यशायाह २:८-१०) पुरातननियमे यशायाहः मूर्तिपूजकानाम् ईश्वरस्य नाशस्य विषये उक्तवान्। (यशायाह २:१८-२१) पौलुसः अवदत् यत् ये येशुः ख्रीष्टः इति न विश्वसन्ति ते अनन्तकालं यावत् विनश्यन्ति। (२ थेस्सलोनिकी १:८-९) यदा येशुः पृथिव्यां पुनः आगमिष्यति […]

1176. केवलं ईश्वरः ख्रीष्टः च एव महिमाः भवन्ति। (यशायाह २:११, यशायाह २:१७)

by christorg

मत्ती २४:३०-३१, योहन् ८:५४, २ थेस्सलोनिकी १:१०, प्रकाशितवाक्यम् ५:१२-१३, प्रकाशितवाक्यम् ७:१२, प्रकाशितवाक्यम् १९:७ पुरातननियमे, यशायाहः केवलं परमेश्वरस्य उन्नयनस्य विषये अवदत्। (यशायाह २:११, यशायाह २:१७) यदा येशुः पुनः अस्मिन् पृथिव्यां आगच्छति तदा सः स्वशक्त्या महता महिमानेन च आगच्छति। (मत्ती २४:३०-३१) परमेश्वरः येशुं महिमाम् अकरोत् । (योहन् ८:५४) यदा येशुः पुनः आगच्छति तदा वयं तस्य महिमाम् कुर्मः। […]

1177. ख्रीष्टेन भगवतः पृथिव्याः शाखा पुनः स्थापिता भविष्यति। (यशायाह ४:२)

by christorg

यशायाह ११:१, यिर्मयाह २३:५-६, यिर्मयाह ३३:१५-१६, जकर्याह ६:१२-१३, मत्ती १:१,६ पुरातननियमस्य यशायाहः भविष्यवाणीं कृतवान् यत् परमेश्वरस्य वंशजः इस्राएलस्य अवशिष्टानां पुनर्स्थापनं करिष्यति स्म। (यशायाह ४:२) पुरातननियमस्य मध्ये यशायाहः भविष्यवाणीं कृतवान् यत् ख्रीष्टः इस्राएलराष्ट्रस्य उद्धाराय येस्सी-दाऊदयोः वंशजत्वेन आगमिष्यति इति। (यशायाह ११:१, यिर्मयाह २३:५-६, यिर्मयाह ३३:१५-१६) पुरातननियमे जकर्याहः भविष्यवाणीं कृतवान् यत् परमेश्वरस्य वंशजः अस्मिन् पृथिव्यां मन्दिरस्य निर्माणार्थं आगमिष्यति, […]