Luke (sa)

110 of 34 items

133. लूकस्य अभिलेखस्य उद्देश्यम् (लूका 1:1-4)

by christorg

लूका 9:20 बहवः प्रत्यक्षदर्शिनः वचनस्य सेवकाः च येशुना कार्याणि तस्य पुनरुत्थानं च दृष्ट्वा लिखितवन्तः यत् येशुः ख्रीष्टः एव। तथैव लूकः सर थियोफिलस् इत्यस्मै लूकस्य सुसमाचारस्य माध्यमेन येशुः ख्रीष्टः इति संप्रेषितवान्। (लूका १:१-४, लूका ९:२०)

134. योहनः मज्जनकर्ता यः ख्रीष्टस्य मार्गं सज्जीकृतवान् (लूका 1:17)

by christorg

यशायाह 40:3, मलाकी 4:5-6, मत्ती 3:1-3, मत्ती 11:13-14 एकः दूतः तत् अवदत् यदा योहनः मज्जनकर्ता जातः, सः ख्रीष्टस्य मार्गस्य सज्जकः भविष्यति। (लूका १:१७) पुरातननियमः भविष्यवाणीं कृतवान् यत् एलियाहः भविष्यद्वादिः सदृशः कोऽपि आगमिष्यति, यः ख्रीष्टस्य मार्गं सज्जीकरिष्यति। (यशायाह ४०:३, मलाकी ४:५-६) योहनः मज्जनकर्ता सः पुरुषः अस्ति यः पुरातननियमस्य भविष्यवाणीं कृत्वा ख्रीष्टस्य मार्गं सज्जीकरिष्यति। (मत्ती ३:१-३, मत्ती […]

135. ख्रीष्टः, यः दाऊदस्य सिंहासनं अनन्तकालं यावत् प्राप्तवान् (लूका 1:30-33)

by christorg

2 शमूएल 7:12-13, 16, स्तोत्रम् 132:11, यशायाह 9:6-7, यशायाह 16:5, यिर्मयाह 23:5 इ पुरातननियमस्य पूर्वानुमानं कृतम् आसीत् यत् ख्रीष्टः दाऊदस्य सिंहासनं सदा प्राप्स्यति। (२ शमूएल ७:१२-१३, २ शमूएल ७:१६, स्तोत्रम् १३२:११, यशायाह ९:६-७, यशायाह १६:५, यिर्मयाह २३:५) एकः दूतः मरियमं प्रति प्रकटितः भूत्वा अवदत् यत् येशुः, यः करिष्यति… तस्याः शरीरे जन्म प्राप्नुयात्, दाऊदस्य सिंहासनं सदा […]

136. येशुः, यः परमेश्वरस्य पुत्रः इति उच्यते (लूका १:३५)

by christorg

स्तोत्रम् २:७-८, मत्ती ३:१६-१७, मत्ती १४:३३, मत्ती १६:१६, मत्ती १७:५, योहनः १:३४ , योहनः २०:३१, इब्रानियों १:२,८ पुरातननियमस्य पूर्वानुमानं कृतम् आसीत् यत् परमेश्वरः ख्रीष्टस्य कार्यं परमेश्वरस्य पुत्राय न्यस्यति। (भजनसंहिता २:७-८, इब्रानियों १:८-९) जन्मतः एव येशुः परमेश्वरस्य पुत्रः इति उच्यते स्म । (लूका १:३५) यदा येशुः ख्रीष्टस्य कार्यं आरब्धवान् तदा सः परमेश् वरेण परमेश् वरस् य […]

137. ख्रीष्टः, यः सर्वेषां कृते आनन्दः आशा च अस्ति (लूका 1:41-44)

by christorg

यिर्मयाह 17:13, योहन 4:10, योहन 7:38 एतत् तदा अभवत् यदा येशुना गर्भवती मरियमः गर्भवतीं एलिजाबेथं द्रष्टुं गतः योहनस्य मज्जनकर्ता सह। एलिजाबेथस्य गर्भे स्थितः शिशुः मरियमस्य गर्भे ख्रीष्टं येशुं दृष्ट्वा आनन्देन कूर्दितवान्, आनन्देन च क्रीडति स्म। (लूका १:४१-४४) परमेश् वरः इस्राएलस् य आशा, जीवितजलस् यस् य च अस् ति। तथैव येशुः जीवजलस्य स्रोतः इस्राएलस्य आशा च […]

139. ख्रीष्टः अस्मिन् पृथिव्यां आगतः। सः येशुः अस्ति। (लूका २:१०-११)

by christorg

यशायाह ९:६, यशायाह ७:१४, मत्ती १:१६, गलाती ४:४, मत्ती १:२२-२३ पुरातननियमः भविष्यवाणीं कृतवान् यत् ख्रीष्टस्य जन्म भविष्यति। (यशायाह ९:६, यशायाह ७:१४, मत्ती १:२२-२३) अस्मिन् पृथिव्यां अस्मान् उद्धारयितुं ख्रीष्टः जातः। येशुः ख्रीष्टः अस्ति। (लूका २:१०-११, मत्ती १:१६, गलाती ४:४)

140. ख्रीष्टः, यः इस्राएलस्य सान्त्वना अस्ति (लूका 2:25-32)

by christorg

यशायाह 57:18, यशायाह 66:10-11 पुरातननियमस्य मध्ये परमेश्वरः इस्राएलस्य सान्त्वनां प्रतिज्ञातवान्। (यशायाह ५७:१८, यशायाह ६६:१०-११) शिमोनः सः पुरुषः आसीत् यः इस्राएलस्य आरामस्य ख्रीष्टस्य प्रतीक्षां करोति स्म । सः पवित्रात्मना निर्देशितः यत् सः यावत् ख्रीष्टं न पश्यति तावत् सः न म्रियते। ततः सः शिशुं येशुं दृष्ट्वा सः ख्रीष्टः इति ज्ञातवान्। (लूका २:२५-३२) २.

141. ख्रीष्टः, यस्य उपरि पवित्रः आत्मा पुरातननियमस्य अनुसारम् अवतरत् (लूका 3:21-22)

by christorg

यशायाह 11:1-2, यशायाह 42:1 पुरातननियमस्य पूर्वनिर्धारितं यत् पवित्र आत्मा ख्रीष्टस्य उपरि आगमिष्यति। (यशायाह ११:१-२, यशायाह ४२:१, यशायाह ६१:१) पवित्र आत्मा मसीहस्य उपरि आगन्तुं येशुना उपरि आगतः। येशुः ख्रीष्टः इति अस्य अर्थः । (लूका ३:२१-२२) २.

142. अद्य भवतः श्रवणेन एतत् शास्त्रं पूर्णं भवति (लूका 4:16-21)

by christorg

लूका 7:20-22 येशुः सभागृहं गत्वा यशायाहस्य पुस्तकं पठितवान्। येशुना पठितः पाठः ख्रीष्टस्य आगमनसमये किं भविष्यति इति अभिलेखयति। येशुः प्रकटितवान् यत् ख्रीष्टस्य यत् भविष्यति तत् तस्य अपि घटितम्। अन्येषु शब्देषु, येशुः सभागृहे ख्रीष्टः इति स्वं प्रकटितवान्। (लूका ४:१६-२१) योहनः मज्जनकर्ता स्वशिष्यान् प्रेषितवान् यत् ते येशुं पृच्छन्तु यत् सः एव आगमिष्यमाणः ख्रीष्टः अस्ति वा। येशुः मज्जनकर्ता योहनस्य […]

145. ख्रीष्टः, यः अस्मान् मनुष्यमत्स्यजीवान् इति आहूतवान् (लूका 5:10-11)

by christorg

मत्ती 4:19, मत्ती 28:18-20, मरकुस 16:15, प्रेरितयोः कृत्यम् 1:8 येशुः स्वशिष्यान् आहूय मनुष्यमत्स्यजीवान् अकरोत् . (लूका ५:१०-११, मरकुस ४:१९) येशुना अस्मान् मनुष्याणां मत्स्यजीविः भवितुम् आहूता। अन्येषु शब्देषु, येशुः अस्मान् विश्वसुसमाचारप्रचारं कर्तुं आहूतवान्। (मत्ती २८:१८-२०, मरकुस १६:१५, प्रेरितयोः कृत्यम् १:८)