James (sa)

110 of 14 items

585. मम भ्रातरः, यदा भवन्तः विविधपरीक्षासु पतन्ति तदा सर्वं आनन्दं गणयन्तु, (याकूब 1:2-4)

by christorg

1 कोरिन्थियों 10:13, 1 पत्रुस 1:5-6, उपदेशक 1:10, 2 कोरिन्थियों 5:17 ईश्वरः अनुमन्यते अस्मान् समग्रं कर्तुं परीक्षितव्यम्। (याकूब १:२-४, १ कोरिन्थियों १०:१३) परमेश्वरः अपि अस्मान् रक्षति यदा वयं परीक्षिताः भवेम यतोहि वयं येशुं मसीहः इति विश्वसामः। (१ पत्रुस १:५) परमेश्वरः अस्मान् प्रतिदिनं ख्रीष्टं ज्ञातुं प्रलोभनं कर्तुं अनुमन्यते। ख्रीष्टः परमेश्वरस्य वचनं अस्माकं जीवनस्य रोटिका च अस्ति। […]

५८६.यदि युष्माकं कश्चित् प्रज्ञायाः अभावः अस्ति तर्हि सः ईश्वरं याचतु यः सर्वेभ्यः उदारतया अनिन्दितः च ददाति, तदा तस्मै दीयते। (याकूब १:५)

by christorg

सुभाषितम् २:३-६, सुभाषितम् १:२०-२३, सुभाषितम् ८:१,२२-२६,३५-३६, मत्ती ४:१७,२३ यदा वयं परमेश्वरात् बुद्धिं याचयामः तदा परमेश्वरः अस्मान् बुद्धिं ददाति . (याकूब १:५) पुरातननियमस्य सुभाषितं वदति यत् प्रज्ञा वीथिषु सुसमाचारं प्रसारयति। इदमपि कथ्यते यत् यदि भवान् अस्याः प्रज्ञायाः वाणीं शृणोति तर्हि भवान् ईश्वरं ज्ञास्यति। (सुभाषितम् १:२०-२३, सुभाषितम् २:२-६) पुरातननियमस्य सुभाषितं वदति यत् प्रज्ञा वीथिषु सुसमाचारं प्रसारयति। इदमपि […]

587. अस्माभिः आत्मनः उन्नयनं न कर्तव्यम्। वयं यत् ऊर्ध्वता चिन्तितवन्तः तत् तृणवत् अन्तर्धानं भविष्यति। केवलं ईश्वरस्य वचनं सदा स्थास्यति। (याकूब १:९-११)

by christorg

याकूब १:११, यशायाह ४०:८, लूका १४:८-९, मत्ती २३:१० अस्माभिः स्वस्य उन्नयनं न कर्तव्यम्। वयं यत् ऊर्ध्वता चिन्तितवन्तः तत् तृणवत् अन्तर्धानं भविष्यति। केवलं ईश्वरस्य वचनं सदा स्थास्यति। (याकूब १:९-११, यशायाह ४०:८) एकमात्रः उच्चः ख्रीष्टः अस्ति। (लूका १४:८-९, मत्ती २३:१०)

५८८.धन्यः यः प्रलोभनं सहते, यतः सः अनुमोदितः सन् जीवनस्य मुकुटं प्राप्स्यति यत् भगवता प्रेमिभ्यः प्रतिज्ञातं। (याकूब १:१२)

by christorg

इब्रानियों १०:३६, याकूब ५:११, १ पत्रुस ३:१४-१५, १ पत्रुस ४:१४, १ कोरिन्थियों ९:२४-२७ परमेश्वरस्य इच्छा अस्ति यत् येशुं मसीहरूपेण विश्वासं कर्तुं घोषणां च कर्तुं येशुः ख्रीष्टः इति रूपेण। धन्याः ये तेन सहनमाना प्रलोभनं सहन्ते। यतः ते जीवनस्य मुकुटं प्राप्नुयुः। (याकूब १:१२, इब्रानियों १०:३६, १ पत्रुस ३:१४-१५, १ पत्रुस ४:१४) वयं पुरातननियमग्रन्थे अय्यूबस्य धैर्यस्य परिणामं द्रष्टुं […]

591. स्वतन्त्रतायाः परिपूर्णः नियमः (याकूब 1:25)

by christorg

यिर्मयाह 31:33, स्तोत्रम् 19:7, योहनः 8:32, रोमियो 8:2, 2 कोरिन्थीयः 3:17, स्तोत्रम् 2:12, योहनः 8:38-40 ईश्वरस्य नियमः अस्माकं प्राणान् जीवनं ददाति। (भजनसंहिता १९:७) परमेश्वरः पुरातननियमे प्रतिज्ञातवान् यत् सः अस्माकं हृदयेषु स्वनियमान् स्थापयति। (यिर्मयाह ३१:३३) यः सिद्धः नियमः भवन्तं मुक्तं करोति सः ख्रीष्टस्य सुसमाचारः अस्ति। एतत् सुसमाचारं अस्मान् मुक्तं करोति, परमेश्वरस्य इच्छां कर्तुं च समर्थयति। (याकूब […]

592. अस्माकं गौरवपूर्णः प्रभुः येशुमसीहः (याकूब 2:1)

by christorg

लूका 2:32, योहन् 1:14, इब्रानियों 1:3, 1 कोरिन्थियों 2:8 येशुमसीहः इस्राएलस्य सर्वेषां अन्यजातीयानां च महिमाप्रभुः अस्ति। (याकूब २:१, लूका २:३२, १ कोरिन्थियों २:८) येशुः परमेश्वरः, परमेश्वरस्य पुत्रः अस्ति। (योहन् १:१४, इब्रानी १:३)

593. अतः वदन्तु, तथा च कार्यं कुर्वन्तु, यथा तेषां न्यायः स्वतन्त्रतायाः नियमेन कर्तव्यः (याकूब 2:12)

by christorg

याकूब 2:8, योहन 13:34, योहन् 15:13, मत्ती 5:44, रोमियो 5: 8 वयं स्वतन्त्रतायाः नियमेन ख्रीष्टस्य सुसमाचारेन न्यायं प्राप्नुमः। (याकूब २:१२) ख्रीष्टेन यत् परमं नियमं आज्ञापितं तत् प्रेम यत् आत्मानं उद्धारयति। (याकूब २:८, योहन १३:३४, योहन् १५:१३, मत्ती ५:४४) परमेश्वरः अस्माकं कृते अस्मान् उद्धारयितुं स्वपुत्रस्य वधस्य प्रेमं दत्तवान्। ख्रीष्टः अस्मान् उद्धारयितुं स्वप्राणान् त्यक्तुं प्रेम्णः दत्तवान्। (रोमियो […]

594. श्रद्धा अपि यदि तस्य कार्याणि नास्ति, मृता अस्ति, स्वयमेव भवति। (याकूब २:१७)

by christorg

योहनः १५:४-५, योहनः ८:५६, याकूब २:२१, इब्रानियों ११:३१, याकूब २:२५ यदि जनाः वदन्ति यत् ते येशुः ख्रीष्टः इति विश्वासं कुर्वन्ति, किन्तु विश्वासेन कार्यं न कुर्वन्ति। ते न विश्वसन्ति। (याकूब २:१७) ख्रीष्टः अस्माकं जीवनरेखा अस्ति। ख्रीष्टं विहाय किमपि कर्तुं न शक्यते। (योहन् १५:४-५) अब्राहमः इसहाकं परमेश्वराय अर्पयितुं शक्नोति स्म यतोहि सः विश्वासं करोति स्म यत् ख्रीष्टः […]

595. उपरितः प्रज्ञा (याकूब 3:17)

by christorg

v 1 कोरिन्थियों 2:6-7, 1 कोरिन्थियों 1:24, कोलस्सी 2:2-3, सुभाषितम् 1:2, सुभाषितम् 8:1,22-31 सच्चा प्रज्ञा परमेश्वरस्य स्वयं ख्रीष्टः अस्ति। (१ कोरिन्थियों २:६-७, १ कोरिन्थियों १:२४) ख्रीष्टः परमेश्वरस्य रहस्यम् अस्ति, यस्मिन् सर्वा प्रज्ञा ज्ञानं च निगूढम् अस्ति। (कोलोसियों २:२-३) पुरातननियमस्य भविष्यवाणीं कृतं परमेश्वरस्य बुद्धिः सुभाषितजनाः अस्मिन् पृथिव्यां आगतवन्तः, सः व्यक्तिः च येशुः अस्ति। (सुभाषितम् १:२, सुभाषितम् […]

596. पवित्र आत्मा अस्मान् यावत् ईर्ष्या न करोति तावत् यावत् प्रेम करोति (याकूब 4:4-5)

by christorg

निष्कासन 20:5, निष्कासन 34:14, जकर्याह 8:2 यदा वयं जगत् प्रेम्णामः तदा अस्माकं अन्तः पवित्रात्मा यत् प्रेम्णामः तस्य विषये ईर्ष्याम् अनुभवति। यतः पवित्रात्मा अस्मान् प्रेम करोति। (याकूब ४:४-५) परमेश्वरः ईर्ष्यालुः परमेश्वरः अस्ति। अस्माभिः ईश्वरात् परं किमपि प्रेम न कर्तव्यम्। (निर्गमनम् २०:५, निर्गमनम् ३४:१४, जकर्याह ८:२)