Malachi (sa)

3 Items

1370. इस्राएलीजनाः परमेश्वरस्य आदरं न कृतवन्तः, किन्तु अन्यजातयः ख्रीष्टद्वारा परमेश्वरात् भयभीताः अभवन्। (मलाकी १:११-१२)

by christorg

रोमियो ११:२५, रोमियो १५:९-११, प्रकाशितवाक्यम् १५:४ पुरातननियमे परमेश्वरः अवदत् यत् इस्राएलीजनाः परमेश्वरस्य आदरं न करिष्यन्ति, किन्तु अन्यजातीयाः परमेश्वरस्य भयं करिष्यन्ति। (मलाकी १:११-१२) परमेश्वरः येशुं मसीहः इति विश्वासं कृत्वा अन्यजातीयान् परमेश्वरस्य महिमाम् अकरोत्। (रोमियो १५:९-११, प्रकाशितवाक्यम् १५:४) यावत् सर्वे अन्यजातीयाः उद्धारं न प्राप्नुयुः तावत् इस्राएलस्य जनाः कठोरः भविष्यन्ति, येशुः ख्रीष्टः इति न विश्वसिष्यन्ति। (रोमियो ११:२५) २.

1371. योहनः बप्तिस्मादाता ख्रीष्टस्य मार्गं सज्जीकृतवान् (मलाकी 3:1)

by christorg

मलाकी 4:5, मरकुस 1:2-4, मरकुस 9:11-13, लूका 1:13-17, लूका 1:76, लूका 7: २४-२७, मत्ती ११:१-५,१०-१४, मत्ती १७:१०-१३, प्रेरितयोः कृत्यम् १९:४ पुरातननियमे परमेश्वरः अवदत् यत् परमेश्वरस्य दूतः ख्रीष्टस्य मार्गं सज्जीकरिष्यति। (मलाकी ३:१, मलाकी ४:५) एकः स्वर्गदूतः जकर्याहस्य समक्षं प्रकटितः भूत्वा तस्मै अवदत् यत् तस्य भार्या यः बालकः जनयिष्यति सः एलियाहस्य आत्मायां ख्रीष्टस्य मार्गं सज्जीकरिष्यति। (लूका १:१३-१७, […]

1372. ख्रीष्टः अस्माकं समीपं सहसा आगमिष्यति। (मलाकी ३:१)

by christorg

२ पत्रुस ३:९-१०, मत्ती २४:४२-४३, १ थेस्सलोनिकी ५:२-३ पुरातननियमस्य मध्ये परमेश्वरः अवदत् यत् ख्रीष्टः सहसा मन्दिरम् आगमिष्यति। (मलाकी ३:१) यदा वयं न जानीमः तदा ख्रीष्टः चोररूपेण पुनः आगमिष्यति। अतः अस्माभिः जागरणं भवितुमर्हति। (२ पत्रुस ३:९-१०, मत्ती २४:४२-४३, १ थेस्सलोनिकी ५:२-३)