Micah (sa)

5 Items

1344. ख्रीष्टस्य सुसमाचारः सर्वेभ्यः राष्ट्रेभ्यः प्रचारः (मीका 4:2)

by christorg

मत्ती 28:19-20, मरकुस 16:15, लूका24:47, प्रेरितयोः कृत्यम् 1:8, योहनः 6:45, प्रेरितयोः कृत्यम् 13:47 मध्ये… पुरातननियमः, मीकाहः भविष्यद्वादिः भविष्यवाणीं कृतवान् यत् बहवः अन्यजातीयाः परमेश्वरस्य मन्दिरम् आगत्य परमेश्वरस्य वचनं श्रोष्यन्ति। (मीका ४:२) एतत् सुसमाचारं यस्मिन् येशुः ख्रीष्टः अस्ति, तत् सर्वेभ्यः राष्ट्रेभ्यः प्रचारितं भविष्यति यथा पुरातननियमस्य भविष्यवाणी कृता अस्ति। (योहन् ६:४५, लूका २४:४७, प्रेरितयोः कृत्यम् १३:४७) अतः अस्माभिः […]

1345. ख्रीष्टः यः अस्मान् यथार्थशान्तिं ददाति (मीका 4:2-4)

by christorg

1 राजा 4:25, योहन 14:27, योहन् 20:19 पुरातननियमे मीका भविष्यद्वादिना उक्तं यत् परमेश्वरः भविष्ये जनानां न्यायं करिष्यति तथा च… तेभ्यः सत्यं शान्तिं ददातु। (मीका ४:२-४) पुरातननियमे सोलोमनराजस्य शासनकाले शान्तिः आसीत् । (१ राजा ४:२५) येशुः अस्मान् यथार्थशान्तिं ददाति। (योहन् १४:२७, योहनः २०:१९)

1346. पुरातननियमस्य भविष्यवाणी यथा कृता तथा ख्रीष्टस्य जन्म बेथलेहेमनगरे अभवत्। (मीका ५:२)

by christorg

योहनः ७:४२, मत्ती २:४-६ पुरातननियमस्य मीकाग्रन्थे उक्तं यत् ख्रीष्टः, यः इस्राएलस्य शासनं करिष्यति, सः बेथलेहेमनगरे जन्म प्राप्स्यति। (मीका ५:२) यथा पुरातननियमः भविष्यवाणीं कृतवान्, ख्रीष्टस्य जन्म बेथलेहेमनगरे अभवत्। सः ख्रीष्टः येशुः अस्ति। (योहन् ७:४२, मत्ती २:४-६)

1347. ख्रीष्टः अस्माकं गोपालकः अस्ति, अस्मान् मार्गदर्शनं च करोति। (मीका ५:४)

by christorg

मत्ती २:४-६, योहनः १०:११,१४-१५,२७-२८ पुरातननियमस्य मध्ये मीका भविष्यद्वादिना इस्राएलस्य नेतारं यस्य विषये परमेश्वरः स्थापयिष्यति, ख्रीष्टः अस्माकं भविष्यति इति उक्तवान् गोपालं कृत्वा अस्मान् मार्गदर्शनं कुरुत। (मीका ५:४) इस्राएलस्य नेता ख्रीष्टः पुरातननियमस्य भविष्यवाणीनुसारं बेथलेहेमनगरे जन्म प्राप्य अस्माकं सच्चा गोपालकः अभवत्। सः ख्रीष्टः येशुः अस्ति। (योहन् १०:११, योहनः १०:१४-१५, योहनः १०:२७-२८)

1348. इस्राएलस्य जनानां कृते परमेश्वरस्य पवित्रः सन्धिः: ख्रीष्टः (मीका 7:20)

by christorg

उत्पत्तिः 22:17-18, गलाती 3:16, 2 शमूएल 7:12, यिर्मयाह 31:33, लूका 1:54-55,68- ७३, पुरातननियमस्य मध्ये मीका भविष्यद्वादिः इस्राएलस्य जनानां कृते कृतस्य पवित्रस्य सन्धिस्य विश्वासपूर्वकं पूर्तिं कृतवान्। (मीका ७:२०) पुरातननियमस्य अब्राहमस्य कृते परमेश्वरः यः पवित्रः सन्धिः कृतवान् सः ख्रीष्टं प्रेषयितुं आसीत्। (उत्पत्तिः २२:१७-१८, गलाती ३:१६) पुरातननियमे परमेश्वरः ख्रीष्टं दाऊदस्य वंशजरूपेण प्रेषयितुं प्रतिज्ञातवान्। (२ शमूएल ७:१२) पुरातननियमे परमेश्वरः […]