Jeremiah (sa)

110 of 24 items

1266. ईश्वरः अस्मान् सर्वेभ्यः येशुः ख्रीष्टः इति सुसमाचारं प्रचारयितुं आहूतवान्। (यिर्मयाह १:७-८)

by christorg

यिर्मयाह १:१७-१९, प्रेरितयोः कृत्यम् १८:९, प्रेरितयोः कृत्यम् २६:१७-१८ पुरातननियमस्य मध्ये परमेश्वरः यिर्मयाहस्य समीपे आसीत्, यिर्मयाहः मोक्षस्य सुसमाचारं प्रचारयितुं च आज्ञापितवान्। (यिर्मयाह १:७-८, यिर्मयाह १:१७-१९) परमेश् वरः पौलुसः इस्राएल-देशेषु अन्यजातीयेषु च परमेश् वरस् य उद्धारस्य सुसमाचारं प्रचारयितुं प्रेषितवान् । (प्रेरितानां कृत्यम् १८:९, प्रेरितयोः कृत्यम् २६:१७-१८)

1267. इस्राएलीजनाः जीवनजलस्य स्रोतः ईश्वरं ख्रीष्टं च त्यक्तवन्तः आसन्। (यिर्मयाह २:१३)

by christorg

योहनः ४:१३-१४, योहनः ७:३७-३९, प्रकाशितवाक्यम् २१:६, योहनः १:१०-११, प्रेरितयोः कृत्यम् ३:१४-१५ पुरातननियमे इस्राएलीजनाः स्रोतः परमेश्वरं त्यक्तवन्तः जीवजलस्य । (यिर्मयाह २:१३) येशुः अस्मान् पवित्रात्मानं, अनन्तजीवनस्य जलं ददाति। (योहन् ४:१३-१४, योहनः ७:३७-३९, प्रकाशितवाक्यम् २१:६) इस्राएलीजनाः जीवनजलस्य स्रोतः ख्रीष्टं येशुं न स्वीकृतवन्तः अपितु तं मारितवन्तः। (योहन् १:१०-११, प्रेरितयोः कृत्यम् ३:१४-१५)

1268. ईश्वरस्य, अस्माकं पतिस्य ख्रीष्टस्य च समीपं प्रत्यागच्छ। (यिर्मयाह ३:१४)

by christorg

यिर्मयाह २:२, होशे २:१९-२०, इफिसियों ५:३१-३२, २ कोरिन्थियों ११:२, प्रकाशितवाक्यम् १९:७, प्रकाशितवाक्यम् २१:९ पुरातननियमस्य मध्ये परमेश्वरः अस्मान् भ्रमितुं वदति ईश्वरं, अस्माकं पतिं प्रति। (यिर्मयाह ३:१४) पुरातननियमे इस्राएलीजनाः युवावस्थायां परमेश्वरं पतिरूपेण प्रेम्णा पश्यन्ति स्म। (यिर्मयाह २:२) पुरातननियमे परमेश्वरः अवदत् यत् सः इस्राएलस्य जनानां विवाहं करिष्यति, तेषां सह सदा निवसति च। (होशे २:१९-२०) मण्डपत्वेन वयं ख्रीष्टस्य वधूः […]

1269. ख्रीष्टः सच्चः गोपालकः अस्ति यः परमेश्वरस्य स्वस्य हृदयस्य पश्चात् अस्ति, अस्मान् पोषयिष्यति। (यिर्मयाह ३:१५)

by christorg

यिर्मयाह २३:४, इजकिएल ३४:२३, इजकिएल ३७:२४, योहनः १०:११,१४-१५, इब्रानी १३:२०, १ पत्रुसः २:२५, प्रकाशितवाक्यम् ७:१७ पुरातननियमे, परमेश्वरः अस्मान् अवदत् यत् सः अस्मान् पोषणार्थं रक्षणार्थं च सच्चा गोपालकं प्रेषयिष्यति। (यिर्मयाह ३:१५, यिर्मयाह २३:४, इजकिएल ३४:२३, इजकिएल ३७:२४) येशुः सच्चः गोपालकः अस्ति यः अस्मान् उद्धारयितुं स्वप्राणान् समर्पितवान्। (योहन् १०:११, योहनः १०:१४-१५, इब्रानियों १३:२०, १ पत्रुस २:२५) अस्माकं […]

1270. ईश्वरः अस्मान् स्वसन्ततिं करोति यदा वयं येशुं ख्रीष्टरूपेण विश्वसामः। (यिर्मयाह ३:१९)

by christorg

१ योहनः ५:१, योहनः १:११-१३, रोमियो ८:१५-१६, २ कोरिन्थीय ६:१७-१८, गलाती ३:२६, गलाती ४:५-७, इफिसी १:५ , १ योहन् ३:१-२ पुरातननियमे परमेश्वरः इस्राएलीयान् स्वसन्ततिं कर्तुं निश्चयं कृतवान्। (यिर्मयाह ३:१९) ये येशुं मसीहः इति विश्वासं कुर्वन्ति ते परमेश्वरस्य सन्तानाः भवन्ति। (१ योहन ५:१, योहन् १:११-१३, रोमियो ८:१५-१६, २ कोरिन्थीय ६:१७-१८, गलाती ३:२६, गलाती ४:५-७, इफिसी १:५, […]

1271. इस्राएलीजनाः ईश्वरस्य सन्धिं ख्रीष्टे न विश्वसन्ति स्म, किन्तु यदि केवलं मन्दिरं भवति तर्हि ते सुरक्षिताः भविष्यन्ति इति विश्वासं कुर्वन्ति स्म। (यिर्मयाह ७:९-११)

by christorg

मत्ती २१:१२-१३, मरकुस ११:१७, लूका १९:४६ पुरातननियमे इस्राएलीजनाः विश्वासं कुर्वन्ति स्म यत् यदि ते परमेश्वरस्य विरुद्धं पापं कुर्वन्ति चेदपि यदि ते मन्दिरं प्रविशन्ति तर्हि तेषां उद्धारः भविष्यति। (यिर्मयाह ७:९-११) येशुः यहूदिनः मन्दिरात् बहिः निष्कासितवान् यतः ते मन्दिरं लुटेराणां गुहारूपेण परिणमयन्ति स्म । (मत्ती २१:१२-१३, मरकुस ११:१७, लूका १९:४६)

1272. यतः इस्राएलीजनाः ख्रीष्टे विश्वासं न कुर्वन्ति स्म, तस्मात् ईश्वरः तस्य मन्दिरस्य नाशं कृतवान् यस्मिन् इस्राएलीजनाः आश्रिताः आसन्। (यिर्मयाह ७:१२-१४)

by christorg

मत्ती २४:१-२, मरकुस १३:१-२ पुरातननियमे परमेश्वरः तस्य मन्दिरस्य विनाशस्य विषये उक्तवान् यस्मिन् इस्राएलस्य जनाः इस्राएलस्य दुष्टतायाः कारणात् आश्रिताः आसन्। (यिर्मयाह ७:१२-१४) येशुः अवदत् यत् इस्राएलीजनाः यस्मिन् मन्दिरे आश्रिताः आसन्, तत् मन्दिरं नष्टं भविष्यति। (मत्ती २४:१-२, मरकुस १३:१-२)

1273. केवलं ख्रीष्टस्य ज्ञानेन ख्रीष्टस्य क्रूसस्य सन्देशे च गर्वम् कुर्वन्तु। (यिर्मयाह ९:२३-२४)

by christorg

गलाती ६:१४, फिलिप्पी ३:३, १ योहन् ५:२०, १ कोरिन्थीय १:३१, २ कोरिन्थीय १०:१७ पुरातननियमे परमेश्वरः इस्राएलीयान् अवदत् यत् ते स्वस्य विषये गर्वं न कुर्वन्तु, किन्तु परमेश्वरं ज्ञात्वा गर्वं कर्तुं। (यिर्मयाह ९:२३-२४) प्रभुना येशुमसीहस्य क्रूसे विहाय अस्माकं किमपि गर्वः नास्ति। (गलाती ६:१४, फिलिप्पियों ३:३, १ कोरिन्थियों १:३१, २ कोरिन्थीय १०:१७) ख्रीष्टः अस्मान् परमेश्वरं ज्ञातुं कृतवान्। अपि […]

1274. यदि कोऽपि युष्माकं कृते येशुः ख्रीष्टः इति अतिरिक्तं अन्यत् सुसमाचारं प्रचारयति तर्हि सः शापितः भवतु। (यिर्मयाह १४:१३-१४)

by christorg

मत्ती ७:१५-२३, २ पत्रुस २:१, गलाती १:६-९ पुरातननियमे परमेश्वरः अवदत् यत् परमेश्वरेण न प्रेषिताः भविष्यद्वादिः मिथ्याप्रकाशनस्य भविष्यद्वाणीं कुर्वन्ति। (यिर्मयाह १४:१३-१४) अस्माभिः सावधानता भवितुमर्हति यत् मिथ्याभविष्यद्वादिभिः न वञ्चिताः भवेम। (मत्ती ७:१५-२३, २ पत्रुस २:१) येशुः ख्रीष्टः इति सुसमाचारस्य अतिरिक्तं अन्यः कोऽपि सुसमाचारः नास्ति। यः कश्चित् अन्यं सुसमाचारं प्रचारयति सः शापितः भविष्यति। (गलाती १:६-९)

1275. शापिताः ते येषां हृदयं ईश्वरतः भ्रमति ये ख्रीष्टं न प्रेम्णा भवन्ति। (यिर्मयाह १७:५)

by christorg

यिर्मयाह १७:१३, १ कोरिन्थियों १६:२२ पुरातननियमे परमेश्वरः अवदत् यत् ये हृदयेषु परमेश्वरात् विमुखाः भवन्ति ते शापिताः भविष्यन्ति। (यिर्मयाह १७:५, यिर्मयाह १७:१३) यः कश्चित् ख्रीष्टे येशुना प्रेम न करोति सः शापितः अस्ति। (१ कोरिन्थियों १६:२२)