Joshua (sa)

110 of 15 items

904. परमेश्वरः विश्वसुसमाचारप्रचारस्य प्रतिज्ञां कृतवान् (यहोशू 1:2-5)

by christorg

मत्ती 20:18-20, मरकुस 16:15-16, प्रेरितयोः कृत्यम् 1:8 पुरातननियमस्य मध्ये परमेश्वरः यहोशूम् अवदत् यत् सः कनानदेशं पूर्णतया कब्जयिष्यति। (यहोशू १:२-५) येशुः अस्मान् विश्वसुसमाचारप्रचारं कर्तुं आज्ञां दत्तवान्, विश्वसुसमाचारप्रचारं च प्रतिज्ञातवान्। (मत्ती २८:१८-२०, मरकुस १६:१५-१६, प्रेरितयोः कृत्यम् १:८)

905. ख्रीष्टः यः अस्मान् अनन्तविश्रामं दास्यति (यहोशू 1:13)

by christorg

व्यवस्था 3:20, व्यवस्था 25:19, इब्रानियों 4:8-9, इब्रानी 6:17-20 पुरातननियमस्य मध्ये परमेश्वरः प्रतिज्ञातवान् यत् सः… इस्राएलीजनाः कनानदेशं प्रविशन्तः। (यहोशू १:१३, द्वितीयविनियमः ३:२०, द्वितीयनियमः २५:१९) पुरातननियमग्रन्थे परमेश्वरः इस्राएलीभ्यः यत् विश्रामं दत्तवान् तत् सिद्धं शाश्वतं च विश्रामं न भवति। (इब्रानियों ४:८-९) परमेश्वरः अस्मान् येशुना, ख्रीष्टेन, सम्पूर्णं अनन्तं च विश्रामं दत्तवान्। (इब्रानी ६:१७-२०)

906. येशुना वंशावलीयां राहाबः (यहोशू 2:11, यहोशू 2:21)

by christorg

यहोशू 6:17,25, याकूब 2:25, मत्ती 1:5-6 पुरातननियमस्य राहाबः श्रुतवान् यत् परमेश्वरः किं कृतवान् इस्राएलस्य जनाः इस्राएलस्य परमेश् वरं सत् परमेश् वरम् इति विश् वासं कृतवन्तः। अतः राहाबः यिर्मयाहिको-नगरस्य गुप्तचर्याम् आगतान् इस्राएल-गुप्तचरान् गोपितवान् । (यहोशू २:११, यहोशू २:२१, याकूब २:२५) यिर्मयाहिकों जित्वा इस्राएलीजनाः राहाबं तस्याः परिवारं च उद्धारितवन्तः। (यहोशू ६:१९, यहोशू ६:२५) राहबस्य वंशजत्वेन येशुः ख्रीष्टः […]

907. स्वसन्ततिभ्यः परमेश्वरं ख्रीष्टं च शिक्षयन्तु यः अस्माकं मार्गदर्शनं कृतवान् (यहोशू 4:6-7)

by christorg

यहोशू 4:21-22, 2 तीमुथियुस 3:15, निष्कासन 12:26-27, व्यवस्था 32:7, स्तोत्रम् 44:1 इ पुरातननियमः, परमेश्वरः इस्राएलस्य जनान् आज्ञां दत्तवान् यत् तेभ्यः परमेश्वरेण दत्तस्य मोक्षस्य विषये शिक्षयन्तु। (यहोशू ४:६-७, यहोशू ४:२१-२२, निष्कासन १२:२६, व्यवस्था ३२:७, स्तोत्रम् ४४:१) अस्माभिः पुरातननवनियमयोः माध्यमेन अस्माकं बालकान् शिक्षितव्यं यत् येशुः एव मसीहः यः अस्मान् उद्धारितवान्। (२ तीमुथियुस ३:१५) १.

910. ईश्वरः ख्रीष्टश्च अन्यजातीयेषु दयां कुर्वन्ति। (यहोशू ९:९-११)

by christorg

यहोशू १०:६-८, मत्ती १५:२४-२८ पुरातननियमस्य मध्ये गिबियोनीजनाः यहोशूम् आहूतवन्तः यत् सः स्वजनं दासरूपेण स्थापयतु। (यहोशू ९:९-११) पुरातननियमे यदा गिबियोनीजनाः अन्यैः गोत्रैः आक्रमणं कृतवन्तः तदा यहोशू तान् उद्धारितवान् । (यहोशू १०:६-८) यदा तस्याः उत्पत्तिः स्वकन्यायाः चिकित्सां कर्तुं येशुं याचितवान् तदा येशुः तस्याः पुत्रीं चिकित्सां कृतवान् । (मत्ती १५:२४-२८) परमेश्वरः ख्रीष्टः च इति नाम्ना येशुः अन्यजातीयानां प्रति […]

911. ईश्वरः ख्रीष्टश्च अन्यजातीयानां मोक्षाय कार्यं कुर्वन्ति। (यहोशू १०:१२-१४)

by christorg

यशायाह ९:१, मत्ती १५:२७-२८, लूका १७:११-१८, मत्ती ४:१२-१७, मरकुस १:१४ पुरातननियमस्य मध्ये यहोशूः गिबोनीयान् उद्धारितवान् ये क इस्राएलीभिः सह सम्झौता। (यहोशू १०:१२-१४) पुरातननियमग्रन्थे पूर्वं कथितं यत् परमेश्वरः अन्यजातीयानां महिमाम् करिष्यति। (यशायाह ९:१) मसीहः इति नाम्ना येशुः अन्यजातीयानां कृते सुसमाचारं प्रचारितवान्, पुरातननियमस्य भविष्यद्वाणीनुसारं मोक्षं च प्रदत्तवान्। (मत्ती १५:२७-२८, लूका १७:११-१८, मत्ती ४:१२-१७, मरकुस १:१४)

912. ख्रीष्टः शैतानस्य शिरसि पदानि स्थापयति (यहोशू १०:२३-२४)

by christorg

स्तोत्रम् ११०:१, रोमियो १६:२०, १ कोरिन्थियों १५:२५, १ योहनः ३:८, मत्ती २२:४३-४४, मरकुस १२:३५-३६ , लूका २०:४१-४३, प्रेरितयोः कृत्यम् २:३३-३६, इब्रानियों १:१३, इब्रानियों १०:१२-१३ पुरातननियमस्य मध्ये यहोशूः स्वसेनापतिभ्यः आज्ञां दत्तवान् यत् ते उत्पत्तिकालस्य राजानां शिरः पदाति ये गिबियोनीजनानाम् उपरि आक्रमणं कृतवन्तः। (यहोशू १०:२३-२४) पुरातननियमस्य पूर्वानुमानं कृतम् आसीत् यत् परमेश्वरः ख्रीष्टस्य ख्रीष्टस्य शत्रून् पदातिम् अकुर्वत्। (भजनसंहिता […]

913. यदा ख्रीष्टः अस्माभिः सह भविष्यति तदा वयं जगति सुसमाचारप्रचारं करिष्यामः। (यहोशू १४:१०-१२)

by christorg

उत्पत्तिः २६:३-४, मत्ती २८:१८-२० परमेश्वरः अब्राहमस्य कृते अवदत् यत् अब्राहमस्य वंशजाः बहुसंख्याकाः भविष्यन्ति तथा च जगतः अधः सर्वे जनाः अब्राहमस्य वंशजस्य ख्रीष्टस्य माध्यमेन धन्याः भविष्यन्ति। (उत्पत्तिः २६:३-४) पुरातननियमग्रन्थे ८० वर्षीयः कालेबः यहोशूआनाम् आह यत् सः अनाकपर्वतं याचयितुम् यतः यदि परमेश्वरः तस्य समीपे अस्ति तर्हि सः अनाकपर्वतं बहिः निष्कासयितुं शक्नोति। (यहोशू १४:१०-१२) येशुः ख्रीष्टः अस्मान् जगति […]

914. विश्वसुसमाचारप्रचारं मा विलम्बं कुरुत। (यहोशू १८:२-४)

by christorg

इब्रानियों १२:१, १ कोरिन्थियों ९:२४, फिलिप्पियों ३:८, प्रेरितयोः कृत्यम् १९:२१, रोमियो १:१५, रोमियो १५:२८ पुरातननियमस्य मध्ये यहोशूः तान् गोत्रान् अवदत् ये तत् कृतवन्तः कनानदेशं न प्राप्नुवन्तु, मा विलम्बं कृत्वा तेभ्यः दत्तं कनानदेशं जितुम् गच्छन्तु। (यहोशू १८:२-४) पौलुसः शीघ्रं विश्वसुसमाचारप्रचारं कर्तुं स्वस्य सम्पूर्णं जीवनं जोखिमं कृतवान् । (प्रेरितानां कृत्यम् ९:२१, रोमियो १:१५, रोमियो १५:२८) बाइबिले बहवः […]

915. ख्रीष्टः, शरणनगरम् (यहोशू २०:२-३, यहोशू २०:६)

by christorg

लूका २३:३४, प्रेरितयोः कृत्यम् ३:१४-१५,१७, इब्रानी ६:२०, इब्रानियों ९:११-१२ पुरातननियमे , ईश्वरः इस्राएलीजनानाम् आज्ञां दत्तवान् यत् ते एकं शरणनगरं निर्मायन्तु यत्र ये जनाः यदृच्छया मनुष्यस्य वधं कृतवन्तः ते पलायितुं शक्नुवन्ति। (यहोशू २०:२-३, यहोशू २०:६) इस्राएलस्य जनाः येशुः ख्रीष्टः इति न जानन्ति स्म, अतः ते यदृच्छया ख्रीष्टं येशुं मारितवन्तः । (लूका २३:३४, प्रेरितयोः कृत्यम् ३:१४-१५, प्रेरितयोः […]