Judges (sa)

110 of 11 items

922. स्वसन्ततिभ्यः ईश्वरं ज्ञातुं शिक्षयतु। (न्यायाधीशः २:१०)

by christorg

व्यवस्था ६:६-७, स्तोत्रम् ७८:५-८, २ तीमुथियुस २:२ पुरातननियमे यहोशूमृत्युपश्चात् परवर्ती पीढी परमेश्वरं न जानाति स्म, न च जानाति स्म यत् परमेश्वरः किं कृतवान् . (न्यायाधीशः २:१०) पुरातननियमे परमेश्वरः इस्राएलस्य जनान् आज्ञां दत्तवान् यत् ते स्वसन्ततिभ्यः परमेश्वरस्य विषये, परमेश्वरेण किं कृतम् इति च शिक्षयन्तु। (द्वितीयविनियम ६:६-७, स्तोत्रम् ७८:५-८) अस्माभिः स्वसन्ततिं विश्वासिनां च शिक्षितव्यं यत् येशुः ख्रीष्टः […]

923. ख्रीष्टः अस्मान् उद्धारयति। (न्यायाधीशः २:१६, न्यायाधीशः २:१८)

by christorg

प्रेरितयोः कृत्यम् १३:२०, मत्ती १:२१, लूका १:६८-७१, लूका २:२५-२६, ३०, योहनः ३:१७, योहनः १२:४७, प्रेरितयोः कृत्यम् २: २१, प्रेरितयोः कृत्यम् १६:३१, रोमियो १:१६, रोमियो १०:९ पुरातननियमस्य न्यायाधीशयुगे परमेश्वरः न्यायाधीशानां माध्यमेन इस्राएलस्य जनान् उद्धारितवान्। (न्यायाधीशः २:१६, न्यायाधीशः २:१८, प्रेरितयोः कृत्यम् १३:२०) परमेश् वरः अस्मान् येशुना, पुरातननियमे प्रतिज्ञातस्य ख्रीष्टस्य माध्यमेन उद्धारितवान्। (मत्ती १:२१, लूका १:६८-७१, लूका २:२५-२६, […]

924. ख्रीष्टः अस्मान् जीवितं कृतवान्, ये अपराधेषु पापेषु च मृताः आसन्। (न्यायाधीशः ३:५-११)

by christorg

इफिसियों २:१-७ पुरातननियमे कनानदेशे ये इस्राएलीजनाः निवसन्ति स्म, ते विदेशीयदेवतानां पूजां पापं कृतवन्तः। परमेश् वरः एतेन क्रुद्धः सन् इस्राएलस् य जनान् अन्यजातीयानां दासान् कृतवान्। यदा इस्राएलस्य जनाः दुःखं प्राप्नुवन्ति स्म, तदा ते परमेश् वरं आह्वयन्ति स्म, परमेश् वरः तेषां उद्धाराय न्यायाधीशान् उत्थापितवान्। (न्यायाधीशः ३:५-११) वयं पापैः अपराधैः च मृताः आसन् । किन्तु परमेश्वरः अस्मान् प्रेम […]

925. ख्रीष्टः यः शैतानस्य शिरः भग्नवान् (न्यायाधीशः 3:20-21)

by christorg

न्यायाधीशः 3:28, उत्पत्तिः 3:15, 1 योहनः 3:8, कोलस्सी 2:13-15 पुरातननियमस्य न्यायाधीशः एहूदः राजानं मारितवान् शत्रुः यः इस्राएलस्य जनान् पीडयति स्म। (न्यायाधीशाः ३:२०-२१, न्यायाधीशाः ३:२८) पुरातननियमः भविष्यद्वाणीं कृतवान् यत् आगमिष्यमाणः ख्रीष्टः शैतानस्य शिरः भङ्क्ते। (उत्पत्ति ३:१५) येशुः सः ख्रीष्टः अस्ति यः पुरातननियमस्य भविष्यद्वाणीनुसारं शैतानस्य शिरः भग्नवान्। (१ योहन ३:८) क्रूसे मृत्य येशुः अस्माकं सर्वाणि पापानि क्षमितवान् […]

926. ईश्वरः इस्राएलीयानां कृते युद्धं कुर्वन् (न्यायाधीशाः 5:20-21)

by christorg

v पुरातननियमस्य मध्ये ईश्वरः इस्राएलस्य शत्रून् पराजयितुं इस्राएलस्य जनानां कृते प्राकृतिकघटनानां उपयोगं कृतवान्। (निर्गमनम् १४:२७, निष्कासनम् १५:१०, यहोशू १०:११-१४, १ शमूएल ७:१०)

928. अनन्तजीवनाय नियुक्ताः अन्यजातयः विश्वासं कृतवन्तः। (न्यायाधीशाः ४:९)

by christorg

न्यायाधीशाः ४:२१, न्यायाधीशाः ५:२४, प्रेरितयोः कृत्यम् १३:४७-४८, प्रेरितयोः कृत्यम् १६:१४ पुरातननियमस्य मध्ये एकः उत्पत्तिवासी महिला उत्पत्तिदेशीयं राजानं मारितवती। यतः सा महिला उत्पत्तिदेवतासु न विश्वसति स्म, किन्तु ईश्वरं विश्वासयति स्म। (न्यायाधीशाः ४:९, न्यायाधीशाः ४:२१, न्यायाधीशाः ५:२४) येभ्यः अन्यजातीयाः परमेश्वरः अनन्तजीवनं दातुं नियुक्तः आसीत्, ते सर्वे येशुं मसीहः इति विश्वासं कृतवन्तः। (प्रेरितानां कृत्यम् १३:४७-४८, प्रेरितयोः कृत्यम् १६:१४)

930. यदा ईश्वरः अस्माभिः सह भविष्यति तदा विश्वसुसमाचारप्रचारः भविष्यति। (न्यायाधीशाः ६:१६)

by christorg

मत्ती २८:१८-२०, प्रेरितयोः कृत्यम् १:८ पुरातननियमे परमेश्वरः इस्राएलसेनायाः सह आसीत्, अतः इस्राएलसेना मिद्यानीजनानाम् अपि सहजतया वधं कृतवती यथा ते एकं पुरुषं मारितवन्तः। (न्यायाधीशाः ६:१६) परमेश् वरः येशुमसीहं सर्वाधिकारं दत्तवान्, येशुः च अस्माभिः सह अस्ति, अतः वयं विश्वस् य सुसमाचारप्रचारं अवश्यं करिष्यामः। (मत्ती २८:१८-२०, प्रेरितयोः कृत्यम् १:८)

931. गिडियनः ईश्वरं ख्रीष्टे च विश्वासं कृतवान्। (न्यायाधीशाः ६:३४)

by christorg

v पुरातननियमस्य मध्ये गिदोनः परमेश्वरे आगमिष्यमाणे ख्रीष्टे च विश्वासं कृत्वा स्वशत्रून् पराजयितुं समर्थः अभवत्। (इब्रानी ११:३२-३३)

932. यप्ताहः परमेश्वरे ख्रीष्टे च विश्वासं कृतवान्। (न्यायाधीशाः ११:२९)

by christorg

इब्रानियों ११:३२-३३ पुरातननियमस्य मध्ये यप्ताहः शत्रुं पराजयितुं समर्थः अभवत् यतः सः परमेश्वरे आगमिष्यमाणे ख्रीष्टे च विश्वासं कृतवान्। (न्यायाधीशः ११:२९, इब्रानी ११:३२-३३)

934. शिमसोनः ईश्वरं ख्रीष्टे च विश्वासं कृतवान्। (न्यायाधीशाः १३:२४-२५)

by christorg

v पुरातननियमे शिमशोनः परमेश्वरे आगमिष्यमाणे ख्रीष्टे च विश्वासं कृत्वा स्वशत्रून् पराजयितुं समर्थः अभवत्। (इब्रानी ११:३२-३३)