Leviticus (sa)

110 of 37 items

814. ख्रीष्टः, यः अस्माकं सर्वाणि पापानि हरति (लेवीय 1:3-4)

by christorg

योहनः 1:29, यशायाह 53:11, 2 कोरिन्थीय 5:21, गलाती 1:4, 1 पत्रुस 2:24, 1 योहन् 2:2 पुरातननियमे यदा याजकाः होमबलिस्य शिरसि हस्तं स्थापयित्वा होमबलिदानं परमेश्वराय बलिदानरूपेण अर्पयन्ति स्म तदा इस्राएलस्य जनानां पापं क्षमितम् आसीत्। (लेवीय १:३-४) पुरातननियमग्रन्थे भविष्यद्वाणी कृता आसीत् यत् आगमिष्यमाणः ख्रीष्टः अस्माकं पापं क्षमितुं अस्माकं पापं वहति। (यशायाह ५३:११) येशुः परमेश्वरस्य मेषशावकः अस्ति यः […]

815. ख्रीष्टः, यः पापस्य सच्चा बलिदानः अस्ति (लेवीय 1:4)

by christorg

इब्रानियों 10:1-4, 9:12, 10:10-14 पुरातननियमस्य मध्ये याजकः मेषस्य शिरसि हस्तौ स्थापयति स्म तथा च… मेषं परमेश्वराय पापबलिं कृतवान्। (लेवीय १:४) पुरातननियमे परमेश्वराय वार्षिकं होमबलिदानं जनान् स्वस्थं कर्तुं न शक्नोति। (इब्रानियों १०:१-४) येशुः अस्माकं कृते एकवारं सर्वदा कृते स्वस्य रक्तेन अनन्तप्रायश्चित्तं कृतवान्। (इब्रानी ९:१२, इब्रानी १०:१०-१४)

816. ख्रीष्टः, यः अस्मान् उद्धारयितुं बन्टबलिदानस्य बलिदानः अभवत् (लेवीय 1:9)

by christorg

लेवीय 1:13, 17, लेवीय 1:4-9, योहन् 1:29, 36, 2 कोरिन्थीय 5:21, मत्ती 26 :२८, इब्रानियों ९:१२, इफिसियों ५:२ पुरातननियमस्य मध्ये याजकाः परमेश्वराय अग्निं अर्पयितुं होमबलिदानं दहन्ति स्म। (लेवीय 1:9, लेवी 1:13, लेवी 1:17) पुरातननियमे यदा याजकः होमबलिस्य शिरसि हस्तौ स्थापयति स्म तदा इस्राएलस्य जनानां पापं होमबलिदानस्य उपरि गण्यते स्म। पुरोहितः होमबलिं दग्धः ईश्वरस्य बलिदानं च […]

817. ख्रीष्टः यः अस्माकं कृते सर्वं दत्तवान् (लेवीय 1:9)

by christorg

यशायाह 53:4-10, मत्ती 27:31, मरकुस 15:20, योहन 19:17, मत्ती 27:45-46, मरकुस 15:33-34, मत्ती २७:५०, मरकुस १५:३७, लूका २३:४६, योहनः १९:३०, योहनः १९:३४ पुरातननियमे होमबलिस्य प्रत्येकं भागं परमेश्वराय अर्पितं भवति स्म। (लेवीय १:९) पुरातननियमग्रन्थे आगमिष्यमाणः ख्रीष्टः अस्माकं कृते दुःखं प्राप्स्यति, म्रियते च इति पूर्वानुमानं कृतम् आसीत्। (यशायाह ५३:४-१०) येशुः अस्माकं कृते दुःखं प्राप्नोत् । (मत्ती २७:३१, […]

818. ईश्वरः ख्रीष्टस्य माध्यमेन वदति। (लेवीय १:१)

by christorg

इब्रानियों १:१-२, योहन १:१४, योहन १:१८, १४:९, मत्ती ११:२७, प्रेरितयोः कृत्यम् ३:२०, २२, १ पत्रुस १:२० पुरातननियमे परमेश्वर मोशेन भविष्यद्वादिभिः च इस्राएलस्य जनान् उक्तवान्। (लेवीय १:१) इदानीं परमेश्वरः परमेश्वरस्य पुत्रस्य माध्यमेन अस्मान् वदति। (इब्रानियों १:१-२) येशुः परमेश्वरस्य वचनम् अस्ति यः मांसरूपेण आगतः। (योहन् १:१४) येशुः स्वस्य माध्यमेन परमेश्वरं प्रकटितवान्। (योहन् १:१८, योहन् १४:९, मत्ती ११:२७) […]

819. ख्रीष्टः यः मधुरगन्धस्य कृते परमेश्वराय बलिदानं बलिदानं च अस्ति (लेवीय 2:1-2)

by christorg

इफिसियों 5:2 पुरातननियमस्य मध्ये इस्राएलीजनाः परमेश्वराय सुगन्धितबलिदानरूपेण धान्यबलिदानं कुर्वन्ति स्म। (लेवीय २:१-२) येशुः अस्माकं कृते सुगन्धितबलिदानरूपेण परमेश्वराय स्वं अर्पितवान्। (इफिसियों ५:२) २.

820. ख्रीष्टः, यः भवतः परमेश्वरस्य सन्धिस्य लवणं अस्ति (लेवीय 2:13)

by christorg

गणना 18:19, 2 इतिहास 13:5, उत्पत्ति 15:9-10, 17, उत्पत्ति 22:17-18, गलाती 3: 16 पुरातननियमे परमेश् वरः आज्ञां दत्तवान् यत् सर्वान् धान्यबलिदानं लवणं करणीयम्। लवणं सूचयति यत् परमेश्वरस्य सन्धिः परिवर्तनं न करोति। (लेवीय २:१३, गणना १८:१९) परमेश् वरः लवणसन्धिना दाऊदस् य वंशजानां च कृते इस्राएलराज्यं दत्तवान् । (२ इतिहास १३:५) परमेश्वरः अस्मान् आशीर्वादं दास्यति इति प्रतिज्ञां […]

821. ख्रीष्टः, यः शान्तिबलिदानस्य बलिदानः अभवत् (लेवीय 3:1)

by christorg

मत्ती 26:26-28, मरकुस 14:22-24, लूका 22:19-20, कोलस्सी 1:20, रोमियो 3:25, 5 :10 पुरातननियमे ईश्वरस्य कृते शान्तिबलिरूपेण निर्दोषः गोः अर्पितः आसीत्। (लेवीय ३:१) येशुः अस्मान् परमेश्वरेण सह सामञ्जस्यं कर्तुं स्वस्य रक्तं पातयित्वा क्रूसे मृतः। (मत्ती २६:२६-२८, मरकुस १४:२२-२४, लूका २२:१९-२०, कोलस्सी १:२०, रोमियो ३:२५, रोमियो ५:१०)

822. ख्रीष्टः, यः अस्मान् उद्धारयितुं पापबलिदानस्य बलिदानं जातः (लेवीय 4:4-12)

by christorg

इब्रानी 13:11-12, इब्रानी 10:14 पुरातननियमे याजकाः वृषभस्य शिरसि हस्तौ स्थापयन्ति स्म,… वृषभं हत्वा परमेश्वराय पापबलिरूपेण अर्पितवान्। (लेवीय ४:४-१२) येशुः अस्मान् उद्धारयितुं परमेश्वराय पापबलिरूपेण मृतः। (इब्रानियों १३:११-१२, इब्रानी १०:१४)

823. ख्रीष्टः, यः अस्मान् उद्धारयितुं अपराधबलिदानस्य बलिदानः अभवत् (लेवीय 5:15)

by christorg

यशायाह 53:5,10, योहनः 1:29, इब्रानियों 9:26 पुरातननियमस्य मध्ये इस्राएलीजनाः परमेश्वराय अपराधबलिदानं कृतवन्तः तेषां पापं क्षमितुं क्रमेण। (लेवीय ५:१५) पुरातननियमः भविष्यवाणीं कृतवान् यत् ख्रीष्टः अस्माकं अपराधान् क्षन्तुं परमेश्वराय अपराधबलिदानं भविष्यति। (यशायाह ५३:५, यशायाह ५३:१०) येशुः परमेश्वरस्य मेषशावकः अस्ति यः अस्माकं पापं हरितवान्। (योहन् १:२९) येशुः अस्माकं पापक्षमायाः कृते एकवारं परमेश्वराय स्वं बलिदानरूपेण अर्पितवान्। (इब्रानी ९:२६)