Job (sa)

110 of 15 items

1021. शैतानः अपि ईश्वरस्य वशं वर्तते। (अय्यूब १:१२)

by christorg

अय्यूब २:४-७, १ शमूएल १६:१४, १ राजा २२:२३, २ शमूएल २४:१, १ इतिहास २१:१, २ कोरिन्थियों १२:७ पुरातननियमे परमेश्वरः शैतानस्य अनुमतिं दत्तवान् अय्यूबस्य सम्पत्तिं स्पृशितुं, किन्तु सः अय्यूबस्य जीवनं स्पृशितुं न अनुमन्यते स्म। (अय्यूब १:१२, अय्यूब २:४-७) पुरातननियमस्य मध्ये यः दुष्टात्मा शाऊलं व्याकुलं करोति स्म सः अपि परमेश्वरस्य वशं आसीत्। (१ शमूएल १६:१४) पुरातननियमे परमेश्वरः […]

1022. ईश्वरस्य सार्वभौमत्वं सर्वं ख्रीष्टं प्रति निर्देशयति। (अय्यूब १:२१-२२)

by christorg

यशायाह ४५:९, रोमियो ११:३२-३६, अय्यूब ४१:११, यशायाह ४०:१३, यशायाह ४५:९, यिर्मयाह १८:६ पुरातननियमस्य दुःखं प्राप्य अय्यूबः तत् जानाति स्म सर्वं ईश्वरतः आगतं, ईश्वरस्य स्तुतिं च कृतवान्। (अय्यूब १:२१-२२) ईश्वरः अस्मान् निर्मितवान्। अतः वयं ईश्वरं प्रति शिकायतुं न शक्नुमः। (अय्यूब ४१:११, यशायाह ४५:९, यशायाह ४०:१३, यिर्मयाह १८:६) परमेश्वरः सर्वेषां मानवानाम् आज्ञापालनं असम्भवं कृतवान्, अतः सः सर्वान् […]

1023. शैतानः अस्मान् भक्षयितुम् परितः गच्छति।(अय्यूब 1:7)

by christorg

अय्यूब 2:2, इजकिएल 22:25, 1 पत्रुस 5:8, लूका 22:31, 2 कोरिन्थियों 2:11, 2 कोरिन्थियों 4:4, इफिसी 4 :27, इफिसियों 6:11, प्रकाशितवाक्य 12:9, प्रकाशितवाक्य 20:10 शैतानः मनुष्याणां प्राणान् भक्षयितुम् पृथिव्यां भ्रमति। (अय्यूब १:७, अय्यूब २:२, इजकिएल २२:२५) शैतानः अद्यापि विश्वासिनां वञ्चनाय परितः गच्छति। अतः अस्माभिः धीराः, जागरूकाः च भवेयुः। (१ पत्रुस ५:८, लूका २२:३१, २ कोरिन्थियों […]

1024. ख्रीष्टः यः अस्माकं आरोपकः शैतानं भग्नवान् (अय्यूब 1:9-11)

by christorg

अय्यूब 2:5, प्रकाशितवाक्यम् 12:10, 1 योहन् 3:8 पुरातननियमस्य मध्ये शैतानः अय्यूबस्य उपरि परमेश्वरस्य आरोपं कृतवान्। (अय्यूब १:९-११, अय्यूब २:५) ख्रीष्टः अस्माकं आरोपकान् भग्नवान्। (१ योहन ३:८) यः शैतानः अस्मान् आरोपयति स्म, सः ख्रीष्टस्य सामर्थ्येन बहिः निष्कासितः भविष्यति, अनन्तकालं यावत् नरके पीडितः भविष्यति। (प्रकाशितवाक्यम् १२:१०, प्रकाशितवाक्यम् २०:१०)

1025. अस्मान् ख्रीष्टस्य साक्षात्कारं कर्तुं परमेश्वरस्य योजना: वेदना (अय्यूब 2:10)

by christorg

व्यवस्था 8:3, याकूब 5:11, इब्रानियों 12:9-11 पुरातननियमस्य मध्ये अय्यूबः दुःखानां माध्यमेन परमेश्वरं अधिकं गभीरं ज्ञातवान्। (अय्यूब २:१०, याकूब ५:११) पुरातननियमे परमेश्वरः इस्राएलस्य जनान् विनयितवान्, तेषां क्षुधार्तं च कृतवान् यत् ते अवगन्तुं शक्नुवन्ति यत् जनाः परमेश्वरस्य सर्वैः वचनैः जीवन्ति। (द्वितीयविधान ८:३) परमेश्वरः अपि दुःखं ख्रीष्टस्य विषये अस्माकं अवगमनं गभीरं कर्तुं अनुमन्यते। (इब्रानी १२:९-११)

1026. समुद्रस्य तरङ्गयोः उपरि चरति स्म ख्रीष्टः (अय्यूब 9:8)

by christorg

अय्यूब 26:11, मत्ती 14:25, मरकुस 6:47-48, योहन् 6:19, मत्ती 8:24-27 पुरातननियमे, ईश्वरः समुद्रस्य तरङ्गं पदातिना समुद्रं शान्तं कर्तुं भर्त्सितवान्। (अय्यूब ९:८, अय्यूब २६:११) येशुः अपि समुद्रस्य उपरि गत्वा समुद्रं भर्त्सयित्वा शान्तं कृतवान् । (मत्ती १४:२५, मरकुस ६:४७-४८, योहन ६:१९, मत्ती ८:२४-२७)

1027. अस्माकं मध्यस्थत्वेन ख्रीष्टः (अय्यूब 9:32-33)

by christorg

1 तीमुथियुस 2:5, 1 योहन 2:1-2, इब्रानी 8:6, इब्रानी 9:15, इब्रानी 12:24 पुरातननियमस्य मध्ये अय्यूबः ज्ञात्वा शोचति स्म यत् ईश्वरस्य स्वस्य च मध्ये मध्यस्थः नासीत्। (अय्यूब ९:३२-३३) येशुः ख्रीष्टः परमेश्वरस्य अस्माकं च मध्यस्थः अस्ति। (१ तीमुथियुस २:५, इब्रानियों ८:६) येशुः अस्माकं पापानाम् प्रायश्चित्तः अभवत्, अस्माकं परमेश्वरस्य च मध्यस्थः अभवत् । (१ योहन् २:१-२, इब्रानियों ९:१५, […]

1028. सर्वे पापे जायन्ते । (अय्यूब १४:१-४)

by christorg

स्तोत्रम् ५१:५, रोमियो ३:२३, रोमियो ५:१२, इफिसियों २:१-३ सर्वे जनाः पापे जायन्ते। (अय्यूब १४:१-४, स्तोत्रम् ५१:५) सर्वे पापिनः सन्ति, पापं च कुर्वन्ति। (रोमियो ३:२३, रोमियो ५:१२, इफिसी २:१-३)

1029. मम अधिवक्ता उच्चस्थाने अस्ति (अय्यूब 16:19)

by christorg

1 तीमुथियुस 2:5, 1 योहन 2:1-2, इब्रानी 8:6, इब्रानी 9:15, इब्रानी 12:24, मत्ती 21:9, मरकुस 11: ९-१० पुरातननियमग्रन्थे अय्यूबः स्वर्गे स्वस्य अभिलेखं दृष्टवान्। (अय्यूब १६:१९) येशुः अस्माकं पापस्य प्रायश्चित्तः अभवत् तथा च सः परमेश्वरस्य समक्षं अस्माकं अधिवक्ता अभवत्। (१ तीमुथियुस २:५, १ योहनः २:१-२, इब्रानी ८:६, इब्रानी ९:१५, इब्रानी १२:२४)

1030. अहं जानामि यत् मम मोक्षदाता जीवति, सः उत्तरदिने पृथिव्यां तिष्ठति (अय्यूब 19:25)

by christorg

1 तीमुथियुस 2:5, 1 योहन 2:1-2, इब्रानियों 8:6, इब्रानियों 9: १५, इब्रानियों १२:२४, मत्ती २१:९, मरकुस ११:९-१० पुरातननियमस्य मध्ये अय्यूबः जानाति स्म यत् अस्माकं मोक्षदाता अस्मिन् पृथिव्यां आगमिष्यति। (अय्यूब १९:२५) येशुः अस्माकं पापस्य प्रायश्चित्तः भूत्वा अस्मान् मोचितवान् । (१ योहन २:१-२, इब्रानियों १२:२४) येशुः मसीहः अस्ति यः अस्मान् मोचितवान्। (इब्रानियों ९:१५, १ तीमुथियुस २:५, इब्रानियों […]