Jonah (sa)

4 Items

1340. ख्रीष्टः अस्मान् उद्धारयितुं मृतः। (योना १:१२-१५)

by christorg

योहन् ११:४९-५२, मरकुस १०:४५ पुरातननियमे योनाः भविष्यद्वादिः समुद्रे क्षिप्तः, ये तूफानेन सह मिलितवन्तः तेषां उद्धाराय। (योना १:१२-१५) येशुः अपि अस्मान् उद्धारयितुं मृतः। (योहन् ११:४९-५२, मरकुस १०:४५)

1341. योनासस्य चिह्नम् : ख्रीष्टः अस्माकं पापानाम् कृते मृतः तृतीयदिने पुनरुत्थापितः। (योना १:१७)

by christorg

योना २:१०, मत्ती १२:३९-४१, मत्ती १६:४, १ कोरिन्थियों १५:३-४ पुरातननियमस्य मध्ये योना भविष्यद्वादिः महता मत्स्येन निगलितः पुनः मत्स्यात् वमनं कृतवान् दिनत्रयानन्तरं । (योना १:१७, योना २:१०) पुरातननियमस्य भविष्यद्वादिनो योनाः चिह्नं त्रिदिनानन्तरं ख्रीष्टस्य मृत्युः पुनरुत्थानस्य च पूर्वाभासं कर्तुं आसीत्। (मत्ती १२:३९-४१, मत्ती १६:४) यथा पुरातननियमः भविष्यवाणीं कृतवान्, येशुः ख्रीष्टः तृतीयदिने मृतः मृतात् पुनरुत्थापितः च। (१ कोरिन्थियों […]

1342. यहूदिनः ख्रीष्टं न गृहीतवन्तः। (योना ३:४-५)

by christorg

मत्ती ११:२०-२१, लूका १०:९-१३, मत्ती १२:४१, योहन १:११-१२ पुरातननियमे नीनवेनगरस्य सर्वे जनाः परमेश्वरस्य वचनं श्रुत्वा पश्चात्तापं कृतवन्तः योना भविष्यद्वादिना न्यायः प्रदत्तः। (योना ३:४-५) यदि येशुना सोर-सिदोन-नगरयोः यत्किमपि सामर्थ्यं कृतं तत् सर्वं यदि येशुना कृतं स्यात् तर्हि तत्रत्याः जनाः पश्चात्तापं करिष्यन्ति स्म । (मत्ती ११:२०-२१, लूका १०:९-१३) न्यायसमये नीनवेनगरस्य जनाः यहूदीनां निन्दां करिष्यन्ति। यतः ख्रीष्टस्य आगमनसमये […]

1343. ईश्वरः इच्छति यत् सर्वे जनाः येशुः ख्रीष्टः इति विश्वासं कृत्वा मोक्षं प्राप्नुयुः। (योना ४:८-११)

by christorg

१ तीमुथियुस २:४, २ पत्रुस ३:९, योहन् ३:१६, रोमियो १०:९-११ पुरातननियमस्य मध्ये योना भविष्यद्वादिः क्रुद्धः अभवत् यदा सः नीनवेनगरस्य जनाः पश्चात् पश्चात्तापं कृतवन्तः ईश्वरस्य वचनं श्रुत्वा। परमेश्वरः अस्य क्रुद्धस्य भविष्यद्वादिनं योनाम् अवदत् यत् परमेश्वरः सर्वेभ्यः प्रेम करोति, तान् उद्धारयितुम् इच्छति च। (योना ४:८-११) परमेश्वरः इच्छति यत् सर्वे जनाः येशुः ख्रीष्टः इति विश्वासं कृत्वा मोक्षं प्राप्नुयुः। […]