John (sa)

110 of 74 items

172. ख्रीष्टः, यः परमेश्वरस्य वचनम् अस्ति (योहन् १:१)

by christorg

योहनः १:२, योहनः १:१४, प्रकाशितवाक्यम् १९:१३ ख्रीष्टः परमेश्वरस्य वचनम् अस्ति। ख्रीष्टः परमेश्वरेण सह मिलित्वा स्ववचनेन स्वर्गं पृथिवीं च निर्मितवान्। (योहन् १:१-३) ख्रीष्टः च अस्मिन् पृथिव्यां भौतिकरूपेण आगतः यत् वयं द्रष्टुं शक्नुमः। सः येशुः अस्ति। (योहन् १:१४) येशुः रक्ते निमग्नं वस्त्रं धारयति स्म, तस्य उपनाम परमेश्वरस्य वचनम् अस्ति । (प्रकाशितवाक्यम् १९:१३) येशुः परमेश्वरस्य वचनस्य माध्यमेन स्वं […]

173. ख्रीष्टः, यः परमेश्वरेण सह स्वर्गं पृथिवीं च निर्मितवान् (योहन् 1:2-3)

by christorg

उत्पत्तिः 1:1, स्तोत्रम् 33:6, कोलस्सी 1:15-16, इब्रानियों 1:2 परमेश्वरः वचनेन स्वर्गं पृथिवीं च सृष्टवान् ईश्वरस्य । (उत्पत्तिः १:१, स्तोत्रम् ३३:६) ख्रीष्टः परमेश्वरेण सह स्वर्गं पृथिवीं च सृष्टवान्। (योहन् १:२-३, कोलस्सी १:१५-१६, इब्रानी १:२)

174. येशुः, यः परमेश्वरः अस्ति (योहन् १:१)

by christorg

१ योहनः ५:२०, योहनः २०:२८, तीतुसः २:१३, स्तोत्रम् ४५:६, इब्रानियों १:८, योहनः १०:३०,३३ येशुः परमेश्वरः अस्ति। वयं पवित्रत्रिएकेश्वरे विश्वासं कुर्मः। वयं पित्रे परमेश्वरे, पुत्रे परमेश्वरे, पवित्रात्मने परमेश्वरे च विश्वसामः। येशुः परमेश्वरः पुत्रः अस्ति। (योहन् १:१) येशुः परमेश्वरः पुत्रः अस्ति। (१ योहन ५:२०, योहनः २०:२८, तीतुस २:१३) पुरातननियमे परमेश्वरस्य पुत्रः परमेश्वरः इति उच्यते। (भजनसंहिता ४५:६, इब्रानियों […]

176. ख्रीष्टः, यः सत्जीवनम् अस्ति (योहन् १:४)

by christorg

१ योहनः ५:११, योहनः ८:११-१२, योहनः १४:६, योहनः ११:२५, कोलस्सी ३:४ ख्रीष्टे जीवनम् अस्ति। (योहन् १:४) मसीहे अस्माकं अनन्तजीवनम् अस्ति। (१ योहन ५:११-१२) ख्रीष्टः एव अस्माकं जीवनम् अस्ति। (योहन् १४:६, योहन् ११:२५, कोलस्सी ३:४)

177. ख्रीष्टः, यः सच्चा प्रकाशः अस्ति (योहन् 1:9)

by christorg

यशायाह 9:2, यशायाह 49:6, यशायाह 42:6, यशायाह 51:4, लूका 2:28-32, योहनः 8:12, योहनः 9 :५, योहनः १२:४६ पुरातननियमे परमेश्वरः प्रतिज्ञातवान् यत् सः ख्रीष्टं सर्वेषां प्रकाशः भवितुम् अस्मिन् पृथिव्यां प्रेषयिष्यति। (यशायाह ९:२, यशायाह ४९:६, यशायाह ४२:६, यशायाह ५१:४) ख्रीष्टः प्रकाशरूपेण अस्मिन् पृथिव्यां आगतः। सः येशुः अस्ति। (योहन् १:९, लूका २:२८-३२) येशुः अपि प्रकाशितवान् यत् सः जगतः […]

178. यदा वयं येशुं ख्रीष्टं इति विश्वसामः तदा वयं परमेश्वरस्य सन्तानाः भवेम। (योहन् १:१२)

by christorg

१ योहनः ५:१, योहनः २०:३१ बाइबिलस्य लेखनस्य उद्देश्यं येशुं मसीहः इति विश्वासः, उद्धारः च अस्ति। (योहन् २०:३१) २.

183. ख्रीष्टः, यः अनुग्रहेण सत्येन च परिपूर्णः अस्ति (योहन् १:१४)

by christorg

निष्कासनम् ३४:६, स्तोत्रम् २५:१०, स्तोत्रम् २६:३, स्तोत्रम् ४०:१०, योहनः १४:६, योहनः ८:३२, योहनः १: 17 सत्यं अनुग्रहं च केवलं ईश्वरस्य एव गुणाः सन्ति। (निर्गमन ३४:६, स्तोत्रम् २५:१०, स्तोत्रम् २६:३, स्तोत्रम् ४०:१०) ख्रीष्टः परमेश्वरवत् सत्येन अनुग्रहेण च परिपूर्णः अस्ति। (योहन् १:१४, योहन १:१७) येशुः सत् सत्यः ख्रीष्टः अस्ति, यः अस्मान् मुक्तं करोति। (योहन् ८:३२) २.

184. ख्रीष्टः, यः एकमात्रः परमेश्वरः, यः पितुः कोष्ठे अस्ति (योहन् १:१८)

by christorg

निर्गमनम् ३३:२०, मत्ती ११:२७, १ तीमुथियुसः ६:१६, स्तोत्रम् २:७, योहनः ३:१६ , १ योहनः ४:९ जगति कोऽपि ईश्वरं न दृष्टवान्। यदा मनुष्यः ईश्वरं पश्यति तदा सः म्रियते। (निर्गमन ३३:२०, १ तीमुथियुस ६:१६) किन्तु एकमात्रः परमेश्वरः यः परमेश्वरेण सह आसीत् सः अस्माकं समक्षं प्रकटितः। सः येशुः अस्ति। (भजनसंहिता २:७, योहनः १:१८, मत्ती ११:२७) परमेश्वरः अस्मान् उद्धारयितुं […]

185. येशुः, परमेश्वरस्य मेषः यः जगतः पापं हरति (योहन् 1:29)

by christorg

निष्कासन 12:3, निष्कासन 29:38-39, प्रेरितयोः कृत्यम् 8:31-35, यशायाह 53:5-11, प्रकाशितवाक्यम् 5 :६-७,१२, पुरातननियमे परमेश्वरः अस्मान् अवदत् यत् द्वारस्तम्भेषु मेषस्य रक्तं स्थापयित्वा निस्तारपर्वणि मांसं खादामः। एषा परमेश्वरस्य पूर्वाभासः अस्ति यत् ख्रीष्टः भविष्ये अस्माकं कृते किं पातयिष्यति। (निर्गमन १२:३) पुरातननियमे पापक्षमायाः कृते परमेश्वराय बलिदानरूपेण मेषशावकः अर्पितः आसीत् । एतत् परमेश्वरस्य दर्शयति यत् भविष्ये अस्माकं कृते ख्रीष्टः बलिदानं […]